Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): garbhādhāna, puṃsavana, sīmantonnayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 917
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
garbhādhāna
tau saṃnipātayataḥ / (1.1) Par.?
apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso 'bhibhūtam / (1.2) Par.?
iha prajāmiha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma / (1.3) Par.?
apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūm ṛtviye nādhamānām / (1.4) Par.?
upa mām uccā yuvatir babhūyāt prajāyasva prajayā putrakāme / (1.5) Par.?
prajāpate tanvaṃ me juṣasva tvaṣṭā vīraiḥ sahasāham indraḥ / (1.6) Par.?
indreṇa devairvīrudhaḥ saṃvyayantāṃ bahūnāṃ puṃsāṃ pitarau syāva / (1.7) Par.?
ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ garbham adadhām oṣadhīṣu / (1.8) Par.?
ahaṃ viśveṣu bhuvaneṣvantar ahaṃ prajābhyo bibharṣi putrān / (1.9) Par.?
iti stryādivyatyāsaṃ japataḥ // (1.10) Par.?
karad iti bhasadabhimṛśet // (2) Par.?
janad ity uparijananam // (3) Par.?
bṛhad iti jātaḥ pratiṣṭhitam // (4) Par.?
puṃsavana
athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet / (5.1) Par.?
hiraṇyagarbhaḥ / (5.2) Par.?
adbhyaḥ saṃbhṛta ityetābhyām // (5.3) Par.?
athāsyā dakṣiṇaṃ kukṣim abhimṛśet / (6.1) Par.?
pumān agniḥ pumānindraḥ pumāndevo bṛhaspatiḥ / (6.2) Par.?
pumānagniśca vāyuśca pumāngarbhas tavodare / (6.3) Par.?
pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau / (6.4) Par.?
pumāṃsaṃ garbhaṃ jāyasva tvaṃ pumān anujāyatām / (6.5) Par.?
ityetābhyām // (6.6) Par.?
sīmantonnayana
athāsyāḥ pañcame ṣaṣṭhe saptame vā garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ / (7.1) Par.?
paścād agner darbheṣv āsīnāyāḥ sarvān keśān vipramucya / (7.2) Par.?
tvamaryamā bhavasi yatkanīnāṃ devaḥ svadhāvo guhyaṃ bibharṣi / (7.3) Par.?
añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi / (7.4) Par.?
iti navanītena pāṇī pralipya sarvān keśān saṃprayauti // (7.5) Par.?
indrāṇī cakre kaṅkataṃ sa sīmantaṃ visarpatu / (8.1) Par.?
iti kaṅkataṃ gṛhṇāti // (8.2) Par.?
punaḥ patnīm agnir iti keśaprasādhanaṃ kuryāt // (9) Par.?
śalalyā śamīśākhayā sapalāśayā / (10.1) Par.?
antarvatī pumāṃsaṃ dīrghaṃ jīvantaṃ śatāyuṣam / (10.2) Par.?
dīrghāyur asyā yaḥ patir jīvātu śaradaḥ śatam / (10.3) Par.?
iti triśvetayā sīmantaṃ karoti // (10.4) Par.?
athāsyāḥ patir dvedhā keśān badhnāti nīlalohitena sūtreṇa jīvorṇayā vā // (11) Par.?
Duration=0.25358486175537 secs.