UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1021
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś
chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san // (1)
Par.?
bhūdharanāmāyaṃ yantraḥ procyate // (2)
Par.?
tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ // (3)
Par.?
śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam // (4)
Par.?
yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam // (5)
Par.?
ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam // (6)
Par.?
sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā // (7)
Par.?
tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ // (8)
Par.?
evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati // (9)
Par.?
tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti // (10)
Par.?
iti jīrṇahemarājisūtasya gandhakajāraṇaṃ pañcamam // (11) Par.?
Duration=0.020227909088135 secs.