UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9846
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devānāṃ nu vayaṃ jānā pra vocāma vipanyayā / (1.1)
Par.?
uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge // (1.2)
Par.?
brahmaṇas patir etā saṃ karmāra ivādhamat / (2.1)
Par.?
devānām pūrvye yuge 'sataḥ sad ajāyata // (2.2)
Par.?
devānāṃ yuge prathame 'sataḥ sad ajāyata / (3.1)
Par.?
tad āśā anv ajāyanta tad uttānapadas pari // (3.2)
Par.?
bhūr jajña uttānapado bhuva āśā ajāyanta / (4.1)
Par.?
aditer dakṣo ajāyata dakṣād v aditiḥ pari // (4.2)
Par.?
aditir hy ajaniṣṭa dakṣa yā duhitā tava / (5.1)
Par.?
tāṃ devā anv ajāyanta bhadrā amṛtabandhavaḥ // (5.2)
Par.?
yad devā adaḥ salile susaṃrabdhā atiṣṭhata / (6.1)
Par.?
atrā vo nṛtyatām iva tīvro reṇur
apāyata // (6.2)
Par.?
yad devā yatayo yathā bhuvanāny apinvata / (7.1)
Par.?
atrā samudra ā gūḍham ā sūryam ajabhartana // (7.2)
Par.?
aṣṭau putrāso aditer ye jātās tanvas pari / (8.1)
Par.?
devāṁ upa prait saptabhiḥ parā mārtāṇḍam āsyat // (8.2)
Par.?
saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam / (9.1)
Par.?
prajāyai mṛtyave tvat punar mārtāṇḍam ābharat // (9.2)
Par.?
Duration=0.039396047592163 secs.