Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 956
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1) Par.?
evaṃ kurvan sarvajño 'syāsaṃmohaṃ jñāpayati // (2) Par.?
uktam / (3.1) Par.?
kāryakaraṇāñjanebhyo nirañjanebhyaśca sarvapuruṣebhyaḥ / (3.2) Par.?
aprāptāntaṃ puruṣaṃ yo 'bhyadhikaṃ varṇayet sa budhaḥ // (3.3) Par.?
āha gataṃ yad gantavyam // (4) Par.?
atha kimayamupacāraḥ // (5) Par.?
ucyate na // (6) Par.?
aparijñānān nāsmākaṃ yoganiṣṭhaṃ tantram // (7) Par.?
apitu tatkaivalyavyatirikto'pi sarvajñenocyate // (8) Par.?
apramādād gacched duḥkhānām antamīśaprasādāt // (9) Par.?
atra pramādaśabdo 'nāgatānavadhānagatatvaṃ pāratantryaṃ ca khyāpayatītyarthaḥ // (10) Par.?
tadaṅkuraparirakṣaṇavad anāgatakālapratīkārakaraṇena caivāyam apramādīśabdo draṣṭavyaḥ // (11) Par.?
tasmād yuktenaivāpramādinā stheyam // (12) Par.?
tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam // (13) Par.?
gacched iti gatiḥ prāptirbhavati // (14) Par.?
gamᄆ sṛpᄆ gatau // (15) Par.?
prāpnotītyātmeti pattrapāṇḍutāphalapākavat // (16) Par.?
katham // (17) Par.?
tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ // (18) Par.?
duḥkhānām ityatra prasiddhāni duḥkhānyādhyātmikādhibhautikādhidaivikāni // (19) Par.?
tatrādhyātmikaṃ dvividhaṃ duḥkhaṃ śārīraṃ mānasaṃ ca // (20) Par.?
tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham // (21) Par.?
tathā śārīramapi śirorogadantarogākṣirogajvarapratimatsyātisārakāsaśvāsodarāmayādinimittotpannaṃ duḥkham // (22) Par.?
tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati // (23) Par.?
tadyathā garbhajanmājñānajarāmaraṇam iti // (24) Par.?
tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati // (25) Par.?
kasmāt // (26) Par.?
cetanatvād bhoktṛtvāt tanmayatvāc ca na tu kāryakaraṇāni // (27) Par.?
kasmāt // (28) Par.?
acetanāvādabhoktṛtvād atanmayatvāc ca // (29) Par.?
tathā janmaduḥkhamapi // (30) Par.?
yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate // (31) Par.?
paścāt punastasyānucitena bāhyena vāyunā jananāvartena spṛṣṭasya tīvraṃ duḥkhamabhivyajyate // (32) Par.?
rājapuṣṭakādivat // (33) Par.?
tena cāsya jātyantarādismṛtihetusaṃskāralopo bhavati // (34) Par.?
eva janmaduḥkhaṃ puruṣa evānubhavati // (35) Par.?
kasmāt // (36) Par.?
cetanatvād bhoktṛtvāt tanmayatvāc ca // (37) Par.?
na tu kāryakaraṇāni // (38) Par.?
kasmāt // (39) Par.?
acetanatvād abhoktṛtvād atanmayatvāc ca // (40) Par.?
tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati // (41) Par.?
kasmāt // (42) Par.?
cetanatvād bhoktṛtvāt tanmayatvāc ca // (43) Par.?
na tu kāryakaraṇāni // (44) Par.?
kasmāt // (45) Par.?
acetanatvād abhoktṛtvād atanmayatvāc ca // (46) Par.?
tathā jarāduḥkhamapi // (47) Par.?
yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati // (48) Par.?
kasmāt // (49) Par.?
cetanatvād bhoktṛtvāt tanmayatvāc ca // (50) Par.?
na tu kāryakaraṇāṇi // (51) Par.?
kasmāt // (52) Par.?
acetanatvād abhoktṛtvād atanmayatvāc ca // (53) Par.?
tathā mṛtyuduḥkhamapi // (54) Par.?
yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati // (55) Par.?
kasmāt // (56) Par.?
cetanatvād bhoktṛtvāt tanmayatvāc ca // (57) Par.?
na tu kāryakaraṇāni // (58) Par.?
kasmāt // (59) Par.?
acetanatvād abhoktṛtvād atanmayatvāc ca // (60) Par.?
uktaṃ hi / (61.1) Par.?
garbhe praviśan duḥkhaṃ nivasan duḥkhaṃ viniṣkraman duḥkham / (61.2) Par.?
jātaśca duḥkham ṛcchati tasmādapunarbhavaḥ śreyān // (61.3) Par.?
iti // (62) Par.?
tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati // (63) Par.?
tadyathā ihalokabhayaṃ paralokabhayam ahitasaṃprayogaḥ hitaviprayogaḥ icchāvyāghātaśceti // (64) Par.?
tathānyadapi trividhaṃ duḥkhaṃ bhavati // (65) Par.?
ādhyātmikamajñānaṃ puruṣe ādhibhautikaṃ viṣayitvam ādhidaivikaṃ ca paśutvaṃ trividham aparaṃ prāhuḥ // (66) Par.?
ityevamādīni bādhanāyā aprītiphalāyā janmanimittatvād duḥkhānītyupacaryante // (67) Par.?
āha caraṇādhikāre 'natiprasādād aśivatvasaṃjñake sarvāṇy anatiprasādabījatvāt kuto nātyantanivṛttāni bhavanti // (68) Par.?
kasmāt // (69) Par.?
saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam // (70) Par.?
duḥkhānām atyantaṃ paramāpoho guṇāvāptiśca paraṃ bhavatīti // (71) Par.?
tadubhayamapi ita eva bhavatīti // (72) Par.?
tadāha īśaprasādāt // (73) Par.?
atreśa ityetad bhagavato nāmadheyam // (74) Par.?
īśaḥ kasmāt // (75) Par.?
vidyādikāryasyeśanādīśaḥ // (76) Par.?
prasādo nāma sampradānecchā // (77) Par.?
tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ // (78) Par.?
evam ayam athaśabdaḥ // (79) Par.?
paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti // (80) Par.?
evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum // (81) Par.?
Duration=0.2205171585083 secs.