UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
vrata
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8390
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evaṃ bhādrapade māsi kārtikeyaṃ
prapūjayet / (1.2)
Par.?
snānadānādikaṃ sarvamasyāmakṣayyamucyate // (1.3)
Par.?
saptamyāṃ
prāśayeccāpi bhojyaṃ viprānraviṃ yajet / (2.1)
Par.?
oṃ
khakholkāyāmṛtatvaṃ priyasaṅgamo bhava
sadā svāhā // (2.2)
Par.?
aṣṭamyāṃ pāraṇaṃ kuryānmarīcaṃ prāśya svargabhāk / (3.1)
Par.?
saptamyāṃ niyataḥ snātvā pūjayitvā divākaram // (3.2)
Par.?
dadyātphalāni viprebhyo mārtaṇḍaḥ prīyatāmiti / (4.1)
Par.?
kharjūraṃ nārikelaṃ vā prāśayenmātuluṅgakam // (4.2)
Par.?
sarve bhavantu saphalā mama kāmāḥ samantataḥ / (5.1)
Par.?
sampūjya devaṃ saptamyāṃ pāyasenātha bhojayet // (5.2)
Par.?
viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet / (6.1)
Par.?
bhakṣyaṃ coṣyaṃ tathā lehyaṃ odanaṃ ceti kīrtitam // (6.2)
Par.?
dhanaputrādikāmastu tyajed etad anodanaḥ / (7.1)
Par.?
vāyvāśī vijayetkṣucca kuryādvijayasaptamīm / (7.2)
Par.?
adyādarkaṃ ca kāmecchurupavāse tarenmadam // (7.3)
Par.?
godhūmamāṣayavaṣaṣṭikakāṃsyapātraṃ
pāṣāṇapiṣṭamadhumaiṣunamadyamāṃsam / (8.1)
Par.?
abhyañjanāñjanatilāṃśca vivarjayedyaḥ
tasyeṣitaṃ bhavati saptasu saptamīṣu // (8.2)
Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptamīvratanirūpaṇaṃ nāma triṃśottaraśatatamo 'dhyāyaḥ // (9.1)
Par.?
Duration=0.036265850067139 secs.