Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): madhuparka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 906
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti // (1) Par.?
aprākaraṇikānnā parisaṃvatsarād arhayanti / (2.1) Par.?
anyatra yājyāt karmaṇo vivāhāc ca // (2.2) Par.?
na jīvapitṛko 'rghyaṃ pratigṛhṇīyāt // (3) Par.?
athainam arhayanti // (4) Par.?
kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate // (5) Par.?
sāvitreṇa viṣṭarau pratigṛhya rāṣṭrabhṛd asīty āsandyām udagagram āstṛṇāti // (6) Par.?
ahaṃ varṣma sadṛśānām udyatānām iva sūryaḥ / (7.1) Par.?
idam ahaṃ tam adharaṃ karomi yo mā kaścābhidāsati / (7.2) Par.?
ity ekasminn upaviśati // (7.3) Par.?
mā tvadyoṣam ity anyataram adhastāt pādayor upakarṣati // (8) Par.?
viṣṭara āsīnāyaikaikaṃ triḥ prāha // (9) Par.?
naiva bho ityāha / (10.1) Par.?
na mā riṣāmeti // (10.2) Par.?
ācamanīyāḥ prathamāḥ pratipadyante // (11) Par.?
amṛtopastaraṇam asīty ācāmati // (12) Par.?
padyena pādau prakṣālayati // (13) Par.?
spṛśaty argham // (14) Par.?
tataḥ praṇayati // (15) Par.?
sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati // (16) Par.?
satyaṃ yaśaḥ śrīḥ śrayatām iti triḥ prāśnāti bhūyiṣṭham // (17) Par.?
suhṛde 'vaśiṣṭaṃ prayacchati // (18) Par.?
amṛtapidhānam asīty ācāmati // (19) Par.?
asiviṣṭarapāṇir gāṃ prāha // (20) Par.?
hato me pāpmā pāpmānaṃ me hata / (21.1) Par.?
yāṃ tvā devā vasavo 'nvajīviṣur ādityānāṃ svasāraṃ rudramātaram / (21.2) Par.?
daivīṃ gām aditiṃ janānām ārabhantām arhatām arhaṇāya / (21.3) Par.?
oṃ kuruteti saṃpreṣyati // (21.4) Par.?
catur avarān brāhmaṇān nānāgotrān ityekaikaṃ paśvaṅgaṃ pāyasaṃ vā bhojayet // (22) Par.?
yadyutsṛjet mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ / (23.1) Par.?
pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa // (23.2) Par.?
om utsṛjata tṛṇānyattūdakaṃ pibatu // (24) Par.?
ityukte paśum ālabhante // (25) Par.?
śaṃ no mitra iti pāṇī prakṣālya yathārtham // (26) Par.?
Duration=0.31781792640686 secs.