Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 996
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra cāyamāmnāyaḥ // (1) Par.?
khalve rasopari yathoktauṣadharasaḥ kṣipyate // (2) Par.?
yathā yathā sūto bruḍati tathā tathā mardanīyaḥ // (3) Par.?
śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ // (4) Par.?
evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti // (5) Par.?
taiśca kāñjikaṃ galitvā yāti // (6) Par.?
evaṃ sūtaḥ sarvair apyauṣadhaiḥ saptadināni piṣṭvā paścāt kāñjikena kṣālyaḥ // (7) Par.?
auṣadhāni caikādaśāmūni // (8) Par.?
vajrakṣīram // (9) Par.?
arkakṣīram // (10) Par.?
palāśaparpaṭaḥ // (11) Par.?
citrakakvāthaḥ // (12) Par.?
vajrakandaḥ // (13) Par.?
kaṭutumbā // (14) Par.?
bīaṅkaḥ // (15) Par.?
triphalākvāthaḥ // (16) Par.?
punaścitrakakvāthaḥ // (17) Par.?
aśvagandhā // (18) Par.?
nāhi // (19) Par.?
aṅkudhya // (20) Par.?
atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ // (21) Par.?
Duration=0.065978765487671 secs.