Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām / (1.1) Par.?
natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // (1.2) Par.?
gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana / (2.1) Par.?
kiṃcidapyanubhūyāsau grantho vivrīyate mayā // (2.2) Par.?
importance of personal observation
prokto'pi guruṇā sākṣāddhātuvādo na sidhyati / (3.1) Par.?
yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // (3.2) Par.?
yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca / (4.1) Par.?
dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // (4.2) Par.?
prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / (5.1) Par.?
līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam // (5.2) Par.?
tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / (6.1) Par.?
gurūnupekṣya no kāryo dhātuvāde pariśramaḥ // (6.2) Par.?
vakti yo na sa jānāti yo jānāti na vakti saḥ / (7.1) Par.?
tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // (7.2) Par.?
rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / (8.1) Par.?
tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // (8.2) Par.?
śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī / (9.1) Par.?
ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān // (9.2) Par.?
śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / (10.1) Par.?
śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye // (10.2) Par.?
brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam / (11.1) Par.?
kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na // (11.2) Par.?
athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ / (12.1) Par.?
vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // (12.2) Par.?
sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / (13.1) Par.?
rasānāṃ phalamutpattiṃ dehaloharasāyanam // (13.2) Par.?
rasakañcukāḥ
mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ / (14.1) Par.?
tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // (14.2) Par.?
kapālikālikā vaṅge nāge śyāmakapālike / (15.1) Par.?
yādṛśā ca tarā dugdhe tadrūpe dve kapālike // (15.2) Par.?
pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā / (16.1) Par.?
sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ // (16.2) Par.?
rasadoṣāḥ
maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / (17.1) Par.?
viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ // (17.2) Par.?
unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / (18.1) Par.?
pathogene Wirkungen der kañcukas
mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām // (18.2) Par.?
pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / (19.1) Par.?
kuryātāṃ cilharī dehe vaṅganāgakapālike // (19.2) Par.?
gajacarmāṇi dadrūṇi kurute kālikā sadā / (20.1) Par.?
pāṇḍurogaṃ tathā mohaṃ dubhitāni ca kāmalām // (20.2) Par.?
jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam / (21.1) Par.?
hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // (21.2) Par.?
sattvaghātaṃ karotyagnirviṣaṃ ghūrmaṃ karoti ca / (22.1) Par.?
darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // (22.2) Par.?
yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / (23.1) Par.?
brahmahatyādikā hatyā bhaveyus tasya sarvadā // (23.2) Par.?
muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / (24.1) Par.?
mahīyān iha loke syātparatra svargabhāg bhavet // (24.2) Par.?
doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / (25.1) Par.?
saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // (25.2) Par.?
18 sūtasaṃskārāḥ
sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ / (26.1) Par.?
dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // (26.2) Par.?
mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ / (27.1) Par.?
rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet // (27.2) Par.?
niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ / (28.1) Par.?
daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // (28.2) Par.?
sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ / (29.1) Par.?
māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // (29.2) Par.?
krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ / (30.1) Par.?
aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ // (30.2) Par.?
pāṭasāraṇa
vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / (31.1) Par.?
vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // (31.2) Par.?
mardana
kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / (32.1) Par.?
tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // (32.2) Par.?
khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / (33.1) Par.?
mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // (33.2) Par.?
śodhana
vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / (34.1) Par.?
saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // (34.2) Par.?
Entfernen von jalakañcuka
parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / (35.1) Par.?
tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // (35.2) Par.?
Entfernen von kapāli
citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / (36.1) Par.?
vajrakandarasenaiva piṣṭād vaṅgajakālikā // (36.2) Par.?
kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / (37.1) Par.?
bīyājalena sampiṣṭāt kapālī nāgasambhavā // (37.2) Par.?
saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / (38.1) Par.?
triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // (38.2) Par.?
citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / (39.1) Par.?
aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // (39.2) Par.?
nāhyārasena sampiṣṭād darpadoṣo vinaśyati / (40.1) Par.?
piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // (40.2) Par.?
saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / (41.1) Par.?
itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // (41.2) Par.?
auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / (42.1) Par.?
kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // (42.2) Par.?
mūrchana
kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / (43.1) Par.?
rasenāsannadūdhilyās tathārdrāyā rasena ca // (43.2) Par.?
kākamācīrasenaivaṃ devadālīrasena ca / (44.1) Par.?
śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // (44.2) Par.?
auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / (45.1) Par.?
pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // (45.2) Par.?
utthāpana
mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / (46.1) Par.?
tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // (46.2) Par.?
mūrchana, utthāpana
kajjalābho yadā sūto vihāya ghanacāpalam / (47.1) Par.?
saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // (47.2) Par.?
utthāpayen nirudhyātha pātrasampuṭamadhyagam / (48.1) Par.?
punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // (48.2) Par.?
evam etatkrameṇaitat saptavārāṃs tu mūrchayet / (49.1) Par.?
itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // (49.2) Par.?
utthāpana
āranālamṛte sūtam utthāpyaṃ rasadhīmatā / (50.1) Par.?
mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // (50.2) Par.?
palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / (51.1) Par.?
nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // (51.2) Par.?
tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / (52.1) Par.?
pātanasaṃskāra
muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam / (52.2) Par.?
vastrāntāni mṛdā limpej jāritānīva bundhake // (52.3) Par.?
sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / (53.1) Par.?
kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // (53.2) Par.?
chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā / (54.1) Par.?
jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // (54.2) Par.?
saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / (55.1) Par.?
sūkṣmadoṣā vilīyate mūrchitotthitapātane // (55.2) Par.?
utthāpanasaṃskāra
khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam / (56.1) Par.?
pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat // (56.2) Par.?
evaṃ pātanayantreṇa saptavāraṃ tu pātayet / (57.1) Par.?
sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // (57.2) Par.?
sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / (58.1) Par.?
triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // (58.2) Par.?
ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / (59.1) Par.?
saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // (59.2) Par.?
kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / (60.1) Par.?
tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // (60.2) Par.?
adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet / (61.1) Par.?
utthāpanasaṃskāra: anyamata
kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / (61.2) Par.?
kāsīsasya hy abhāvena dātavyā phullatūrikā // (61.3) Par.?
stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet / (62.1) Par.?
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // (62.2) Par.?
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / (63.1) Par.?
ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // (63.2) Par.?
utthapanasaṃskāra: 3. matam
pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / (64.1) Par.?
[... auein Vers / Satzjh] // (64.2) Par.?
tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / (65.1) Par.?
dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // (65.2) Par.?
tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / (66.1) Par.?
sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // (66.2) Par.?
yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ / (67.1) Par.?
upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ // (67.2) Par.?
adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / (68.1) Par.?
sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // (68.2) Par.?
saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / (69.1) Par.?
vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // (69.2) Par.?
svedana
śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā / (70.1) Par.?
jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // (70.2) Par.?
tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / (71.1) Par.?
kṛtaprākkulhaḍīmadhye prakṣipettaṃ samagrakam // (71.2) Par.?
āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / (72.1) Par.?
kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // (72.2) Par.?
kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā / (73.1) Par.?
pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // (73.2) Par.?
pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai / (74.1) Par.?
pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // (74.2) Par.?
naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ / (75.1) Par.?
dolāyantreṇa kartavyā rasasya svedane vidhiḥ // (75.2) Par.?
svedanair vahnir utpanno raso jāto bubhukṣitaḥ / (76.1) Par.?
sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // (76.2) Par.?
svedana
rājikālavaṇavahnimūlakai rūṣaṇāikayutaiḥ kalāṃśakaiḥ / (77.1) Par.?
pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // (77.2) Par.?
svedanayantra
kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / (78.1) Par.?
culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // (78.2) Par.?
vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam / (79.1) Par.?
svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // (79.2) Par.?
vyoṣārdraśigrukandaśca mayūramūlakāsurī / (80.1) Par.?
kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // (80.2) Par.?
gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ / (81.1) Par.?
pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // (81.2) Par.?
cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ / (82.1) Par.?
rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // (82.2) Par.?
niyamana
uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / (83.1) Par.?
tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // (83.2) Par.?
tataśca caṇakakṣāraṃ dattvā copari naimbukam / (84.1) Par.?
rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // (84.2) Par.?
gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / (85.1) Par.?
dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam // (85.2) Par.?
vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / (86.1) Par.?
ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // (86.2) Par.?
caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam / (87.1) Par.?
sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // (87.2) Par.?
hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca / (88.1) Par.?
pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // (88.2) Par.?
atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / (89.1) Par.?
annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // (89.2) Par.?
rodhana
kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / (90.1) Par.?
kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // (90.2) Par.?
bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / (91.1) Par.?
kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // (91.2) Par.?
kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / (92.1) Par.?
rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā // (92.2) Par.?
mukhakarī
snuhī ca girikarṇī ca kṣīriṇī vajrakañcukī / (93.1) Par.?
sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī // (93.2) Par.?
śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā / (94.1) Par.?
madhukaṃsārive tiktā trāyantī candanāmṛtā // (94.2) Par.?
araṇyatulasī kṛṣṇā śākhinī ravibhūlikā / (95.1) Par.?
etāni yamikā proktā rasakarmaṇi śambhunā // (95.2) Par.?
āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet / (96.1) Par.?
pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // (96.2) Par.?
mukhakarī (2): matāntaram
niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / (97.1) Par.?
sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā // (97.2) Par.?
kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā / (98.1) Par.?
varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam // (98.2) Par.?
śatāvarī ca dvilatā vajrakandādikarṇikā / (99.1) Par.?
maṇḍūkaparṇī pāṭhālī citrako grīṣmasundaraḥ // (99.2) Par.?
kākamācī mahārāṣṭrī haridrā tilaparṇikā / (100.1) Par.?
śvetārkau śigrudhattūramṛgadūrvā harītakī // (100.2) Par.?
guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam / (101.1) Par.?
nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam // (101.2) Par.?
saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam / (102.1) Par.?
viṣṇukrāntā somavallī brahmaghnī yakṣalocanā // (102.2) Par.?
vyāghrapādī haṃsapādī vṛścikālī kutumbakam / (103.1) Par.?
svayībhukkusamaṃ kumbhī hastiśuṇḍīndravāruṇī // (103.2) Par.?
bījīnyarūṣkarasyāpi sarva ete niyāmikāḥ / (104.1) Par.?
etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // (104.2) Par.?
māraṇe mūrchane bandhe rasasyaitā niyojayet / (105.1) Par.?
māraṇa + jāraṇa
aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ // (105.2) Par.?
taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / (106.1) Par.?
ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam // (106.2) Par.?
mukhakaraṇa
bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / (107.1) Par.?
nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // (107.2) Par.?
kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā / (108.1) Par.?
dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam // (108.2) Par.?
baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / (109.1) Par.?
pratyahaṃ mātuliṅgaiś ca navyair bhavyabhavan mukham // (109.2) Par.?
grasate cābhrakādīni sūtenāsyaṃ prasāritam / (110.1) Par.?
vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // (110.2) Par.?
niyamana
karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ / (111.1) Par.?
niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet // (111.2) Par.?
rodhana
mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / (112.1) Par.?
sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // (112.2) Par.?
dīpana
itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / (113.1) Par.?
bhūṭaṅkaṇoṣaṇasvayāsuriśigrupiṣṭaiḥ / (113.2) Par.?
svinnastryahe tuṣajale'thabhavetsudīptaḥ // (113.3) Par.?
triphalā citramūlaṃ ca saurāṣṭrī navasādaram / (114.1) Par.?
śigrurasena saṃbhāvya mardayec ca dinatrayam // (114.2) Par.?
tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ / (115.1) Par.?
trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // (115.2) Par.?
dīpana
bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / (116.1) Par.?
svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // (116.2) Par.?
gaganagrāsa-Quecksilber
vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / (117.1) Par.?
palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // (117.2) Par.?
mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / (118.1) Par.?
kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // (118.2) Par.?
pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / (119.1) Par.?
palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam // (119.2) Par.?
sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / (120.1) Par.?
nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // (120.2) Par.?
ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / (121.1) Par.?
taptakharparavinyastaṃ pradahettīvravahninā // (121.2) Par.?
agastipuṣpatoye ca kumudānāṃ rasena ca / (122.1) Par.?
varṣābhūtaṇḍulīyena maricaiḥ sumukhena ca // (122.2) Par.?
māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ / (123.1) Par.?
yavaciñcikātoyena plāvayitvā puṭe pacet // (123.2) Par.?
maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam / (124.1) Par.?
svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // (124.2) Par.?
evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām / (125.1) Par.?
samūlapattrāṃ saṃkuṭya saṃdhayitvā vicakṣaṇaḥ // (125.2) Par.?
kāñjike jāyate devyarasabandhe tu nityaśaḥ / (126.1) Par.?
hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // (126.2) Par.?
yavaciñcikātoyena svedayan svedayed budhaḥ / (127.1) Par.?
lohāgre bhramatho śālasudagdhaṃ varṣayet tathā // (127.2) Par.?
jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ / (128.1) Par.?
dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet // (128.2) Par.?
kapilo 'tha nirudgāro vipruṣo naiva muñcati / (129.1) Par.?
agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam // (129.2) Par.?
atha vaikṛtakasparśād divyauṣadhimukhaṃ prati / (130.1) Par.?
atha ha carati kṣipraṃ kṣaṇādeva nibadhyate // (130.2) Par.?
tato lohakapālasthaṃ svedayenmṛduvahninā / (131.1) Par.?
sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // (131.2) Par.?
evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / (132.1) Par.?
viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // (132.2) Par.?
evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / (133.1) Par.?
dhānyābhra
bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / (133.2) Par.?
gaganagrāsajāraṇa
abhrake dviguṇe jīrṇe dhūmavyājena gacchati // (133.3) Par.?
jīrṇe caturguṇe tasmin gatiśaktirvihanyate / (134.1) Par.?
utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam // (134.2) Par.?
jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ / (135.1) Par.?
bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // (135.2) Par.?
tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / (136.1) Par.?
haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // (136.2) Par.?
rūpyagadyāṇakayācohyanenābhyañjya gālite / (137.1) Par.?
daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // (137.2) Par.?
abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca / (138.1) Par.?
karpāsīrasatoyena marditāni dinatrayam // (138.2) Par.?
mātuliṅgakanakasyāpi vārkatoyena mardayet / (139.1) Par.?
kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // (139.2) Par.?
khalvamadhye tataḥ kṣiptvā mardayet prativāsaram / (140.1) Par.?
rasaiḥ pūrvoditair bhūyo yāvat tad gilate sphuṭam // (140.2) Par.?
granthāntare
yavākhyākadalīśigruciñcāphalapunarnavā / (141.1) Par.?
śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // (141.2) Par.?
tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / (142.1) Par.?
saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // (142.2) Par.?
svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / (143.1) Par.?
badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ // (143.2) Par.?
kumārī kadalī vajrī jārī hemapādī naṭī / (144.1) Par.?
bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ // (144.2) Par.?
pattrābhram abhracūrṇaṃ vā vanyaṃ malanīguṇabhāvitam / (145.1) Par.?
taptena lohacūrṇena piṣṭiḥ syānmardane rase // (145.2) Par.?
abhrapīṭhī
lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / (146.1) Par.?
catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt // (146.2) Par.?
kāñjikenaiva saṃddāṣṭaṃ bavveraṃ yac ca thūthakam / (147.1) Par.?
tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // (147.2) Par.?
thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / (148.1) Par.?
sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // (148.2) Par.?
aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / (149.1) Par.?
catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // (149.2) Par.?
sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / (150.1) Par.?
pāśito rāgasahano jāto rāgaśca jīryati // (150.2) Par.?
ayaḥprakāśarāji ? sūtajāraṇa
lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / (151.1) Par.?
ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam // (151.2) Par.?
thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / (152.1) Par.?
sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // (152.2) Par.?
ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / (153.1) Par.?
raktatāpādanārthaṃ ca himarājiṃ ca jārayet // (153.2) Par.?
lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam / (154.1) Par.?
pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam // (154.2) Par.?
thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / (155.1) Par.?
sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // (155.2) Par.?
jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam / (156.1) Par.?
bhūdharayantra (def.)
loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā / (156.2) Par.?
gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // (156.3) Par.?
metals => gold
jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / (157.1) Par.?
kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // (157.2) Par.?
mukhe koḍīyakaṃ dadyād adhovaktraṃ pidhānake / (158.1) Par.?
vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // (158.2) Par.?
ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā / (159.1) Par.?
pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // (159.2) Par.?
bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / (160.1) Par.?
rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // (160.2) Par.?
kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / (161.1) Par.?
tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ // (161.2) Par.?
khāparasattvajāraṇa
khaṭikā 1 lavaṇam 2 tūrī 2 gairikadhātuḥ 4 jīkakam 5 / (162.1) Par.?
saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // (162.2) Par.?
prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / (163.1) Par.?
kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // (163.2) Par.?
mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / (164.1) Par.?
vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // (164.2) Par.?
jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / (165.1) Par.?
sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // (165.2) Par.?
jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / (166.1) Par.?
dāghīcheda2kaṣā3vartta4śodhane hema śudhyati // (166.2) Par.?
khāparasattvajāraṇa; mercury:: mukhakaraṇa
sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / (167.1) Par.?
kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam // (167.2) Par.?
thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / (168.1) Par.?
jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // (168.2) Par.?
jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / (169.1) Par.?
jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // (169.2) Par.?
mercury:: jāraṇa:: vajra => sarvavyāpin
tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam / (170.1) Par.?
yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // (170.2) Par.?
prakṣipya lohasattve tau catuṣpāda ubhāv api / (171.1) Par.?
thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // (171.2) Par.?
jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / (172.1) Par.?
hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // (172.2) Par.?
evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ / (173.1) Par.?
yatkiṃciddīyate tasya rasoparasavātakaḥ // (173.2) Par.?
tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ / (174.1) Par.?
kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // (174.2) Par.?
sphāṭikāntāni ratnāni jīryante cātivegataḥ / (175.1) Par.?
tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // (175.2) Par.?
tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / (176.1) Par.?
mercury:: jāraṇa
ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu vātayet / (176.2) Par.?
brahmahā sa durācāro mama drohī maheśvari // (176.3) Par.?
tasmāt sarvaprayatnena jāritaṃ mārayedrasam / (177.1) Par.?
saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari // (177.2) Par.?
tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet / (178.1) Par.?
kākamācīraso deyastailatulyastataḥ punaḥ // (178.2) Par.?
gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / (179.1) Par.?
tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // (179.2) Par.?
svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam / (180.1) Par.?
kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // (180.2) Par.?
mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam / (181.1) Par.?
ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ muṣaṃ bhavet // (181.2) Par.?
tatsūtaṃ mardayet khalve jambīrotthadravairdinam / (182.1) Par.?
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ // (182.2) Par.?
ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / (183.1) Par.?
sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // (183.2) Par.?
mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ / (184.1) Par.?
piṣyo jambīranīreṇa hemapattraṃ pralepayet / (184.2) Par.?
ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // (184.3) Par.?
viḍa:: vaḍavānala
athavā nirmuṣaṃ cemaṃ viḍayogena jārayet / (185.1) Par.?
viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // (185.2) Par.?
śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / (186.1) Par.?
tadvajjambīrajair dravair dinaikaṃ dhūmasārakam // (186.2) Par.?
sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / (187.1) Par.?
kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // (187.2) Par.?
sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / (188.1) Par.?
jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // (188.2) Par.?
jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / (189.1) Par.?
saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // (189.2) Par.?
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / (190.1) Par.?
tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // (190.2) Par.?
anena mardayetsūtaṃ grasate taptakhalvake / (191.1) Par.?
svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // (191.2) Par.?
jāraṇa: garbha/grāsa, piṇḍa, pariṇāma
ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / (192.1) Par.?
sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // (192.2) Par.?
jārye tu jārite sūte vastreṇa gālite sati / (193.1) Par.?
vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // (193.2) Par.?
punarjāritajārye tu vastrān niḥśeṣanirgate / (194.1) Par.?
khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // (194.2) Par.?
jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / (195.1) Par.?
saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // (195.2) Par.?
siddharasa (?)
kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / (196.1) Par.?
ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī // (196.2) Par.?
mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ / (197.1) Par.?
kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // (197.2) Par.?
sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam / (198.1) Par.?
pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // (198.2) Par.?
sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ / (199.1) Par.?
śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // (199.2) Par.?
taddagdhasūtasammiśraṃ śvetabhasma prajāyate / (200.1) Par.?
tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // (200.2) Par.?