Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8390
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
evaṃ bhādrapade māsi kārtikeyaṃ prapūjayet / (1.2) Par.?
snānadānādikaṃ sarvamasyāmakṣayyamucyate // (1.3) Par.?
saptamyāṃ prāśayeccāpi bhojyaṃ viprānraviṃ yajet / (2.1) Par.?
oṃ khakholkāyāmṛtatvaṃ priyasaṅgamo bhava sadā svāhā // (2.2) Par.?
aṣṭamyāṃ pāraṇaṃ kuryānmarīcaṃ prāśya svargabhāk / (3.1) Par.?
saptamyāṃ niyataḥ snātvā pūjayitvā divākaram // (3.2) Par.?
dadyātphalāni viprebhyo mārtaṇḍaḥ prīyatāmiti / (4.1) Par.?
kharjūraṃ nārikelaṃ vā prāśayenmātuluṅgakam // (4.2) Par.?
sarve bhavantu saphalā mama kāmāḥ samantataḥ / (5.1) Par.?
sampūjya devaṃ saptamyāṃ pāyasenātha bhojayet // (5.2) Par.?
viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet / (6.1) Par.?
bhakṣyaṃ coṣyaṃ tathā lehyaṃ odanaṃ ceti kīrtitam // (6.2) Par.?
dhanaputrādikāmastu tyajed etad anodanaḥ / (7.1) Par.?
vāyvāśī vijayetkṣucca kuryādvijayasaptamīm / (7.2) Par.?
adyādarkaṃ ca kāmecchurupavāse tarenmadam // (7.3) Par.?
godhūmamāṣayavaṣaṣṭikakāṃsyapātraṃ pāṣāṇapiṣṭamadhumaiṣunamadyamāṃsam / (8.1) Par.?
abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu // (8.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptamīvratanirūpaṇaṃ nāma triṃśottaraśatatamo 'dhyāyaḥ // (9.1) Par.?
Duration=0.036265850067139 secs.