UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 895
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nāmakaraṇa
evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā // (1)
Par.?
dvināmā tu brāhmaṇaḥ // (2)
Par.?
nāmaiva kanyāyāḥ akāravyavadhānam ākārāntam ayugmākṣaraṃ nadīnakṣatracandrasūryapūṣadevadattarakṣitāvarjam // (3)
Par.?
navanītena pāṇī pralipya somasya tvā dyumnenety enamabhimṛśet // (4)
Par.?
sarveṣu kumārakarmasv āgneyaḥ sthālīpākaḥ prājāpatyo vā // (5)
Par.?
sarvatrānādeśe 'gniḥ puṃsām aryamā strīṇām // (6)
Par.?
saṃvatsaraṃ mātāpitarau na māṃsam aśnīyātām // (7)
Par.?
dantodgamana
putrasya jātadante yajetāgniṃ gavā paśunā vā // (8)
Par.?
viproṣitaḥ pratyetya putrasya mūrdhānaṃ trir ājighret paśūnāṃ tvā hiṃkāreṇābhijighrāmīti // (9)
Par.?
jātakarmavaddhastāṅguliṃ praveṣṭya tenāsya karṇāv ājapet // (10) Par.?
athainamabhimantrayate aśmā bhaveti // (11)
Par.?
annaprāśana
agnidhanvantarī putravratī chāgameṣābhyām iṣṭvā dīrghāṇāṃ vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet / (12.1)
Par.?
āyurdā deveti ca // (12.2)
Par.?
sāmānyaniyamāḥ
kumārakarmāṇi śukla udagayane puṇye nakṣatre navamīvarjam / (13.1)
Par.?
sarva ṛtavo vivāhe 'māghacaitrau māsau parihāpyottaraṃ ca naidāgham // (13.2)
Par.?
anvārambhayitvā havanam // (14)
Par.?
Duration=0.23296785354614 secs.