Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 961
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā // (1) Par.?
na tu pradhānādiṣu // (2) Par.?
kasmāt // (3) Par.?
adhipativacanavirodhāt // (4) Par.?
brahma ca kasmāt // (5) Par.?
bṛṃhaṇatvād bṛhattvād brahmā // (6) Par.?
bṛṃhayate yasmād vidyākalābhūtāni bṛhac ca tebhya ityato 'dhipatirbrahmā // (7) Par.?
brahmaṇa iti ṣaṣṭhī // (8) Par.?
adhir adhiṣṭhātṛtve // (9) Par.?
tatsvābhāvyāt saṃhṛte cāsaṃhṛte ca kārya ityarthaḥ // (10) Par.?
patyuḥ patiḥ adhipatiḥ // (11) Par.?
rājarājavat // (12) Par.?
patiḥ pālane patirdarśane bhoge ca // (13) Par.?
pālayate yasmād brahmādīn īśvaraḥ // (14) Par.?
pāti brahmādikāryam / (15.1) Par.?
adhipatiḥ brahmā // (15.2) Par.?
adhipatirīśvaraḥ // (16) Par.?
evaṃ bṛṃhayate yasmād vidyādikāryaṃ bṛhac ca tebhya ityato 'dhipatirbrahmā bhagavāniti // (17) Par.?
āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti // (18) Par.?
ucyate na // (19) Par.?
yasmādāha // (20) Par.?
Duration=0.060657978057861 secs.