Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām / (1.1) Par.?
natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // (1.2) Par.?
gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana / (2.1) Par.?
kiṃcidapyanubhūyāsau grantho vivrīyate mayā // (2.2) Par.?
importance of personal observation
prokto'pi guruṇā sākṣāddhātuvādo na sidhyati / (3.1) Par.?
yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // (3.2) Par.?
yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca / (4.1) Par.?
dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // (4.2) Par.?
prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / (5.1) Par.?
līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam // (5.2) Par.?
tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / (6.1) Par.?
gurūnupekṣya no kāryo dhātuvāde pariśramaḥ // (6.2) Par.?
vakti yo na sa jānāti yo jānāti na vakti saḥ / (7.1) Par.?
tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // (7.2) Par.?
rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / (8.1) Par.?
tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // (8.2) Par.?
śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī / (9.1) Par.?
ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān // (9.2) Par.?
śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / (10.1) Par.?
śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye // (10.2) Par.?
brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam / (11.1) Par.?
kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na // (11.2) Par.?
athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ / (12.1) Par.?
vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // (12.2) Par.?
sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / (13.1) Par.?
rasānāṃ phalamutpattiṃ dehaloharasāyanam // (13.2) Par.?
rasakañcukāḥ
mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ / (14.1) Par.?
tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // (14.2) Par.?
kapālikālikā vaṅge nāge śyāmakapālike / (15.1) Par.?
yādṛśā ca tarā dugdhe tadrūpe dve kapālike // (15.2) Par.?
pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / (16.1) Par.?
sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ // (16.2) Par.?
rasadoṣāḥ
maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / (17.1) Par.?
viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ // (17.2) Par.?
unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / (18.1) Par.?
pathogene Wirkungen der kañcukas
mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām // (18.2) Par.?
pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / (19.1) Par.?
kuryātāṃ cilharī dehe vaṅganāgakapālike // (19.2) Par.?
gajacarmāṇi dadrūṇi kurute kālikā sadā / (20.1) Par.?
pāṇḍurogaṃ tathā mohaṃ dubhitāni ca kāmalām // (20.2) Par.?
jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam / (21.1) Par.?
hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // (21.2) Par.?
sattvaghātaṃ karotyagnirviṣaṃ ghūrmaṃ karoti ca / (22.1) Par.?
darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // (22.2) Par.?
yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / (23.1) Par.?
brahmahatyādikā hatyā bhaveyus tasya sarvadā // (23.2) Par.?
muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / (24.1) Par.?
mahīyān iha loke syātparatra svargabhāg bhavet // (24.2) Par.?
doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / (25.1) Par.?
saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // (25.2) Par.?
18 sūtasaṃskārāḥ
sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ / (26.1) Par.?
dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // (26.2) Par.?
mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ / (27.1) Par.?
rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet // (27.2) Par.?
niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ / (28.1) Par.?
daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // (28.2) Par.?
sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ / (29.1) Par.?
māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // (29.2) Par.?
krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ / (30.1) Par.?
aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ // (30.2) Par.?
pāṭasāraṇa
vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / (31.1) Par.?
vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // (31.2) Par.?
mardana
kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / (32.1) Par.?
tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // (32.2) Par.?
khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / (33.1) Par.?
mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // (33.2) Par.?
śodhana
vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / (34.1) Par.?
saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // (34.2) Par.?
Entfernen von jalakañcuka
parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / (35.1) Par.?
tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // (35.2) Par.?
Entfernen von kapāli
citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / (36.1) Par.?
vajrakandarasenaiva piṣṭād vaṅgajakālikā // (36.2) Par.?
kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / (37.1) Par.?
bīyājalena sampiṣṭāt kapālī nāgasambhavā // (37.2) Par.?
saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / (38.1) Par.?
triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // (38.2) Par.?
citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / (39.1) Par.?
aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // (39.2) Par.?
nāhyārasena sampiṣṭād darpadoṣo vinaśyati / (40.1) Par.?
piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // (40.2) Par.?
saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / (41.1) Par.?
itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // (41.2) Par.?
auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / (42.1) Par.?
kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // (42.2) Par.?
mūrchana
kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / (43.1) Par.?
rasenāsannadūdhilyās tathārdrāyā rasena ca // (43.2) Par.?
kākamācīrasenaivaṃ devadālīrasena ca / (44.1) Par.?
śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // (44.2) Par.?
auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / (45.1) Par.?
pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // (45.2) Par.?
utthāpana
mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / (46.1) Par.?
tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // (46.2) Par.?
mūrchana, utthāpana
kajjalābho yadā sūto vihāya ghanacāpalam / (47.1) Par.?
saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // (47.2) Par.?
utthāpayen nirudhyātha pātrasampuṭamadhyagam / (48.1) Par.?
punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // (48.2) Par.?
evam etatkrameṇaitat saptavārāṃs tu mūrchayet / (49.1) Par.?
itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // (49.2) Par.?
utthāpana
āranālamṛte sūtam utthāpyaṃ rasadhīmatā / (50.1) Par.?
mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // (50.2) Par.?
palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / (51.1) Par.?
nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // (51.2) Par.?
tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / (52.1) Par.?
pātanasaṃskāra
muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam / (52.2) Par.?
vastrāntāni mṛdā limpej jāritānīva bundhake // (52.3) Par.?
sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / (53.1) Par.?
kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // (53.2) Par.?
chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā / (54.1) Par.?
jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // (54.2) Par.?
saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / (55.1) Par.?
sūkṣmadoṣā vilīyate mūrchitotthitapātane // (55.2) Par.?
utthāpanasaṃskāra
khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam / (56.1) Par.?
pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat // (56.2) Par.?
evaṃ pātanayantreṇa saptavāraṃ tu pātayet / (57.1) Par.?
sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // (57.2) Par.?
sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / (58.1) Par.?
triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // (58.2) Par.?
ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / (59.1) Par.?
saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // (59.2) Par.?
kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / (60.1) Par.?
tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // (60.2) Par.?
adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet / (61.1) Par.?
utthāpanasaṃskāra: anyamata
kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / (61.2) Par.?
kāsīsasya hy abhāvena dātavyā phullatūrikā // (61.3) Par.?
stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet / (62.1) Par.?
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // (62.2) Par.?
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / (63.1) Par.?
ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // (63.2) Par.?
utthapanasaṃskāra: 3. matam
pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / (64.1) Par.?
[... auein Vers / Satzjh] // (64.2) Par.?
tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / (65.1) Par.?
dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // (65.2) Par.?
tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / (66.1) Par.?
sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // (66.2) Par.?
yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ / (67.1) Par.?
upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ // (67.2) Par.?
adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / (68.1) Par.?
sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // (68.2) Par.?
saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / (69.1) Par.?
vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // (69.2) Par.?
svedana
śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā / (70.1) Par.?
jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // (70.2) Par.?
tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / (71.1) Par.?
kṛtaprākkulhaḍīmadhye prakṣipettaṃ samagrakam // (71.2) Par.?
āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / (72.1) Par.?
kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // (72.2) Par.?
kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā / (73.1) Par.?
pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // (73.2) Par.?
pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai / (74.1) Par.?
pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // (74.2) Par.?
naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ / (75.1) Par.?
dolāyantreṇa kartavyā rasasya svedane vidhiḥ // (75.2) Par.?
svedanair vahnir utpanno raso jāto bubhukṣitaḥ / (76.1) Par.?
sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // (76.2) Par.?
svedana
rājikālavaṇavahnimūlakai rūṣaṇāikayutaiḥ kalāṃśakaiḥ / (77.1) Par.?
pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // (77.2) Par.?
svedanayantra
kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / (78.1) Par.?
culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // (78.2) Par.?
vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam / (79.1) Par.?
svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // (79.2) Par.?
vyoṣārdraśigrukandaśca mayūramūlakāsurī / (80.1) Par.?
kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // (80.2) Par.?
gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ / (81.1) Par.?
pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // (81.2) Par.?
cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ / (82.1) Par.?
rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // (82.2) Par.?
niyamana
uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / (83.1) Par.?
tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // (83.2) Par.?
tataśca caṇakakṣāraṃ dattvā copari naimbukam / (84.1) Par.?
rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // (84.2) Par.?
gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / (85.1) Par.?
dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam // (85.2) Par.?
vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / (86.1) Par.?
ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // (86.2) Par.?
caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam / (87.1) Par.?
sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // (87.2) Par.?
hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / (88.1) Par.?
pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // (88.2) Par.?
atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / (89.1) Par.?
annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // (89.2) Par.?
rodhana
kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / (90.1) Par.?
kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // (90.2) Par.?
bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / (91.1) Par.?
kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // (91.2) Par.?
kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / (92.1) Par.?
rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā // (92.2) Par.?
mukhakarī
snuhī ca girikarṇī ca kṣīriṇī vajrakañcukī / (93.1) Par.?
sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī // (93.2) Par.?
śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā / (94.1) Par.?
madhukaṃsārive tiktā trāyantī candanāmṛtā // (94.2) Par.?
araṇyatulasī kṛṣṇā śākhinī ravibhūlikā / (95.1) Par.?
etāni yamikā proktā rasakarmaṇi śambhunā // (95.2) Par.?
āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet / (96.1) Par.?
pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // (96.2) Par.?
mukhakarī (2): matāntaram
niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / (97.1) Par.?
sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā // (97.2) Par.?
kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā / (98.1) Par.?
varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam // (98.2) Par.?
śatāvarī ca dvilatā vajrakandādikarṇikā / (99.1) Par.?
maṇḍūkaparṇī pāṭhālī citrako grīṣmasundaraḥ // (99.2) Par.?
kākamācī mahārāṣṭrī haridrā tilaparṇikā / (100.1) Par.?
śvetārkau śigrudhattūramṛgadūrvā harītakī // (100.2) Par.?
guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam / (101.1) Par.?
nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam // (101.2) Par.?
saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam / (102.1) Par.?
viṣṇukrāntā somavallī brahmaghnī yakṣalocanā // (102.2) Par.?
vyāghrapādī haṃsapādī vṛścikālī kutumbakam / (103.1) Par.?
svayībhukkusamaṃ kumbhī hastiśuṇḍīndravāruṇī // (103.2) Par.?
bījīnyarūṣkarasyāpi sarva ete niyāmikāḥ / (104.1) Par.?
etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // (104.2) Par.?
māraṇe mūrchane bandhe rasasyaitā niyojayet / (105.1) Par.?
māraṇa + jāraṇa
aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ // (105.2) Par.?
taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / (106.1) Par.?
ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam // (106.2) Par.?
mukhakaraṇa
bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / (107.1) Par.?
nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // (107.2) Par.?
kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā / (108.1) Par.?
dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam // (108.2) Par.?
baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / (109.1) Par.?
pratyahaṃ mātuliṅgaiś ca navyair bhavyabhavan mukham // (109.2) Par.?
grasate cābhrakādīni sūtenāsyaṃ prasāritam / (110.1) Par.?
vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // (110.2) Par.?
niyamana
karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ / (111.1) Par.?
niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet // (111.2) Par.?
rodhana
mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / (112.1) Par.?
sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // (112.2) Par.?
dīpana
itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / (113.1) Par.?
bhūṭaṅkaṇoṣaṇasvayāsuriśigrupiṣṭaiḥ / (113.2) Par.?
svinnastryahe tuṣajale'thabhavetsudīptaḥ // (113.3) Par.?
triphalā citramūlaṃ ca saurāṣṭrī navasādaram / (114.1) Par.?
śigrurasena saṃbhāvya mardayec ca dinatrayam // (114.2) Par.?
tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ / (115.1) Par.?
trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // (115.2) Par.?
dīpana
bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / (116.1) Par.?
svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // (116.2) Par.?
gaganagrāsa-Quecksilber
vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / (117.1) Par.?
palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // (117.2) Par.?
mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / (118.1) Par.?
kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // (118.2) Par.?
pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / (119.1) Par.?
palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam // (119.2) Par.?
sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / (120.1) Par.?
nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // (120.2) Par.?
ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / (121.1) Par.?
taptakharparavinyastaṃ pradahettīvravahninā // (121.2) Par.?
agastipuṣpatoye ca kumudānāṃ rasena ca / (122.1) Par.?
varṣābhūtaṇḍulīyena maricaiḥ sumukhena ca // (122.2) Par.?
māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ / (123.1) Par.?
yavaciñcikātoyena plāvayitvā puṭe pacet // (123.2) Par.?
maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam / (124.1) Par.?
svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // (124.2) Par.?
evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām / (125.1) Par.?
samūlapattrāṃ saṃkuṭya saṃdhayitvā vicakṣaṇaḥ // (125.2) Par.?
kāñjike jāyate devyarasabandhe tu nityaśaḥ / (126.1) Par.?
hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // (126.2) Par.?
yavaciñcikātoyena svedayan svedayed budhaḥ / (127.1) Par.?
lohāgre bhramatho śālasudagdhaṃ varṣayet tathā // (127.2) Par.?
jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ / (128.1) Par.?
dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet // (128.2) Par.?
kapilo 'tha nirudgāro vipruṣo naiva muñcati / (129.1) Par.?
agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam // (129.2) Par.?
atha vaikṛtakasparśād divyauṣadhimukhaṃ prati / (130.1) Par.?
atha ha carati kṣipraṃ kṣaṇādeva nibadhyate // (130.2) Par.?
tato lohakapālasthaṃ svedayenmṛduvahninā / (131.1) Par.?
sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // (131.2) Par.?
evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / (132.1) Par.?
viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // (132.2) Par.?
evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / (133.1) Par.?
dhānyābhra
bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / (133.2) Par.?
gaganagrāsajāraṇa
abhrake dviguṇe jīrṇe dhūmavyājena gacchati // (133.3) Par.?
jīrṇe caturguṇe tasmin gatiśaktirvihanyate / (134.1) Par.?
utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam // (134.2) Par.?
jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ / (135.1) Par.?
bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // (135.2) Par.?
tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / (136.1) Par.?
haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // (136.2) Par.?
rūpyagadyāṇakayācohyanenābhyañjya gālite / (137.1) Par.?
daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // (137.2) Par.?
abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca / (138.1) Par.?
karpāsīrasatoyena marditāni dinatrayam // (138.2) Par.?
mātuliṅgakanakasyāpi vārkatoyena mardayet / (139.1) Par.?
kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // (139.2) Par.?
khalvamadhye tataḥ kṣiptvā mardayet prativāsaram / (140.1) Par.?
rasaiḥ pūrvoditair bhūyo yāvat tad gilate sphuṭam // (140.2) Par.?
granthāntare
yavākhyākadalīśigruciñcāphalapunarnavā / (141.1) Par.?
śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // (141.2) Par.?
tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / (142.1) Par.?
saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // (142.2) Par.?
svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / (143.1) Par.?
badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ // (143.2) Par.?
kumārī kadalī vajrī jārī hemapādī naṭī / (144.1) Par.?
bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ // (144.2) Par.?
pattrābhram abhracūrṇaṃ vā vanyaṃ malanīguṇabhāvitam / (145.1) Par.?
taptena lohacūrṇena piṣṭiḥ syānmardane rase // (145.2) Par.?
abhrapīṭhī
lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / (146.1) Par.?
catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt // (146.2) Par.?
kāñjikenaiva saṃddāṣṭaṃ bavveraṃ yac ca thūthakam / (147.1) Par.?
tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // (147.2) Par.?
thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / (148.1) Par.?
sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // (148.2) Par.?
aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / (149.1) Par.?
catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // (149.2) Par.?
sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / (150.1) Par.?
pāśito rāgasahano jāto rāgaśca jīryati // (150.2) Par.?
ayaḥprakāśarāji ? sūtajāraṇa
lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / (151.1) Par.?
ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam // (151.2) Par.?
thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / (152.1) Par.?
sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // (152.2) Par.?
ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / (153.1) Par.?
raktatāpādanārthaṃ ca himarājiṃ ca jārayet // (153.2) Par.?
lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam / (154.1) Par.?
pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam // (154.2) Par.?
thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / (155.1) Par.?
sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // (155.2) Par.?
jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam / (156.1) Par.?
bhūdharayantra (def.)
loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā / (156.2) Par.?
gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // (156.3) Par.?
metals => gold
jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / (157.1) Par.?
kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // (157.2) Par.?
mukhe koḍīyakaṃ dadyād adhovaktraṃ pidhānake / (158.1) Par.?
vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // (158.2) Par.?
ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā / (159.1) Par.?
pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // (159.2) Par.?
bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / (160.1) Par.?
rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // (160.2) Par.?
kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / (161.1) Par.?
tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ // (161.2) Par.?
khāparasattvajāraṇa
khaṭikā 1 lavaṇam 2 tūrī 2 gairikadhātuḥ 4 jīkakam 5 / (162.1) Par.?
saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // (162.2) Par.?
prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / (163.1) Par.?
kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // (163.2) Par.?
mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / (164.1) Par.?
vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // (164.2) Par.?
jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / (165.1) Par.?
sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // (165.2) Par.?
jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / (166.1) Par.?
dāghīcheda2kaṣā3vartta4śodhane hema śudhyati // (166.2) Par.?
khāparasattvajāraṇa; mercury:: mukhakaraṇa
sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / (167.1) Par.?
kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam // (167.2) Par.?
thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / (168.1) Par.?
jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // (168.2) Par.?
jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / (169.1) Par.?
jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // (169.2) Par.?
mercury:: jāraṇa:: vajra => sarvavyāpin
tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam / (170.1) Par.?
yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // (170.2) Par.?
prakṣipya lohasattve tau catuṣpāda ubhāv api / (171.1) Par.?
thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // (171.2) Par.?
jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / (172.1) Par.?
hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // (172.2) Par.?
evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ / (173.1) Par.?
yatkiṃciddīyate tasya rasoparasavātakaḥ // (173.2) Par.?
tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ / (174.1) Par.?
kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // (174.2) Par.?
sphāṭikāntāni ratnāni jīryante cātivegataḥ / (175.1) Par.?
tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // (175.2) Par.?
tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / (176.1) Par.?
mercury:: jāraṇa
ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu vātayet / (176.2) Par.?
brahmahā sa durācāro mama drohī maheśvari // (176.3) Par.?
tasmāt sarvaprayatnena jāritaṃ mārayedrasam / (177.1) Par.?
saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari // (177.2) Par.?
tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet / (178.1) Par.?
kākamācīraso deyastailatulyastataḥ punaḥ // (178.2) Par.?
gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / (179.1) Par.?
tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // (179.2) Par.?
svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam / (180.1) Par.?
kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // (180.2) Par.?
mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam / (181.1) Par.?
ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ muṣaṃ bhavet // (181.2) Par.?
tatsūtaṃ mardayet khalve jambīrotthadravairdinam / (182.1) Par.?
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ // (182.2) Par.?
ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / (183.1) Par.?
sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // (183.2) Par.?
mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ / (184.1) Par.?
piṣyo jambīranīreṇa hemapattraṃ pralepayet / (184.2) Par.?
ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // (184.3) Par.?
viḍa:: vaḍavānala
athavā nirmuṣaṃ cemaṃ viḍayogena jārayet / (185.1) Par.?
viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // (185.2) Par.?
śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / (186.1) Par.?
tadvajjambīrajair dravair dinaikaṃ dhūmasārakam // (186.2) Par.?
sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / (187.1) Par.?
kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // (187.2) Par.?
sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / (188.1) Par.?
jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // (188.2) Par.?
jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / (189.1) Par.?
saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // (189.2) Par.?
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / (190.1) Par.?
tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // (190.2) Par.?
anena mardayetsūtaṃ grasate taptakhalvake / (191.1) Par.?
svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // (191.2) Par.?
jāraṇa: garbha/grāsa, piṇḍa, pariṇāma
ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / (192.1) Par.?
sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // (192.2) Par.?
jārye tu jārite sūte vastreṇa gālite sati / (193.1) Par.?
vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // (193.2) Par.?
punarjāritajārye tu vastrān niḥśeṣanirgate / (194.1) Par.?
khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // (194.2) Par.?
jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / (195.1) Par.?
saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // (195.2) Par.?
siddharasa (?)
kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / (196.1) Par.?
ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī // (196.2) Par.?
mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ / (197.1) Par.?
kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // (197.2) Par.?
sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam / (198.1) Par.?
pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // (198.2) Par.?
sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ / (199.1) Par.?
śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // (199.2) Par.?
taddagdhasūtasammiśraṃ śvetabhasma prajāyate / (200.1) Par.?
tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // (200.2) Par.?
dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ / (201.1) Par.?
na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // (201.2) Par.?
jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate / (202.1) Par.?
sa hi siddharasānāṃ hi dehaloho nibadhyati // (202.2) Par.?
mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi / (203.1) Par.?
rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // (203.2) Par.?
devadānavagandharvasiddhaguhyakakhecaraiḥ / (204.1) Par.?
raso vaktre sthito yasya tadgatiḥ khe na hanyate // (204.2) Par.?
mriyate na viṣeṇāpi dahyate naiva vahninā / (205.1) Par.?
ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // (205.2) Par.?
maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / (206.1) Par.?
mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ // (206.2) Par.?
mercury:: sāraṇa
baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ / (207.1) Par.?
hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak // (207.2) Par.?
ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari / (208.1) Par.?
raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ // (208.2) Par.?
mercury:: pātana? sāraṇa?
tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam / (209.1) Par.?
hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // (209.2) Par.?
uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / (210.1) Par.?
evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā / (210.2) Par.?
punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ // (210.3) Par.?
14. māraṇasaṃskāra
raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte / (211.1) Par.?
dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // (211.2) Par.?
vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ / (212.1) Par.?
raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya cābhracācikam // (212.2) Par.?
kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / (213.1) Par.?
narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // (213.2) Par.?
tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / (214.1) Par.?
svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // (214.2) Par.?
15. pratisāraṇasaṃskāra
saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / (215.1) Par.?
khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam // (215.2) Par.?
māritaṃ mṛtanāgena hema tasyāpi cūrṇakam / (216.1) Par.?
yatpratisāraṇe kṣipyam etat krāmaṇam ucyate // (216.2) Par.?
vedha
nāgavallyāśca patreṇa tadataṃttāmitaram / (217.1) Par.?
ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // (217.2) Par.?
gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / (218.1) Par.?
gālyamāneṣu tāyeta sahasrasya pravedhakam // (218.2) Par.?
udghāṭana
gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet / (219.1) Par.?
taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca // (219.2) Par.?
sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / (220.1) Par.?
cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ // (220.2) Par.?
śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā / (221.1) Par.?
hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // (221.2) Par.?
śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / (222.1) Par.?
svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam // (222.2) Par.?
gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / (223.1) Par.?
evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // (223.2) Par.?
gold:: rāji
jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau / (224.1) Par.?
bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam // (224.2) Par.?
nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam / (225.1) Par.?
tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // (225.2) Par.?
citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca / (226.1) Par.?
samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ // (226.2) Par.?
liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet / (227.1) Par.?
śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // (227.2) Par.?
tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm / (228.1) Par.?
sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // (228.2) Par.?
vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet / (229.1) Par.?
gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // (229.2) Par.?
madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam / (230.1) Par.?
catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt // (230.2) Par.?
lead:: rāji
nāgarājistu sāmānyā mākṣikī madhyamā smṛtā / (231.1) Par.?
uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // (231.2) Par.?
palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam / (232.1) Par.?
palāni nava tāmrasya pittalasya palatrayam // (232.2) Par.?
śilayā mṛtanāgasya tithisaṃkhyāpalāni ca / (233.1) Par.?
triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // (233.2) Par.?
tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca / (234.1) Par.?
stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // (234.2) Par.?
yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet / (235.1) Par.?
stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā // (235.2) Par.?
bronze:: rāji
tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam / (236.1) Par.?
prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // (236.2) Par.?
piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / (237.1) Par.?
ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // (237.2) Par.?
mākṣika:: rāji
śuddhatāmrasya catvāri palānyāvartayet pṛthak / (238.1) Par.?
thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam // (238.2) Par.?
palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / (239.1) Par.?
tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā // (239.2) Par.?
yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak / (240.1) Par.?
śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam // (240.2) Par.?
piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / (241.1) Par.?
nāgarājir bhavecceyam [... au12 Zeichenjh] // (241.2) Par.?
rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ / (242.1) Par.?
tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // (242.2) Par.?
rasaka:: sattva:: pātana
atha khāparasattvapātanavidhiḥ / (243.1) Par.?
maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam / (243.2) Par.?
kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // (243.3) Par.?
śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca / (244.1) Par.?
ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca // (244.2) Par.?
sādhite ye mṛdo mūṣe kacūlākāravartule / (245.1) Par.?
ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām // (245.2) Par.?
aparasyāṃ punarnālaṃ mūrdhaṃ caturdaśāṅgulam / (246.1) Par.?
mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm // (246.2) Par.?
niraghnatat samastaṃ ca parito vastramṛtsnayā / (247.1) Par.?
yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane // (247.2) Par.?
koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm / (248.1) Par.?
prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // (248.2) Par.?
sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm / (249.1) Par.?
mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam // (249.2) Par.?
manaḥśilāsattvapātana
atha manaḥśilāsattvapātanavidhiḥ / (250.1) Par.?
śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ / (250.2) Par.?
pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // (250.3) Par.?
dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari / (251.1) Par.?
vastramṛttikayā limpet samagramapi kumpakam // (251.2) Par.?
bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / (252.1) Par.?
haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // (252.2) Par.?
kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake / (253.1) Par.?
kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // (253.2) Par.?
gold:: druti
bhāvenāpi mṛto bheko yatra kutrāpi labhyate / (254.1) Par.?
sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // (254.2) Par.?
bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / (255.1) Par.?
ghṛtatailādinā digdhaṃ sthālyāṃ bhekaṃ kṣipecca tat // (255.2) Par.?
pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate / (256.1) Par.?
bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // (256.2) Par.?
sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / (257.1) Par.?
kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // (257.2) Par.?
gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam / (258.1) Par.?
tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // (258.2) Par.?
na bandho jāyate hemno jātaṃ taddravarūpitam / (259.1) Par.?
iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // (259.2) Par.?
metals:: druti
hemāntarnihite valle yathā syātkāñcanī drutiḥ / (260.1) Par.?
kāntalohe tathā rūpye vaṅge nāge tathaiva ca // (260.2) Par.?
tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam / (261.1) Par.?
ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // (261.2) Par.?
gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / (262.1) Par.?
tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // (262.2) Par.?
ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / (263.1) Par.?
anayā yāni karmāṇi vakṣyante tāni dhātuṣu // (263.2) Par.?
gold:: druti
pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ / (264.1) Par.?
karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // (264.2) Par.?
śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / (265.1) Par.?
tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // (265.2) Par.?
gālite caikagadyāṇe tithivarṇe ca hemaje / (266.1) Par.?
prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // (266.2) Par.?
evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā / (267.1) Par.?
itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ // (267.2) Par.?
ṣaḍlohadrutikaraṇa (3)
jvālayetkarpare śvetaṃ devadālyaṅgapañcakam / (268.1) Par.?
gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // (268.2) Par.?
tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ / (269.1) Par.?
jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ // (269.2) Par.?
māraṇa of diff. metals
nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam / (270.1) Par.?
hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // (270.2) Par.?
rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate / (271.1) Par.?
yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // (271.2) Par.?
copper:: māraṇa
pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ / (272.1) Par.?
śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // (272.2) Par.?
kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave / (273.1) Par.?
tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // (273.2) Par.?
śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / (274.1) Par.?
saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // (274.2) Par.?
chāṇakāni kaṭāhītat kṣiptvāgniṃ jvālayettataḥ / (275.1) Par.?
jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // (275.2) Par.?
atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / (276.1) Par.?
annapathyahīrakajāraṇam (1)
bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam / (276.2) Par.?
tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // (276.3) Par.?
bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā / (277.1) Par.?
dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // (277.2) Par.?
chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / (278.1) Par.?
pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // (278.2) Par.?
jvalitvā śītalībhūte navanavair bījapūrakaiḥ / (279.1) Par.?
punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ // (279.2) Par.?
nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā / (280.1) Par.?
tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // (280.2) Par.?
bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ / (281.1) Par.?
tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // (281.2) Par.?
nūnnābhir vaḍavāibhir navadhā saṃpacenmuhuḥ / (282.1) Par.?
tato rājabadaryāśca śākhā kisalayātmikā // (282.2) Par.?
tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / (283.1) Par.?
nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet // (283.2) Par.?
vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ / (284.1) Par.?
prākpramuktagartāyāṃ navadhā pūrvarītijā // (284.2) Par.?
nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / (285.1) Par.?
kṣiptvāsyaṃ hiṅgunācchādya muṣarimāṣapīṭhikā // (285.2) Par.?
kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / (286.1) Par.?
yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave // (286.2) Par.?
vidhinā tripatho jātyo hīrako jāyate sphuṭam / (287.1) Par.?
thūthāviḍena sampiṣya rase jārayate sudhīḥ // (287.2) Par.?
annapathyahīrakajāraṇam (2)
karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ / (288.1) Par.?
taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // (288.2) Par.?
sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā / (289.1) Par.?
veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // (289.2) Par.?
vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ / (290.1) Par.?
vastramṛdbhirnavīnābhirdātavyāni puṭāni ca // (290.2) Par.?
ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ / (291.1) Par.?
vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // (291.2) Par.?
vajra:: preparation for eating
yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet / (292.1) Par.?
tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // (292.2) Par.?
taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / (293.1) Par.?
veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // (293.2) Par.?
nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca / (294.1) Par.?
kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // (294.2) Par.?
hīrakabhasmīkaraṇa (1)
agninā dahyate naiva bhajyate na hato ghanaiḥ / (295.1) Par.?
jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum // (295.2) Par.?
vajra:: māraṇa
līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ / (296.1) Par.?
hastābhyāṃ mardanīyāste na syur nistejasaśca ye // (296.2) Par.?
vajra:: parīkṣā:: true
yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ / (297.1) Par.?
karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // (297.2) Par.?
jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ / (298.1) Par.?
dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // (298.2) Par.?
nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam / (299.1) Par.?
tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // (299.2) Par.?
karpareṣu navīneṣu gartānkṛtvātha hīrakān / (300.1) Par.?
tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // (300.2) Par.?
yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ / (301.1) Par.?
tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake // (301.2) Par.?
nistejasastṛtīye turye tryasrāśca vartulāḥ / (302.1) Par.?
pañcame chāṇikā chinnāśchidyante hīrakā dhruvam // (302.2) Par.?
hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ / (303.1) Par.?
bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // (303.2) Par.?
vajra:: māraṇa
gandhakāmalasārākhyo haritālo manaḥśilā / (304.1) Par.?
turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ // (304.2) Par.?
catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ / (305.1) Par.?
puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet // (305.2) Par.?
piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān / (306.1) Par.?
kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // (306.2) Par.?
dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / (307.1) Par.?
evamitthaṃvidhiḥ kāryo vārānekacaturdaśa // (307.2) Par.?
anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ / (308.1) Par.?
cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // (308.2) Par.?
vajra:: māraṇa
ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā / (309.1) Par.?
vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // (309.2) Par.?
rasenānena sūkṣmā ca vartanīyā manaḥśilā / (310.1) Par.?
tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // (310.2) Par.?
vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / (311.1) Par.?
evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ // (311.2) Par.?
sadvajrāṇi mriyante ca sukhasādhyāni niścitam / (312.1) Par.?
tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // (312.2) Par.?
vajra:: māraṇa
mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet / (313.1) Par.?
jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ // (313.2) Par.?
teṣvagālepane teṣu kāryā yatnena gartakāḥ / (314.1) Par.?
teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet // (314.2) Par.?
āmbilyāulibabulaiḥ saṃpatyāmṛtajīvibhiḥ / (315.1) Par.?
suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // (315.2) Par.?
sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ / (316.1) Par.?
bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // (316.2) Par.?
vajra:: māraṇa
agnisaṃyuktamūlāni mukhāulyāḥ samānayet / (317.1) Par.?
śrīkhaṇḍaṃ gharṣayet teṣāṃ sasardhena pralepayet // (317.2) Par.?
vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / (318.1) Par.?
kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet // (318.2) Par.?
dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / (319.1) Par.?
sukhenāthānayā yuktyā mriyante jātyahīrakāḥ // (319.2) Par.?
tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / (320.1) Par.?
yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati // (320.2) Par.?
sulfur:: śodhana
sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam / (321.1) Par.?
dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // (321.2) Par.?
agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam / (322.1) Par.?
yāvad vyeti payo madhye sa śuddho gandhako bhavet // (322.2) Par.?
sulfur:: śodhana
karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam / (323.1) Par.?
kṣiptvādho jvālayettāvadyāvattailopamo bhavet // (323.2) Par.?
tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ / (324.1) Par.?
prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // (324.2) Par.?
piṣṭī from sulfur and mercury
nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / (325.1) Par.?
kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet // (325.2) Par.?
saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet / (326.1) Par.?
vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // (326.2) Par.?
gandhakapīṭhī (2)
gandhakāmalasārasya tathā śuddharasasya ca / (327.1) Par.?
pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet // (327.2) Par.?
tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ / (328.1) Par.?
hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā // (328.2) Par.?
piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / (329.1) Par.?
prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // (329.2) Par.?
mṛduvartitapattrāṇi pātālasya gurutmanā / (330.1) Par.?
piḍyāṃ piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // (330.2) Par.?
taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā / (331.1) Par.?
nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam // (331.2) Par.?
svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / (332.1) Par.?
rūpyasya ca catuḥṣaṣṭirgālyā gadyāṇakāstathā // (332.2) Par.?
tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite / (333.1) Par.?
tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ // (333.2) Par.?
iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā / (334.1) Par.?
hemakartṝṇi karmāṇi jāyante saṃgatāni vai // (334.2) Par.?
gandhataila
utkṛṣṭasarjikā turyamapānāṃ sūkṣmacūrṇakam / (335.1) Par.?
kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // (335.2) Par.?
tyaktavyaṃ kābasammanītāryasajjikāpayaḥ / (336.1) Par.?
utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // (336.2) Par.?
gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam / (337.1) Par.?
kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet // (337.2) Par.?
kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam / (338.1) Par.?
svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // (338.2) Par.?
eraṇḍatailavattailam uparyāyāti gandhakam / (339.1) Par.?
tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // (339.2) Par.?
silver => gold
śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset / (340.1) Par.?
gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe // (340.2) Par.?
sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / (341.1) Par.?
dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam // (341.2) Par.?
prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / (342.1) Par.?
mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ // (342.2) Par.?
tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ / (343.1) Par.?
hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe // (343.2) Par.?
pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ / (344.1) Par.?
hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // (344.2) Par.?
śuddharūpyasya patrāṇi amunā dravarūpiṇā / (345.1) Par.?
liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // (345.2) Par.?
liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / (346.1) Par.?
tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ // (346.2) Par.?
candrārka:: production
bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa / (347.1) Par.?
gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim // (347.2) Par.?
khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / (348.1) Par.?
ekāṅgulāni saṃlipya jīrṇahemākhyarājinā // (348.2) Par.?
tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / (349.1) Par.?
liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // (349.2) Par.?
prakāreṇa dvitīyena hemasyāttithivarṇakam / (350.1) Par.?
atha pittalapatrāṇi liptvā yuktyānayā tathā // (350.2) Par.?
kaukkuṭena puṭenaiva hema syāttithivarṇakam / (351.1) Par.?
evaṃ gandhakatailena tridhā hema prajāyate // (351.2) Par.?
gold:: production
nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / (352.1) Par.?
vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ // (352.2) Par.?
daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ / (353.1) Par.?
yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // (353.2) Par.?
kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ / (354.1) Par.?
mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite // (354.2) Par.?
yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām / (355.1) Par.?
gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // (355.2) Par.?
khoṭā bhūdhavidhānena sahasrasya pravedhakaḥ / (356.1) Par.?
tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam // (356.2) Par.?
pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / (357.1) Par.?
gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak // (357.2) Par.?
sulfur:: hṛtpīṭhī
utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam / (358.1) Par.?
saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet // (358.2) Par.?
prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / (359.1) Par.?
evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // (359.2) Par.?
nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ / (360.1) Par.?
gandhakāmalasāro'pi vāriṇā tena peṣayet // (360.2) Par.?
taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / (361.1) Par.?
kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām // (361.2) Par.?
ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / (362.1) Par.?
nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // (362.2) Par.?
nikṣiptaśca rahāsmoyann ekaviṃśativāsarān / (363.1) Par.?
vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman // (363.2) Par.?
nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / (364.1) Par.?
hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam // (364.2) Par.?
mercury:: ṣoṭa (khoṭa?)
śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam / (365.1) Par.?
pītena vāriṇā tena bhasmībhavati pāradaḥ // (365.2) Par.?
śuddharūpyasya patrāṇi sūte cānena lepayet / (366.1) Par.?
dhmāyācca vajramūṣāyāṃ dhamaṇyā ca vatkṛyām // (366.2) Par.?
rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / (367.1) Par.?
utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ // (367.2) Par.?
gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam / (368.1) Par.?
karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // (368.2) Par.?
ahorātraṃ mṛduvahnimekaviṃśativāsarān / (369.1) Par.?
prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // (369.2) Par.?
śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / (370.1) Par.?
evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate // (370.2) Par.?
sulfur:: druti for vedha
mṛdu vartaya patrāṇi pātālasya gurutmanā / (371.1) Par.?
piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // (371.2) Par.?
taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / (372.1) Par.?
veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // (372.2) Par.?
nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ / (373.1) Par.?
gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // (373.2) Par.?
tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam / (374.1) Par.?
gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā // (374.2) Par.?
haritāla:: śodhana
godantī haritālāyās tāvat patrāṇi dāpaya / (375.1) Par.?
yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ // (375.2) Par.?
aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / (376.1) Par.?
dolāyantre tathā kāryā vastraṃ bundhe lagenna hi // (376.2) Par.?
tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / (377.1) Par.?
svedanasvedanasyānte jalena kṣālayettathā // (377.2) Par.?
niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ / (378.1) Par.?
sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet // (378.2) Par.?
yaṃtre yaṃtre punastāni svedyāni praharadvayam / (379.1) Par.?
luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // (379.2) Par.?
tato dugdhe gavādīnāṃ svedayettatkrameṇa ca / (380.1) Par.?
kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca // (380.2) Par.?
vartanīyāni sāhāyāṃ vaḍavāpyājvalānvitaḥ / (381.1) Par.?
susūkṣmāścandanākārāḥ svedayettadrasena ca // (381.2) Par.?
śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet / (382.1) Par.?
hṛdutkledamaśuddhyā sā ghūrmāraṃ ca karoti ca // (382.2) Par.?
tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / (383.1) Par.?
ataḥ prāgeva saṃśuddhā haritālāmṛtopamā // (383.2) Par.?
copper => silver
śuddhasūtasya catvāri śuddhatālasya viṃśatim / (384.1) Par.?
kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ // (384.2) Par.?
caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram / (385.1) Par.?
tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // (385.2) Par.?
dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā / (386.1) Par.?
ā kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // (386.2) Par.?
saṃkīrṇoccatarā culhī tathā kāryā navīnakā / (387.1) Par.?
dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā // (387.2) Par.?
kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / (388.1) Par.?
jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // (388.2) Par.?
sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / (389.1) Par.?
tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // (389.2) Par.?
kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam / (390.1) Par.?
saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // (390.2) Par.?
saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ / (391.1) Par.?
tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake // (391.2) Par.?
kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / (392.1) Par.?
satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // (392.2) Par.?
tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / (393.1) Par.?
yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca // (393.2) Par.?
vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / (394.1) Par.?
tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // (394.2) Par.?
sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam / (395.1) Par.?
niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // (395.2) Par.?
naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam / (396.1) Par.?
svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // (396.2) Par.?
pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet / (397.1) Par.?
mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet // (397.2) Par.?
dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ / (398.1) Par.?
yāvat taulyā hi sā pīṭhī tat taulyaṃ śuddharūpyakam // (398.2) Par.?
gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet / (399.1) Par.?
dahyate ṭaṃkaṇakṣāro mīṇe dhrāte dṛḍhe sati // (399.2) Par.?
tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / (400.1) Par.?
tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān // (400.2) Par.?
tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam / (401.1) Par.?
ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ // (401.2) Par.?
yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ / (402.1) Par.?
ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi // (402.2) Par.?
udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca / (403.1) Par.?
palitaṃ mūlato yāti valināśo bhaved dhruvam // (403.2) Par.?
dhānyābhra:: production
kodravā vyāghramadanāsteṣāṃ poṣaya setikām / (404.1) Par.?
piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // (404.2) Par.?
kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam / (405.1) Par.?
atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ // (405.2) Par.?
vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam / (406.1) Par.?
maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // (406.2) Par.?
prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet / (407.1) Par.?
abhra:: druti
jale dhānyābhrakaṃ tasminnekaviṃśativārakān // (407.2) Par.?
buḍacca rāhayitvātha saṃśoṣyaṃ cātape punaḥ / (408.1) Par.?
rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ // (408.2) Par.?
pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ / (409.1) Par.?
tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca // (409.2) Par.?
vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ / (410.1) Par.?
yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ // (410.2) Par.?
daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ / (411.1) Par.?
kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet // (411.2) Par.?
ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / (412.1) Par.?
yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet // (412.2) Par.?
tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / (413.1) Par.?
dhānyābhraka:: druti
sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet // (413.2) Par.?
śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam / (414.1) Par.?
kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ // (414.2) Par.?
koṣṭikāyāsave kṣepyo yāti so 'nyatrato yathā / (415.1) Par.?
pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati // (415.2) Par.?
sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ / (416.1) Par.?
tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet // (416.2) Par.?
tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham / (417.1) Par.?
tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu // (417.2) Par.?
iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / (418.1) Par.?
dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā // (418.2) Par.?
lepaspheṭhaṃ drutirjātā śvetadhānyābhrakodbhavā / (419.1) Par.?
dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ // (419.2) Par.?
dhānyābhra:: druti
bhramadbhirdṛśyate kvāpi bhāvena śaśako mṛtaḥ / (420.1) Par.?
tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // (420.2) Par.?
dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet / (421.1) Par.?
tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // (421.2) Par.?
dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / (422.1) Par.?
ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam // (422.2) Par.?
pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā / (423.1) Par.?
kaṇīnāṃ koṣṭhake kṣepyo rahāpyāhas trisaptakam // (423.2) Par.?
tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / (424.1) Par.?
tāpe ca mecakābhāve mriyante ca bubhukṣayā // (424.2) Par.?
vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ / (425.1) Par.?
tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ // (425.2) Par.?
vikhyātā yuktayastisraścaturthī nopapadyate / (426.1) Par.?
tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam // (426.2) Par.?
mercury:: mukhakaraṇa
śuddhasūtasya gadyāṇān vajramūṣāntare daśa / (427.1) Par.?
kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // (427.2) Par.?
kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / (428.1) Par.?
vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // (428.2) Par.?
vajra:: ṣoṭa
nisāhāyāṃ prapeṣṭavyā cilhā cātīva sūkṣmakā / (429.1) Par.?
niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // (429.2) Par.?
yasmin vāripalaṃ māti tanmātre kāṃtapātrake / (430.1) Par.?
jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa // (430.2) Par.?
drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa / (431.1) Par.?
tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam // (431.2) Par.?
tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / (432.1) Par.?
ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ // (432.2) Par.?
dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ / (433.1) Par.?
tin => silver
kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // (433.2) Par.?
śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / (434.1) Par.?
gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // (434.2) Par.?
akṣayo nāma tejovānniścalaś cātinirmalaḥ / (435.1) Par.?
gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // (435.2) Par.?
gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam / (436.1) Par.?
tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam // (436.2) Par.?
tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / (437.1) Par.?
ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ // (437.2) Par.?
ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ / (438.1) Par.?
khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // (438.2) Par.?
mercury:: rākṣasavaktravat
utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / (439.1) Par.?
jarakīśadalānīva teṣāṃ patrāṇi kārayet // (439.2) Par.?
nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam / (440.1) Par.?
candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam // (440.2) Par.?
kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ / (441.1) Par.?
khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet // (441.2) Par.?
hemapatrāṇi tenaiva lepayet sudṛḍhāni ca / (442.1) Par.?
gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam // (442.2) Par.?
hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā / (443.1) Par.?
koṣṭhikāgniṣṭagartāsu vivelaṃ pūritāṃ muhuḥ // (443.2) Par.?
vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ / (444.1) Par.?
hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ // (444.2) Par.?
artayitvā ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam / (445.1) Par.?
kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā // (445.2) Par.?
veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam / (446.1) Par.?
kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // (446.2) Par.?
ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet / (447.1) Par.?
culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // (447.2) Par.?
naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / (448.1) Par.?
satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // (448.2) Par.?
ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / (449.1) Par.?
itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // (449.2) Par.?
vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ / (450.1) Par.?
ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām // (450.2) Par.?
catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ / (451.1) Par.?
kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ // (451.2) Par.?
jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / (452.1) Par.?
utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ // (452.2) Par.?
gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ / (453.1) Par.?
gold:: colouring
rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam // (453.2) Par.?
trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak / (454.1) Par.?
tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet // (454.2) Par.?
triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam / (455.1) Par.?
mercury:: ṣoṭa:: sevana
ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // (455.2) Par.?
ādatte niyataṃ velaṃ valistasya na jāyate / (456.1) Par.?
palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca // (456.2) Par.?
śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / (457.1) Par.?
dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // (457.2) Par.?
hemavajrādibhūnāgasatvairniṣpāditastribhiḥ / (458.1) Par.?
dehakṛcchatavedhī ca ṣoṭo jāto 'yamadbhutaḥ // (458.2) Par.?
śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā / (459.1) Par.?
yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // (459.2) Par.?
saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu / (460.1) Par.?
evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam // (460.2) Par.?
etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit / (461.1) Par.?
ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam // (461.2) Par.?
avāṅmāsaikataḥ pūrvaṃ niṣpatter ā phalādapi / (462.1) Par.?
brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // (462.2) Par.?
tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ / (463.1) Par.?
doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ // (463.2) Par.?
vārttoktā guṭikāstena śrīkaṅkālayayoginā / (464.1) Par.?
guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā // (464.2) Par.?
catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / (465.1) Par.?
śuddharūpyasya catvāro vallaiko hemarājikāḥ // (465.2) Par.?
śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ / (466.1) Par.?
tasyaikonacatvāriṃśaddvipañcāśacca mīlitāḥ // (466.2) Par.?
khalve prakṣipya sarvāstānmardayeddinasaptakam / (467.1) Par.?
varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ // (467.2) Par.?
mṛdvagnau svedayettena dolāyantre dinadvayam / (468.1) Par.?
svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca // (468.2) Par.?
madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī / (469.1) Par.?
asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati // (469.2) Par.?
kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / (470.1) Par.?
tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // (470.2) Par.?
culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ / (471.1) Par.?
svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt // (471.2) Par.?
naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā / (472.1) Par.?
madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // (472.2) Par.?
taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet / (473.1) Par.?
niṣpannā guṭikā kāryā dvipañcāśatsuvallikā // (473.2) Par.?
yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule / (474.1) Par.?
brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca yā // (474.2) Par.?
śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā / (475.1) Par.?
māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // (475.2) Par.?
bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / (476.1) Par.?
aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // (476.2) Par.?
māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam / (477.1) Par.?
bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam // (477.2) Par.?
guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ / (478.1) Par.?
rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // (478.2) Par.?
yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā / (479.1) Par.?
yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ // (479.2) Par.?
khyātastathā yādavavaṃśaratnabhūjāladevābhidharāulo 'bhūt / (480.1) Par.?
tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ // (480.2) Par.?
tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ / (481.1) Par.?
paropakāraikarasaḥ kalāvān manāgajākau kila yasya bandhū // (481.2) Par.?
Duration=2.1535799503326 secs.