Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 847
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha rasakarmāṇi caturaśītiḥ guṭikābhedāścaturaśītiḥ añjanāni caturaśītiḥ // (1) Par.?
evaṃ te dvipañcāśadadhike dve śate bhedāḥ // (2) Par.?
tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam // (3) Par.?
brahmacaryasyaiva sarvatapomūlatvāt // (4) Par.?
tadrahitasyāparatapasaḥ sarvasyāpi niṣphalatvāt // (5) Par.?
yadvā brahmacaryaṃ dhāryam // (6) Par.?
tathācāryādinā yathāyuktyā tapaḥ kāryam // (7) Par.?
dvayorapi sarvakarmaphalānām ādimūlatvāt // (8) Par.?
tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam // (9) Par.?
aparair āhārair dehaśuddherabhāvāt // (10) Par.?
prāṇāyāmasādhanābhāvāc ca // (11) Par.?
tata evaṃ karma pālayatā tatkarmaphalaṃ yāvan netavyam // (12) Par.?
yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti // (13) Par.?
taponaṣṭe na ca phalanti // (14) Par.?
etac ca granthānte svayaṃ spaṣṭayiṣyati // (15) Par.?
Duration=0.03918194770813 secs.