Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8614
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tad dharmaśīlasya vaco niśamya rājñaḥ kruddhasyādhirathau mahātmā / (1.2) Par.?
uvāca durdharṣam adīnasattvaṃ yudhiṣṭhiraṃ jiṣṇur anantavīryaḥ // (1.3) Par.?
saṃśaptakair yudhyamānasya me 'dya senāgrayāyī kurusainyasya rājan / (2.1) Par.?
āśīviṣābhān khagamān pramuñcan drauṇiḥ purastāt sahasā vyatiṣṭhat // (2.2) Par.?
dṛṣṭvā rathaṃ meghanibhaṃ mamemam ambaṣṭhasenā maraṇe vyatiṣṭhat / (3.1) Par.?
teṣām ahaṃ pañca śatāni hatvā tato drauṇim agamaṃ pārthivāgrya // (3.2) Par.?
tato 'parān bāṇasaṃghān anekān ākarṇapūrṇāyatavipramuktān / (4.1) Par.?
sasarja śikṣāstrabalaprayatnais tathā yathā prāvṛṣi kālameghaḥ // (4.2) Par.?
naivādadānaṃ na ca saṃdadhānaṃ jānīmahe katareṇāsyatīti / (5.1) Par.?
vāmena vā yadi vā dakṣiṇena sa droṇaputraḥ samare paryavartat // (5.2) Par.?
avidhyan māṃ pañcabhir droṇaputraḥ śitaiḥ śaraiḥ pañcabhir vāsudevam / (6.1) Par.?
ahaṃ tu taṃ triṃśatā vajrakalpaiḥ samārdayaṃ nimiṣasyāntareṇa // (6.2) Par.?
sa vikṣaran rudhiraṃ sarvagātrai rathānīkaṃ sūtasūnor viveśa / (7.1) Par.?
mayābhibhūtaḥ sainikānāṃ prabarhān asāv apaśyan rudhireṇa pradigdhān // (7.2) Par.?
tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ vidhvastayodhaṃ drutavājināgam / (8.1) Par.?
pañcāśatā rathamukhyaiḥ sametaḥ karṇas tvaran mām upāyāt pramāthī // (8.2) Par.?
tān sūdayitvāham apāsya karṇaṃ draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ / (9.1) Par.?
sarve pāñcālā hy udvijante sma karṇād gandhād gāvaḥ kesariṇo yathaiva // (9.2) Par.?
mahājhaṣasyeva mukhaṃ prapannāḥ prabhadrakāḥ karṇam abhidravanti / (10.1) Par.?
mṛtyor āsyaṃ vyāttam ivānvapadyan prabhadrakāḥ karṇam āsādya rājan // (10.2) Par.?
āyāhi paśyādya yuyutsamānaṃ māṃ sūtaputraṃ ca vṛtau jayāya / (11.1) Par.?
ṣaṭsāhasrā bhārata rājaputrāḥ svargāya lokāya rathā nimagnāḥ // (11.2) Par.?
sametyāhaṃ sūtaputreṇa saṃkhye vṛtreṇa vajrīva narendramukhya / (12.1) Par.?
yotsye bhṛśaṃ bhārata sūtaputram asmin saṃgrāme yadi vai dṛśyate 'dya // (12.2) Par.?
karṇaṃ na ced adya nihanmi rājan sabāndhavaṃ yudhyamānaṃ prasahya / (13.1) Par.?
pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha // (13.2) Par.?
āmantraye tvāṃ brūhi jayaṃ raṇe me purā bhīmaṃ dhārtarāṣṭrā grasante / (14.1) Par.?
sautiṃ haniṣyāmi narendrasiṃha sainyaṃ tathā śatrugaṇāṃś ca sarvān // (14.2) Par.?
Duration=0.045564889907837 secs.