Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for success, authority, kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9503
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti / (1.1) Par.?
yāvanto devās tvayi jātavedas tiryañco ghnanti puruṣasya kāmān / (1.2) Par.?
tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā / (1.3) Par.?
yā tiraścī nipadyase 'haṃ vidharaṇī iti / (1.4) Par.?
tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā // (1.5) Par.?
jyeṣṭhāya svāhā śreṣṭhāya svāhety agnau hutvā manthe saṃsravam avanayati / (2.1) Par.?
prāṇāya svāhā vasiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati / (2.2) Par.?
vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati / (2.3) Par.?
cakṣuṣe svāhā saṃpade svāhety agnau hutvā manthe saṃsravam avanayati / (2.4) Par.?
śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati / (2.5) Par.?
manase svāhā prajātyai svāhety agnau hutvā manthe saṃsravam avanayati / (2.6) Par.?
retase svāhety agnau hutvā manthe saṃsravam avanayati // (2.7) Par.?
agnaye svāhety agnau hutvā manthe saṃsravam avanayati / (3.1) Par.?
somāya svāhety agnau hutvā manthe saṃsravam avanayati / (3.2) Par.?
bhūḥ svāhety agnau hutvā manthe saṃsravam avanayati / (3.3) Par.?
bhuvaḥ svāhety agnau hutvā manthe saṃsravam avanayati / (3.4) Par.?
svaḥ svāhety agnau hutvā manthe saṃsravam avanayati / (3.5) Par.?
bhūr bhuvaḥ svaḥ svāhety agnau hutvā manthe saṃsravam avanayati / (3.6) Par.?
brahmaṇe svāhety agnau hutvā manthe saṃsravam avanayati / (3.7) Par.?
kṣatrāya svāhety agnau hutvā manthe saṃsravam avanayati / (3.8) Par.?
bhūtāya svāhety agnau hutvā manthe saṃsravam avanayati / (3.9) Par.?
bhaviṣyate svāhety agnau hutvā manthe saṃsravam avanayati / (3.10) Par.?
viśvāya svāhety agnau hutvā manthe saṃsravam avanayati / (3.11) Par.?
sarvāya svāhety agnau hutvā manthe saṃsravam avanayati / (3.12) Par.?
prajāpataye svāhety agnau hutvā manthe saṃsravam avanayati // (3.13) Par.?
athainam abhimṛśati bhramad asi / (4.1) Par.?
jvalad asi / (4.2) Par.?
pūrṇam asi / (4.3) Par.?
prastabdham asi / (4.4) Par.?
ekasabham asi / (4.5) Par.?
hiṃkṛtam asi / (4.6) Par.?
hiṃkriyamānam asi / (4.7) Par.?
udgītham asi / (4.8) Par.?
udgīyamānam asi / (4.9) Par.?
śrāvitam asi / (4.10) Par.?
pratyāśrāvitam asi / (4.11) Par.?
ārdre saṃdīptam asi / (4.12) Par.?
vibhūr asi / (4.13) Par.?
prabhūr asi / (4.14) Par.?
annam asi / (4.15) Par.?
jyotir asi / (4.16) Par.?
nidhanam asi / (4.17) Par.?
saṃvargo 'sīti // (4.18) Par.?
athainam udyacchaty āmaṃsyāmaṃhi te mahi / (5.1) Par.?
sa hi rājeśāno 'dhipatiḥ / (5.2) Par.?
sa māṃ rājeśāno 'dhipatiṃ karotv iti // (5.3) Par.?
athainam ācāmati / (6.1) Par.?
tat savitur vareṇyam / (6.2) Par.?
madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ / (6.3) Par.?
mādhvīr naḥ santv oṣadhīḥ / (6.4) Par.?
bhūḥ svāhā / (6.5) Par.?
bhargo devasya dhīmahi / (6.6) Par.?
madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ / (6.7) Par.?
madhu dyaur astu naḥ pitā / (6.8) Par.?
bhuvaḥ svāhā / (6.9) Par.?
dhiyo yo naḥ pracodayāt / (6.10) Par.?
madhumān no vanaspatir madhumān astu sūryaḥ / (6.11) Par.?
mādhvīr gāvo bhavantu naḥ / (6.12) Par.?
svaḥ svāhā / (6.13) Par.?
sarvāṃ ca sāvitrīm anvāha / (6.14) Par.?
sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati / (6.15) Par.?
prātar ādityam upatiṣṭhate / (6.16) Par.?
diśām ekapuṇḍarīkam asi / (6.17) Par.?
ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam iti / (6.18) Par.?
yathetam etya jaghanenāgnim āsīno vaṃśaṃ japati // (6.19) Par.?
taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti // (7.1) Par.?
etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti // (8.1) Par.?
etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti // (9.1) Par.?
etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti // (10.1) Par.?
etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti // (11.1) Par.?
etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti / (12.1) Par.?
tam etaṃ nāputrāya vānantevāsine vā brūyāt // (12.2) Par.?
caturaudumbaro bhavati / (13.1) Par.?
audumbaraḥ sruva audumbaraś camasa audumbara idhma audumbaryā upamanthanyau / (13.2) Par.?
daśa grāmyāṇi dhānyāni bhavanti / (13.3) Par.?
vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca / (13.4) Par.?
tān piṣṭān dadhani madhuni ghṛta upasiñcati / (13.5) Par.?
ājyasya juhoti // (13.6) Par.?
Duration=0.1223931312561 secs.