Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, Sarasvatī, Vāc, speech, prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9547
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ saṃyamanaṃ prātardanam // (1) Par.?
āntaram agnihotram ityācakṣate // (2) Par.?
yāvad vai puruṣo bhāṣate na tāvat prāṇituṃ śaknoti // (3) Par.?
prāṇaṃ tadā vāci juhoti // (4) Par.?
yāvad vai puruṣaḥ prāṇiti na tāvad bhāṣituṃ śaknoti // (5) Par.?
vācaṃ tadā prāṇe juhoti // (6) Par.?
ete anante amṛte āhutī jāgracca svapaṃśca saṃtataṃ juhoti // (7) Par.?
atha yā anyā āhutayo 'ntavatyas tāḥ karmamayyo hi bhavanti // (8) Par.?
taddha smaitat pūrve vidvāṃso 'gnihotraṃ na juhavāṃcakruḥ // (9) Par.?
Duration=0.021055936813354 secs.