Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1987
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mṛgasya netre akṛṣṇarasenābhyete // (1) Par.?
netrayoḥ pīḍā naśyati // (2) Par.?
andhacakṣuṣi siddharasāñjane kṛte'ndhaḥ paśyati // (3) Par.?
tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate // (4) Par.?
tathā siddharase mukhe sthite viṣeṇa na mriyate // (5) Par.?
agninā na dahyate // (6) Par.?
ākāśe siddharasavidyaśca bhavati // (7) Par.?
mṛto mūrchitaḥ san tatkṣaṇājjīvati // (8) Par.?
tathā maṇimantramahauṣadhebhyo 'pi siddharasasya prabhāvātiśayo mahīyān // (9) Par.?
asau mṛtajīvano nāma rasabandhaḥ kathitaḥ // (10) Par.?
ko 'rthaḥ mṛta iva mṛtaḥ // (11) Par.?
sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati // (12) Par.?
iti jīrṇavajrasūtasya bandhasaṃskāro dvādaśaḥ // (13) Par.?
Duration=0.034172058105469 secs.