Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9889
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gharmā samantā trivṛtaṃ vy āpatus tayor juṣṭim mātariśvā jagāma / (1.1) Par.?
divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam // (1.2) Par.?
tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ / (2.1) Par.?
tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu // (2.2) Par.?
catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste / (3.1) Par.?
tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam // (3.2) Par.?
ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe / (4.1) Par.?
tam pākena manasāpaśyam antitas tam mātā reḍhi sa u reḍhi mātaram // (4.2) Par.?
suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti / (5.1) Par.?
chandāṃsi ca dadhato adhvareṣu grahān somasya mimate dvādaśa // (5.2) Par.?
ṣaṭtriṃśāṃś ca caturaḥ kalpayantaś chandāṃsi ca dadhata ādvādaśam / (6.1) Par.?
yajñaṃ vimāya kavayo manīṣarksāmābhyām pra rathaṃ vartayanti // (6.2) Par.?
caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta / (7.1) Par.?
āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya // (7.2) Par.?
sahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat / (8.1) Par.?
sahasradhā mahimānaḥ sahasraṃ yāvad brahma viṣṭhitaṃ tāvatī vāk // (8.2) Par.?
kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda / (9.1) Par.?
kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit // (9.2) Par.?
bhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ / (10.1) Par.?
śramasya dāyaṃ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ // (10.2) Par.?
Duration=0.043108940124512 secs.