Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1024
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha khaṭikā // (1) Par.?
lavaṇam // (2) Par.?
tūrī // (3) Par.?
gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā // (4) Par.?
kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati // (5) Par.?
tadā punar dvitīyavāraṃ chagaṇakhaṇḍakapūrṇaḥ puṭo deyaḥ // (6) Par.?
evaṃ yadi malādhikyaṃ tadā tṛtīyo deyaḥ // (7) Par.?
evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā vā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam // (8) Par.?
atha yadyeva jñāyate // (9) Par.?
evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ // (10) Par.?
iti pañcamṛtsnābhiḥ sarvadoṣaśuddhiḥ // (11) Par.?
tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ // (12) Par.?
tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate // (13) Par.?
tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatra bhūtvā bhramatas tadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati // (14) Par.?
śuddharūpyarasaśca yadi bhrāntas tiṣṭhati tadā jñeyaṃ śuddho rūpyarasaḥ // (15) Par.?
rakṣāyāṃ dhyātāyāṃ cīrṇatāmṛdi dhātavo labhyante // (16) Par.?
ityādivijñamukhair jñeyam // (17) Par.?
atha mūlagranthavyākhyā // (18) Par.?
bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ // (19) Par.?
evaṃ punaḥ punaḥ kṣepaṇasūtatulyaṃ manaḥśilāsattvaṃ jāryam // (20) Par.?
na hīnaṃ na cādhikam // (21) Par.?
evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti // (22) Par.?
tacca hema pañcabhir mṛttikābhiḥ śodhanikāṃ sahate // (23) Par.?
tathādādyachedakaṣāvarttaśodhanaśuddhaṃ ca jāyate // (24) Par.?
iti jīrṇagandhakasūtasya manaḥśilāsattvajāraṇaṃ ṣaṣṭham // (25) Par.?
etāvadbhiḥ saṃskāraiḥ saṃskṛto raso lohasādhaka eva // (26) Par.?
ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti // (27) Par.?
tatra saptamaṃ khāparasattvajāraṇam āha // (28) Par.?
Duration=0.060342073440552 secs.