Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): study, śiṣya, adhyāya, upanayana, initiation
Show parallels Show headlines
Use dependency labeler
Chapter id: 9079
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Student: initiation
aṣṭācatvāriṃśad varṣāṇi paurāṇaṃ vedabrahmacaryam // (1.1) Par.?
caturviṃśatiṃ dvādaśa vā prativedam // (2.1) Par.?
saṃvatsarāvamaṃ vā pratikāṇḍam // (3.1) Par.?
grahaṇāntaṃ vā jīvitasyāsthiratvāt // (4.1) Par.?
kṛṣṇakeśo 'gnīn ādadhīteti śrutiḥ // (5.1) Par.?
nāsya karma niyacchanti kiṃcid ā mauñjibandhanāt / (6.1) Par.?
vṛttyā śūdrasamo hy eṣa yāvad vedena jāyate iti // (6.2) Par.?
garbhādiḥ saṃkhyā varṣāṇām / (7.1) Par.?
tadaṣṭameṣu brāhmaṇamupanayīta // (7.2) Par.?
tryadhikeṣu rājanyam // (8.1) Par.?
tasmād ekādhikeṣu vaiśyam // (9.1) Par.?
vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa // (10.1) Par.?
gāyatrītriṣṭubjagatībhir yathākramam // (11.1) Par.?
ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa // (12.1) Par.?
mauñjī dhanurjyā śāṇīti mekhalāḥ // (13.1) Par.?
kṛṣṇarurubastājināny ajināni // (14.1) Par.?
mūrdhalalāṭanāsāgrapramāṇā yājñikasya vṛkṣasya daṇḍāḥ // (15.1) Par.?
bhavatpūrvāṃ bhikṣāmadhyāṃ yācñāntāṃ bhikṣāṃ caretsaptākṣarāṃ kṣāṃ ca hiṃ ca na vardhayet // (16.1) Par.?
bhavatpūrvāṃ brāhmaṇo bhikṣeta bhavanmadhyāṃ rājanyo bhavadantāṃ vaiśyaḥ sarveṣu varṇeṣu // (17.1) Par.?
te brāhmaṇādyāḥ svakarmasthāḥ // (18.1) Par.?
sadāraṇyāt samidha āhṛtyādadhyāt // (19.1) Par.?
satyavādī hrīmān anahaṃkāraḥ // (20.1) Par.?
pūrvotthāyī jaghanyasaṃveśī // (21.1) Par.?
sarvatrāpratihataguruvākyo 'nyatra pātakāt // (22.1) Par.?
yāvadarthasaṃbhāṣī strībhiḥ // (23.1) Par.?
nṛttagītavāditragandhamālyopānacchattradhāraṇāñjanābhyañjanavarjī // (24.1) Par.?
dakṣiṇaṃ dakṣiṇena savyaṃ savyena copasaṃgṛhṇīyāt // (25.1) Par.?
dīrgham āyuḥ svargaṃ cepsan kāmam anyasmai sādhuvṛttāya guruṇānujñātaḥ // (26.1) Par.?
asāv ahaṃ bho iti śrotre saṃspṛśya manaḥsamādhānārtham // (27.1) Par.?
adhastāj jānvor ā padbhyām // (28.1) Par.?
nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya // (29.1) Par.?
śaktiviṣaye muhūrtam api nāprayataḥ syāt // (30.1) Par.?
samiddhāry udakumbhapuṣpānnahasto nābhivādayed yaccānyad apy evaṃyuktam // (31.1) Par.?
na samavāye 'bhivādayed atyantaśaḥ // (32.1) Par.?
bhrātṛpatnīnāṃ yuvatīnāṃ ca gurupatnīnāṃ jātavīryaḥ // (33.1) Par.?
nauśilāphalakakuñjaraprāsādakaṭeṣu cakravatsu cādoṣaṃ sahāsanam // (34.1) Par.?
Conduct towards the teacher
prasādhanotsādanasnāpanocchiṣṭabhojanānīti guroḥ // (35.1) Par.?
ucchiṣṭavarjanaṃ tatputre 'nūcāne vā // (36.1) Par.?
prasādhanotsādanasnāpanavarjanaṃ ca tatpatnyām // (37.1) Par.?
dhāvantam anudhāved gacchantam anugacchet tiṣṭhantamanutiṣṭhet // (38.1) Par.?
General rules and final bath
nāpsu ślāghamānaḥ snāyāt // (39.1) Par.?
daṇḍa iva plavet // (40.1) Par.?
abrāhmaṇād adhyayanam āpadi // (41.1) Par.?
śuśrūṣānuvrajyā ca yāvadadhyayanam // (42.1) Par.?
tayos tad eva pāvanam // (43.1) Par.?
bhrātṛputraśiṣyeṣu caivam // (44.1) Par.?
ṛtvijśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthāyābhibhāṣaṇam // (45.1) Par.?
pratyabhivāda iti kātyaḥ // (46.1) Par.?
śiśāv āṅgirase darśanāt // (47.1) Par.?
Duration=0.093163013458252 secs.