Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9343
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra uvāca / (1.1) Par.?
jānan yo gām apahared vikrīyād vārthakāraṇāt / (1.2) Par.?
etad vijñātum icchāmi kā nu tasya gatir bhavet // (1.3) Par.?
brahmovāca / (2.1) Par.?
bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate / (2.2) Par.?
dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam // (2.3) Par.?
vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā niraṅkuśaḥ / (3.1) Par.?
ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthinaḥ // (3.2) Par.?
ghātakaḥ khādako vāpi tathā yaścānumanyate / (4.1) Par.?
yāvanti tasyā lomāni tāvad varṣāṇi majjati // (4.2) Par.?
ye doṣā yādṛśāścaiva dvijayajñopaghātake / (5.1) Par.?
vikraye cāpahāre ca te doṣā vai smṛtāḥ prabho // (5.2) Par.?
apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati / (6.1) Par.?
yāvad dāne phalaṃ tasyāstāvannirayam ṛcchati // (6.2) Par.?
suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute / (7.1) Par.?
suvarṇaṃ paramaṃ hyuktaṃ dakṣiṇārtham asaṃśayam // (7.2) Par.?
gopradānaṃ tārayate sapta pūrvāṃstathā parān / (8.1) Par.?
suvarṇaṃ dakṣiṇāṃ dattvā tāvad dviguṇam ucyate // (8.2) Par.?
suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā / (9.1) Par.?
suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam // (9.2) Par.?
kulānāṃ pāvanaṃ prāhur jātarūpaṃ śatakrato / (10.1) Par.?
eṣā me dakṣiṇā proktā samāsena mahādyute // (10.2) Par.?
bhīṣma uvāca / (11.1) Par.?
etat pitāmahenoktam indrāya bharatarṣabha / (11.2) Par.?
indro daśarathāyāha rāmāyāha pitā tathā // (11.3) Par.?
rāghavo 'pi priyabhrātre lakṣmaṇāya yaśasvine / (12.1) Par.?
ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho // (12.2) Par.?
pāraṃparyāgataṃ cedam ṛṣayaḥ saṃśitavratāḥ / (13.1) Par.?
durdharaṃ dhārayāmāsū rājānaścaiva dhārmikāḥ / (13.2) Par.?
upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira // (13.3) Par.?
ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇasaṃsadi / (14.1) Par.?
yajñeṣu gopradāneṣu dvayor api samāgame // (14.2) Par.?
tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā / (15.1) Par.?
iti brahmā sa bhagavān uvāca parameśvaraḥ // (15.2) Par.?
Duration=0.051151990890503 secs.