Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9415
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān / (1.2) Par.?
yayau svabhavanaṃ rājā gāndhāryānugatastadā // (1.3) Par.?
mandaprāṇagatir dhīmān kṛcchrād iva samuddharan / (2.1) Par.?
padātiḥ sa mahīpālo jīrṇo gajapatir yathā // (2.2) Par.?
tam anvagacchad viduro vidvān sūtaśca saṃjayaḥ / (3.1) Par.?
sa cāpi parameṣvāsaḥ kṛpaḥ śāradvatastathā // (3.2) Par.?
sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ / (4.1) Par.?
tarpayitvā dvijaśreṣṭhān āhāram akarot tadā // (4.2) Par.?
gāndhārī caiva dharmajñā kuntyā saha manasvinī / (5.1) Par.?
vadhūbhir upacāreṇa pūjitābhuṅkta bhārata // (5.2) Par.?
kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ / (6.1) Par.?
pāṇḍavāśca kuruśreṣṭham upātiṣṭhanta taṃ nṛpam // (6.2) Par.?
tato 'bravīnmahārāja kuntīputram upahvare / (7.1) Par.?
niṣaṇṇaṃ pāṇinā pṛṣṭhe saṃspṛśann ambikāsutaḥ // (7.2) Par.?
apramādastvayā kāryaḥ sarvathā kurunandana / (8.1) Par.?
aṣṭāṅge rājaśārdūla rājye dharmapuraskṛte // (8.2) Par.?
tat tu śakyaṃ yathā tāta rakṣituṃ pāṇḍunandana / (9.1) Par.?
rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat // (9.2) Par.?
vidyāvṛddhān sadaiva tvam upāsīthā yudhiṣṭhira / (10.1) Par.?
śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan // (10.2) Par.?
prātar utthāya tān rājan pūjayitvā yathāvidhi / (11.1) Par.?
kṛtyakāle samutpanne pṛcchethāḥ kāryam ātmanaḥ // (11.2) Par.?
te tu saṃmānitā rājaṃstvayā rājyahitārthinā / (12.1) Par.?
pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana // (12.2) Par.?
indriyāṇi ca sarvāṇi vājivat paripālaya / (13.1) Par.?
hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā // (13.2) Par.?
amātyān upadhātītān pitṛpaitāmahāñ śucīn / (14.1) Par.?
dāntān karmasu sarveṣu mukhyānmukhyeṣu yojayeḥ // (14.2) Par.?
cārayethāśca satataṃ cārair aviditaiḥ parān / (15.1) Par.?
parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca // (15.2) Par.?
puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam / (16.1) Par.?
aṭṭāṭṭālakasaṃbādhaṃ ṣaṭpathaṃ sarvatodiśam // (16.2) Par.?
tasya dvārāṇi kāryāṇi paryāptāni bṛhanti ca / (17.1) Par.?
sarvataḥ suvibhaktāni yantrair ārakṣitāni ca // (17.2) Par.?
puruṣair alam arthajñair viditaiḥ kulaśīlataḥ / (18.1) Par.?
ātmā ca rakṣyaḥ satataṃ bhojanādiṣu bhārata // (18.2) Par.?
vihārāhārakāleṣu mālyaśayyāsaneṣu ca / (19.1) Par.?
striyaśca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ / (19.2) Par.?
śīlavadbhiḥ kulīnaiśca vidvadbhiśca yudhiṣṭhira // (19.3) Par.?
mantriṇaścaiva kurvīthā dvijān vidyāviśāradān / (20.1) Par.?
vinītāṃśca kulīnāṃśca dharmārthakuśalān ṛjūn // (20.2) Par.?
taiḥ sārdhaṃ mantrayethāstvaṃ nātyarthaṃ bahubhiḥ saha / (21.1) Par.?
samastair api ca vyastair vyapadeśena kenacit // (21.2) Par.?
susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ / (22.1) Par.?
araṇye niḥśalāke vā na ca rātrau kathaṃcana // (22.2) Par.?
vānarāḥ pakṣiṇaścaiva ye manuṣyānukāriṇaḥ / (23.1) Par.?
sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ // (23.2) Par.?
mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām / (24.1) Par.?
na te śakyāḥ samādhātuṃ kathaṃcid iti me matiḥ // (24.2) Par.?
doṣāṃśca mantrabhedeṣu brūyāstvaṃ mantrimaṇḍale / (25.1) Par.?
abhede ca guṇān rājan punaḥ punar ariṃdama // (25.2) Par.?
paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira / (26.1) Par.?
yathā syād viditaṃ rājaṃstathā kāryam ariṃdama // (26.2) Par.?
Duration=0.099564075469971 secs.