Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1014
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrāmnāyaḥ // (1) Par.?
pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati // (2) Par.?
tac ca śoṣayitvā ślakṣṇacūrṇaṃ gṛhyate // (3) Par.?
idaṃ ca bhūmikāyāṃ kṣiptaṃ sūkṣmatvāt tatra lagati // (4) Par.?
rasajñās tv etaṃ dhānyābhrakaṃ vadanti // (5) Par.?
tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti // (6) Par.?
caturguṇe dhānyābhrake jīrṇe dhūmarūpeṇa na yāti // (7) Par.?
kiṃtu haṭhāgniyoge mūṣāyām uḍḍīya bahiḥ patati // (8) Par.?
ṣaḍguṇe dhānyābhrake jīrṇe bahiruḍḍīya na yāti // (9) Par.?
kiṃtu mūṣāmadhye kampate // (10) Par.?
aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate // (11) Par.?
tato mahāgnisahena tena rasena rūpyagadyāṇakapattram abhyañjya gālyate // (12) Par.?
tadā daśavarṇaṃ suvarṇaṃ suvarṇaṃ bhavati // (13) Par.?
iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam // (14) Par.?
Duration=0.021960020065308 secs.