Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 848
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam // (1) Par.?
yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti // (2) Par.?
yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi // (3) Par.?
pūrvaṃ rasasya śodhanam // (4) Par.?
tataḥ śodhitarasasya mūrchitotthāpanam // (5) Par.?
mūrchitotthāpitasya pātanam // (6) Par.?
pātitasya ca punarutthāpanam // (7) Par.?
pātitotthāpitasya svedanam // (8) Par.?
svedena sveditasya ca niyāmitvam // (9) Par.?
niyāmitasya nirodhakatvam // (10) Par.?
nirodhitasya ca vakraprasāraṇam // (11) Par.?
vakraprasāritasya cābhrakajāraṇam // (12) Par.?
jīrṇābhrakasya ca lohajāraṇam // (13) Par.?
jīrṇalohasya cāyaḥprakāśarājijāraṇam // (14) Par.?
jīrṇāyaḥprakāśarājeś ca hemarājijāraṇam // (15) Par.?
jīrṇahemarājer gandhakajāraṇam // (16) Par.?
jīrṇagandhakasya ca manaḥśilāsattvajāraṇam // (17) Par.?
jīrṇaśilāsattvasya ca khāparasattvajāraṇam // (18) Par.?
jīrṇakhāparasattvasya cānnapathahīrakajāraṇam // (19) Par.?
jīrṇavajrasya ca bandhaḥ // (20) Par.?
bandhasya sāraṇam // (21) Par.?
sāritasya ca māraṇam // (22) Par.?
māritasya ca tasya krāmaṇam // (23) Par.?
krāmitasya ca bandhaḥ // (24) Par.?
bandhasya codghāṭanam // (25) Par.?
iti // (26) Par.?
evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam // (27) Par.?
Duration=0.069483041763306 secs.