Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9904
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema / (1.1) Par.?
mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema // (1.2) Par.?
mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ / (2.1) Par.?
mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin // (2.2) Par.?
mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ / (3.1) Par.?
daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ // (3.2) Par.?
mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu / (4.1) Par.?
eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ // (4.2) Par.?
devīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam / (5.1) Par.?
mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan // (5.2) Par.?
agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam / (6.1) Par.?
pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat // (6.2) Par.?
dhātā dhātṝṇām bhuvanasya yas patir devaṃ trātāram abhimātiṣāham / (7.1) Par.?
imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt // (7.2) Par.?
uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ / (8.1) Par.?
sa naḥ prajāyai haryaśva mṛḍayendra mā no rīriṣo mā parā dāḥ // (8.2) Par.?
ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān / (9.1) Par.?
vasavo rudrā ādityā uparispṛśam mograṃ cettāram adhirājam akran // (9.2) Par.?
Duration=0.064856052398682 secs.