Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 908
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt // (1) Par.?
ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca / (2.1) Par.?
rucyai tvāgniḥ saṃsṛjatu ruciṣyā pataye bhava / (2.2) Par.?
saubhāgyena tvā saṃsṛjatv iᄆā devī ghṛtapadīndrāṇy agnāyyaśvinī rāṭ / (2.3) Par.?
vāg iᄆā dyaur arundhatī / (2.4) Par.?
iti ca // (2.5) Par.?
sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau yā vāte yā bṛhatyuta / (3.1) Par.?
paśūnāṃ yāṃ brāhmaṇe nyadadhuḥ śivā sā pravadatv iha / (3.2) Par.?
iti // (3.3) Par.?
sarvāṇi vāditrāṇy alaṃkṛtya kanyā pravādayate śubhaṃ vada dundubhe suprajāstvāya gomukha / (4.1) Par.?
prakrīḍantu kanyāḥ sumanasyamānāḥ sahendrāṇyā savayasaḥ sanīḍāḥ / (4.2) Par.?
prajāpatiryo vasati prajāsu prajās tanvate sumanasyamānāḥ / (4.3) Par.?
sa imāḥ prajā ramayatu prajātyai svayaṃ ca no ramatāṃ śaṃ dadhānaḥ / (4.4) Par.?
iti // (4.5) Par.?
pravadanti kārālikāni // (5) Par.?
kanyām udakenābhiṣiñcet // (6) Par.?
Duration=0.11412405967712 secs.