Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3649
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto nirūhakramacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt // (3.1) Par.?
bastiṃ savye kare kṛtvā dakṣiṇenāvapīḍayet / (4.1) Par.?
ekenaivāvapīḍena na drutaṃ na vilambitam // (4.2) Par.?
tato netramapanīya triṃśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṃ brūyāt / (5.1) Par.?
athāturam upaveśayedutkuṭukaṃ bastyāgamanārtham / (5.2) Par.?
nirūhapratyāgamanakālastu muhūrto bhavati // (5.3) Par.?
anena vidhinā bastiṃ dadyādbastiviśāradaḥ / (6.1) Par.?
dvitīyaṃ vā tṛtīyaṃ vā caturthaṃ vā yathārthataḥ // (6.2) Par.?
samyaṅnirūḍhaliṅge tu prāpte bastiṃ nivārayet / (7.1) Par.?
viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ // (7.2) Par.?
api hīnakramaṃ kuryānna tu kuryādatikramam / (8.1) Par.?
yasya syādbastiralpo 'lpavego hīnamalānilaḥ // (8.2) Par.?
durnirūḍhaḥ sa vijñeyo mūtrārtyarucijāḍyavān / (9.1) Par.?
yānyeva prāṅmayoktāni liṅgānyativirecite // (9.2) Par.?
tānyevātinirūḍhe 'pi vijñeyāni vipaścitā / (10.1) Par.?
yasya krameṇa gacchanti viṭpittakaphavāyavaḥ // (10.2) Par.?
lāghavaṃ copajāyeta sunirūḍhaṃ tamādiśet / (11.1) Par.?
sunirūḍhaṃ tato jantuṃ snātavantaṃ tu bhojayet // (11.2) Par.?
pittaśleṣmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt / (12.1) Par.?
sarvaṃ vā jāṅgalarasair bhojayedavikāribhiḥ // (12.2) Par.?
tribhāgahīnamardhaṃ vā hīnamātramathāpi vā / (13.1) Par.?
yathāgnidoṣaṃ mātreyaṃ bhojanasya vidhīyate // (13.2) Par.?
anantaraṃ tato yuñjyādyathāsvaṃ snehabastinā / (14.1) Par.?
viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ // (14.2) Par.?
āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇam / (15.1) Par.?
tadahastasya pavanādbhayaṃ balavadiṣyate // (15.2) Par.?
rasaudanastena śastastadahaścānuvāsanam / (16.1) Par.?
paścādagnibalaṃ matvā pavanasya ca ceṣṭitam // (16.2) Par.?
annopastambhite koṣṭhe snehabastirvidhīyate / (17.1) Par.?
anāyāntaṃ muhūrtāttu nirūhaṃ śodhanair haret // (17.2) Par.?
tīkṣṇair nirūhair matimān kṣāramūtrāmlasaṃyutaiḥ / (18.1) Par.?
viguṇānilaviṣṭabdhaṃ ciraṃ tiṣṭhannirūhaṇam // (18.2) Par.?
śūlāratijvarānāhānmaraṇaṃ vā pravartayet / (19.1) Par.?
natu bhuktavato deyamāsthāpanamiti sthitiḥ // (19.2) Par.?
visūcikāṃ vā janayecchardiṃ vāpi sudāruṇām / (20.1) Par.?
kopayet sarvadoṣān vā tasmād dadyādabhojine // (20.2) Par.?
jīrṇānnasyāśaye doṣāḥ puṃsaḥ pravyaktimāgatāḥ / (21.1) Par.?
niḥśeṣāḥ sukhamāyānti bhojanenāprapīḍitāḥ // (21.2) Par.?
navāsthāpanavikṣiptamannamagniḥ pradhāvati / (22.1) Par.?
tasmād āsthāpanaṃ deyaṃ nirāhārāya jānatā // (22.2) Par.?
āvasthikaṃ kramaṃ cāpi buddhvā kāryaṃ nirūhaṇam / (23.1) Par.?
male 'pakṛṣṭe doṣāṇāṃ balavattvaṃ na vidyate // (23.2) Par.?
kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasāstathā / (24.1) Par.?
lavaṇāni phalaṃ kṣaudraṃ śatāhvā sarṣapaṃ vacā // (24.2) Par.?
elā trikaṭukaṃ rāsnā saralo devadāru ca / (25.1) Par.?
rajanī madhukaṃ hiṅgu kuṣṭhaṃ saṃśodhanāni ca // (25.2) Par.?
kaṭukā śarkarā mustamuśīraṃ candanaṃ śaṭī / (26.1) Par.?
mañjiṣṭhā madanaṃ caṇḍā trāyamāṇā rasāñjanam // (26.2) Par.?
bilvamadhyaṃ yavānī ca phalinī śakrajā yavāḥ / (27.1) Par.?
kākolī kṣīrakākolī jīvakarṣabhakāvubhau // (27.2) Par.?
tathā medā mahāmedā ṛddhirvṛddhirmadhūlikā / (28.1) Par.?
nirūheṣu yathālābhameṣa vargo vidhīyate // (28.2) Par.?
svasthe kvāthasya catvāro bhāgāḥ snehasya pañcamaḥ / (29.1) Par.?
kruddhe 'nile caturthastu ṣaṣṭhaḥ pitte kaphe 'ṣṭamaḥ // (29.2) Par.?
sarveṣu cāṣṭamo bhāgaḥ kalkānāṃ lavaṇaṃ punaḥ / (30.1) Par.?
kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā // (30.2) Par.?
yuktyā prakalpayeddhīmān nirūhe kalpanā tviyam // (31.1) Par.?
kalkasnehakaṣāyāṇāmavivekādbhiṣagvaraiḥ / (32.1) Par.?
basteḥ sukalpanā proktā tasya dānaṃ yathārthakṛt // (32.2) Par.?
dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtadvayam / (33.1) Par.?
pātre talena mathnīyāttadvat snehaṃ śanaiḥ śanaiḥ // (33.2) Par.?
samyak sumathite dadyāt phalakalkamataḥ param / (34.1) Par.?
tato yathocitān kalkān bhāgaiḥ svaiḥ ślakṣṇapeṣitān // (34.2) Par.?
gambhīre bhājane 'nyasminmathnīyāttaṃ khajena ca / (35.1) Par.?
yathā vā sādhu manyeta na sāndro na tanuḥ samaḥ // (35.2) Par.?
rasakṣīrāmlamūtrāṇāṃ doṣāvasthāmavekṣya tu / (36.1) Par.?
kaṣāyaprasṛtān pañca supūtāṃstatra dāpayet // (36.2) Par.?
ata ūrdhvaṃ dvādaśaprasṛtān vakṣyāmaḥ / (37.1) Par.?
dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtidvayam / (37.2) Par.?
vinirmathya tato dadyāt snehasya prasṛtitrayam // (37.3) Par.?
ekībhūte tataḥ snehe kalkasya prasṛtiṃ kṣipet / (38.1) Par.?
saṃmūrchite kaṣāyaṃ tu catuḥprasṛtisaṃmitam // (38.2) Par.?
vitarecca tadāvāpamante dviprasṛtonmitam / (39.1) Par.?
evaṃ prakalpito bastirdvādaśaprasṛto bhavet // (39.2) Par.?
jyeṣṭhāyāḥ khalu mātrāyāḥ pramāṇamidamīritam / (40.1) Par.?
apahrāse bhiṣakkuryāttadvat prasṛtihāpanam // (40.2) Par.?
yathāvayo nirūhāṇāṃ kalpaneyamudāhṛtā / (41.1) Par.?
saindhavādidravāntānāṃ siddhikāmair bhiṣagvaraiḥ // (41.2) Par.?
ata ūrdhvaṃ pravakṣyante bastayo 'tra vibhāgaśaḥ / (42.1) Par.?
yathādoṣaṃ prayuktā ye hanyurnānāvidhān gadān // (42.2) Par.?
śampākoruvuvarṣābhūvājigandhāniśāchadaiḥ / (43.1) Par.?
pañcamūlībalārāsnāguḍūcīsuradārubhiḥ // (43.2) Par.?
kvathitaiḥ pālikair ebhir madanāṣṭakasaṃyutaiḥ / (44.1) Par.?
kalkair māgadhikāmbhodahapuṣāmisisaindhavaiḥ // (44.2) Par.?
vatsāhvayapriyaṅgūgrāyaṣṭyāhvayarasāñjanaiḥ / (45.1) Par.?
dadyādāsthāpanaṃ koṣṇaṃ kṣaudrādyair abhisaṃskṛtam // (45.2) Par.?
pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām / (46.1) Par.?
grahaṇīmārutārśoghnaṃ raktamāṃsabalapradam // (46.2) Par.?
guḍūcītriphalārāsnādaśamūlabalāpalaiḥ / (47.1) Par.?
kvathitaiḥ ślakṣṇapiṣṭastu priyaṅgughanasaindhavaiḥ // (47.2) Par.?
śatapuṣpāvacākṛṣṇāyavānīkuṣṭhabilvajaiḥ / (48.1) Par.?
saguḍair akṣamātraistu madanārdhapalānvitaiḥ // (48.2) Par.?
kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ / (49.1) Par.?
samāloḍya ca mūtreṇa dadyād āsthāpanaṃ param // (49.2) Par.?
tejovarṇabalotsāhavīryāgniprāṇavardhanam / (50.1) Par.?
sarvamārutarogaghnaṃ vayaḥsthāpanam uttamam // (50.2) Par.?
kuśādipañcamūlābdatriphalotpalavāsakaiḥ / (51.1) Par.?
sārivośīramañjiṣṭhārāsnāreṇuparūṣakaiḥ // (51.2) Par.?
pālikaiḥ kvathitaiḥ samyag dravyair ebhiśca peṣitaiḥ / (52.1) Par.?
śṛṅgāṭakātmaguptebhakesarāgurucandanaiḥ // (52.2) Par.?
vidārīmisimañjiṣṭhāśyāmendrayavasindhujaiḥ / (53.1) Par.?
phalapadmakayaṣṭyāhvaiḥ kṣaudrakṣīraghṛtāplutaiḥ // (53.2) Par.?
dattamāsthāpanaṃ śītamamlahīnaistathā dravaiḥ / (54.1) Par.?
dāhāsṛgdarapittāsṛkpittagulmajvarāñjayet // (54.2) Par.?
rodhracandanamañjiṣṭhārāsnānantābalarddhibhiḥ / (55.1) Par.?
sārivāvṛṣakāśmaryamedāmadhukapadmakaiḥ // (55.2) Par.?
sthirāditṛṇamūlaiśca kvāthaḥ karṣatrayonmitaiḥ / (56.1) Par.?
piṣṭair jīvakakākolīyugarddhimadhukotpalaiḥ // (56.2) Par.?
prapauṇḍarīkajīvantīmedāreṇuparūṣakaiḥ / (57.1) Par.?
abhīrumisisindhūtthavatsakośīrapadmakaiḥ // (57.2) Par.?
kaseruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ / (58.1) Par.?
dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ // (58.2) Par.?
gulmāsṛgdarahṛtpāṇḍurogān saviṣamajvarān / (59.1) Par.?
asṛkpittātisārau ca hanyātpittakṛtān gadān // (59.2) Par.?
bhadrānimbakulatthārkakośātakyamṛtāmaraiḥ / (60.1) Par.?
sārivābṛhatīpāṭhāmūrvāragvadhavatsakaiḥ // (60.2) Par.?
kvāthaḥ kalkastu kartavyo vacāmadanasarṣapaiḥ / (61.1) Par.?
saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ // (61.2) Par.?
kaṭutailamadhukṣāramūtratailāmlasaṃyutaiḥ / (62.1) Par.?
kāryamāsthāpanaṃ tūrṇaṃ kāmalāpāṇḍumehinām // (62.2) Par.?
medasvināmanagnīnāṃ kapharogāśanadviṣām / (63.1) Par.?
galagaṇḍagaraglāniślīpadodararogiṇām // (63.2) Par.?
daśamūlīniśābilvapaṭolatriphalāmaraiḥ / (64.1) Par.?
kvathitaiḥ kalkapiṣṭaistu mustasaindhavadārubhiḥ // (64.2) Par.?
pāṭhāmāgadhikendrāhvaistailakṣāramadhuplutaiḥ / (65.1) Par.?
kuryādāsthāpanaṃ samyaṅmūtrāmlaphalayojitaiḥ // (65.2) Par.?
kaphapāṇḍugadālasyamūtramārutasaṅginām / (66.1) Par.?
āmāṭopāpacīśleṣmagulmakrimivikāriṇām // (66.2) Par.?
vṛṣāśmabhedavarṣābhūdhānyagandharvahastakaiḥ / (67.1) Par.?
daśamūlabalāmūrvāyavakolaniśāchadaiḥ // (67.2) Par.?
kulatthabilvabhūnimbaiḥ kvāthitaiḥ palasaṃmitaiḥ / (68.1) Par.?
kalkair madanayaṣṭyāhvaṣaḍgranthāmarasarṣapaiḥ // (68.2) Par.?
pippalīmūlasindhūtthayavānīmisivatsakaiḥ / (69.1) Par.?
kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ // (69.2) Par.?
tūrṇamāsthāpanaṃ kāryaṃ saṃsṛṣṭabahurogiṇām / (70.1) Par.?
gṛdhrasīśarkarāṣṭhīlātūnīgulmagadāpaham // (70.2) Par.?
rāsnāragvadhavarṣābhūkaṭukośīravāridaiḥ / (71.1) Par.?
trāyamāṇāmṛtāraktāpañcamūlībibhītakaiḥ // (71.2) Par.?
sabalaiḥ pālikaiḥ kvāthaḥ kalkastu madanānvitaiḥ / (72.1) Par.?
yaṣṭyāhvamisisindhūtthaphalinīndrayavāhvayaiḥ // (72.2) Par.?
rasāñjanarasakṣaudradrākṣāsauvīrasaṃyutaiḥ / (73.1) Par.?
yukto bastiḥ sukhoṣṇo 'yaṃ māṃsaśukrabalaujasām // (73.2) Par.?
āyuṣo 'gneśca saṃskartā hanti cāśu gadānimān / (74.1) Par.?
gulmāsṛgdaravīsarpamūtrakṛcchrakṣatakṣayān // (74.2) Par.?
viṣamajvaramarśāṃsi grahaṇīṃ vātakuṇḍalīm / (75.1) Par.?
jānujaṅghāśirobastigrahodāvartamārutān // (75.2) Par.?
vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ / (76.1) Par.?
raktapittakaphonmādapramehādhmānahṛdgrahān // (76.2) Par.?
vātaghnauṣadhaniṣkvāthāḥ saindhavatrivṛtāyutāḥ / (77.1) Par.?
sāmlāḥ sukhoṣṇā yojyāḥ syurbastayaḥ kupite 'nile // (77.2) Par.?
nyagrodhādigaṇakvāthāḥ kākolyādisamāyutāḥ / (78.1) Par.?
vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ // (78.2) Par.?
āragvadhādiniṣkvāthāḥ pippalyādisamāyutāḥ / (79.1) Par.?
sakṣaudramūtrā deyāḥ syurbastayaḥ kupite kaphe // (79.2) Par.?
śarkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ / (80.1) Par.?
kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ // (80.2) Par.?
śodhanadravyaniṣkvāthāstatkalkasnehasaindhavaiḥ / (81.1) Par.?
yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ // (81.2) Par.?
triphalākvāthagomūtrakṣaudrakṣārasamāyutāḥ / (82.1) Par.?
ūṣakādipratīvāpā bastayo lekhanāḥ smṛtāḥ // (82.2) Par.?
bṛṃhaṇadravyaniṣkvāthāḥ kalkair madhurakair yutāḥ / (83.1) Par.?
sarpirmāṃsarasopetā bastayo bṛṃhaṇāḥ smṛtāḥ // (83.2) Par.?
caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ / (84.1) Par.?
ātmaguptāphalāvāpāḥ smṛtā vājīkarā nṛṇām // (84.2) Par.?
badaryairāvatīśeluśālmalīdhanvanāṅkurāḥ / (85.1) Par.?
kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṃjñitāḥ // (85.2) Par.?
vārāhamāhiṣaurabhrabaiḍālaiṇeyakaukkuṭam / (86.1) Par.?
sadyaskamasṛgājaṃ vā deyaṃ picchilabastiṣu // (86.2) Par.?
priyaṅgvādigaṇakvāthā ambaṣṭhādyena saṃyutāḥ / (87.1) Par.?
sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ // (87.2) Par.?
eteṣveva ca yogeṣu snehāḥ siddhāḥ pṛthak pṛthak / (88.1) Par.?
samasteṣvathavā samyagvidheyāḥ snehabastayaḥ // (88.2) Par.?
vandhyānāṃ śatapākena śodhitānāṃ yathākramam / (89.1) Par.?
balātailena deyāḥ syurbastayastraivṛtena ca // (89.2) Par.?
narasyottamasattvasya tīkṣṇaṃ bastiṃ nidhāpayet / (90.1) Par.?
madhyamaṃ madhyasattvasya viparītasya vai mṛdum // (90.2) Par.?
evaṃ kālaṃ balaṃ doṣaṃ vikāraṃ ca vikāravit / (91.1) Par.?
bastidravyabalaṃ caiva vīkṣya bastīn prayojayet // (91.2) Par.?
dadyādutkleśanaṃ pūrvaṃ madhye doṣaharaṃ punaḥ / (92.1) Par.?
paścāt saṃśamanīyaṃ ca dadyādbastiṃ vicakṣaṇaḥ // (92.2) Par.?
eraṇḍabījaṃ madhukaṃ pippalī saindhavaṃ vacā / (93.1) Par.?
hapuṣāphalakalkaśca bastirutkleśanaḥ smṛtaḥ // (93.2) Par.?
śatāhvā madhukaṃ bījaṃ kauṭajaṃ phalam eva ca / (94.1) Par.?
sakāñjikaḥ sagomūtro bastirdoṣaharaḥ smṛtaḥ // (94.2) Par.?
priyaṅgurmadhukaṃ mustā tathaiva ca rasāñjanam / (95.1) Par.?
sakṣīraḥ śasyate bastirdoṣāṇāṃ śamanaḥ paraḥ // (95.2) Par.?
nṛpāṇāṃ tatsamānānāṃ tathā sumahatām api / (96.1) Par.?
nārīṇāṃ sukumārāṇāṃ śiśusthavirayor api // (96.2) Par.?
doṣanirharaṇārthāya balavarṇodayāya ca / (97.1) Par.?
samāsenopadekṣyāmi vidhānaṃ mādhutailikam // (97.2) Par.?
yānastrībhojyapāneṣu niyamaścātra nocyate / (98.1) Par.?
phalaṃ ca vipulaṃ dṛṣṭaṃ vyāpadāṃ cāpyasaṃbhavaḥ // (98.2) Par.?
yojyastvataḥ sukhenaiva nirūhakramamicchatā / (99.1) Par.?
yadecchati tadaivaiṣa prayoktavyo vipaścitā // (99.2) Par.?
madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ / (100.1) Par.?
palārdhaṃ śatapuṣpāyāstato 'rdhaṃ saindhavasya ca // (100.2) Par.?
phalenaikena saṃyuktaḥ khajena ca viloḍitaḥ / (101.1) Par.?
deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃjñitaḥ // (101.2) Par.?
vacāmadhukatailaṃ ca kvāthaḥ sarasasaindhavaḥ / (102.1) Par.?
pippalīphalasaṃyukto bastiryuktarathaḥ smṛtaḥ // (102.2) Par.?
suradāru varā rāsnā śatapuṣpā vacā madhu / (103.1) Par.?
hiṅgusaindhavasaṃyukto bastirdoṣaharaḥ smṛtaḥ // (103.2) Par.?
pañcamūlīkaṣāyaṃ ca tailaṃ māgadhikā madhu / (104.1) Par.?
bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ // (104.2) Par.?
yavakolakulatthānāṃ kvātho māgadhikā madhu / (105.1) Par.?
sasaindhavaḥ sayaṣṭyāhvaḥ siddhabastiriti smṛtaḥ // (105.2) Par.?
mustāpāṭhāmṛtātiktābalārāsnāpunarnavāḥ / (106.1) Par.?
mañjiṣṭhāragvadhośīratrāyamāṇākhyagokṣurān // (106.2) Par.?
pālikān pañcamūlālpasahitānmadanāṣṭakam / (107.1) Par.?
jalāḍhake pacet kvāthaṃ pādaśeṣaṃ punaḥ pacet // (107.2) Par.?
kṣīrārdhāḍhakasaṃyuktam ā kṣīrāt suparisrutam / (108.1) Par.?
pādena jāṅgalarasastathā madhughṛtaṃ samam // (108.2) Par.?
śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ / (109.1) Par.?
kārṣikaiḥ saindhavonmiśraiḥ kalkair bastiḥ prayojitaḥ // (109.2) Par.?
vātāsṛṅmehaśophārśogulmamūtravibandhanut / (110.1) Par.?
visarpajvaraviḍbhaṅgaraktapittavināśanaḥ // (110.2) Par.?
balyaḥ saṃjīvano vṛṣyaścakṣuṣyaḥ śūlanāśanaḥ / (111.1) Par.?
yāpanānāmayaṃ rājā bastirmustādiko mataḥ // (111.2) Par.?
avekṣya bheṣajaṃ buddhyā vikāraṃ ca vikāravit / (112.1) Par.?
bījenānena śāstrajñaḥ kuryādbastiśatānyapi // (112.2) Par.?
ajīrṇe na prayuñjīta divāsvapnaṃ ca varjayet / (113.1) Par.?
āhārācārikaṃ śeṣamanyat kāmaṃ samācaret // (113.2) Par.?
yasmānmadhu ca tailaṃ ca prādhānyena pradīyate / (114.1) Par.?
mādhutailika ityevaṃ bhiṣagbhir bastirucyate // (114.2) Par.?
ratheṣvapi ca yukteṣu hastyaśve cāpi kalpite / (115.1) Par.?
yasmānna pratiṣiddho 'yamato yuktarathaḥ smṛtaḥ // (115.2) Par.?
balopacayavarṇānāṃ yasmād vyādhiśatasya ca / (116.1) Par.?
bhavatyetena siddhistu siddhabastirato mataḥ // (116.2) Par.?
sukhināmalpadoṣāṇāṃ nityaṃ snigdhāśca ye narāḥ / (117.1) Par.?
mṛdukoṣṭhāśca ye teṣāṃ vidheyā mādhutailikāḥ // (117.2) Par.?
mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt / (118.1) Par.?
ekabastipradānācca siddhabastiṣvayantraṇā // (118.2) Par.?
Duration=0.45507407188416 secs.