Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): sacrificial fire
Show parallels Show headlines
Use dependency labeler
Chapter id: 13012
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto gṛhyakarmāṇy upadekṣyāmaḥ // (1) Par.?
yajñopavītinācāntodakena kṛtyam // (2) Par.?
udagayane pūrvapakṣe puṇye 'hani prāg āvartanād ahnaḥ kālaṃ vidyāt // (3) Par.?
yathādeśaṃ ca // (4) Par.?
sarvāṇy evānvāhāryavanti // (5) Par.?
apavarge 'bhirūpabhojanaṃ yathāśakti // (6) Par.?
brahmacārī vedam adhītyāntyāṃ samidham abhyādhāsyan // (7) Par.?
jāyāyā vā pāṇiṃ jighṛkṣan // (8) Par.?
anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ vā parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet // (9) Par.?
lakṣaṇāvṛd eṣā sarvatra // (10) Par.?
bhūr bhuvaḥ svar ity abhimukham agniṃ praṇayanti // (11) Par.?
prete vā gṛhapatau parameṣṭhikaraṇam // (12) Par.?
tathā tithinakṣatraparvasamavāye // (13) Par.?
darśe vā paurṇamāse vāgnisamādhānaṃ kurvīta // (14) Par.?
vaiśyakulād vāmbarīṣād vāgnim āhṛtyābhyādadhyāt // (15) Par.?
api vā bahuyājina evāgārād brāhmaṇasya vā rājanyasya vā vaiśyasya vā // (16) Par.?
api vānyaṃ mathitvābhyādadhyāt // (17) Par.?
puṇyas tv evānardhuko bhavatīti // (18) Par.?
yathā kāmayeta tathā kuryāt // (19) Par.?
sa yad evāntyāṃ samidham abhyādadhāti jāyāyā vā pāṇiṃ jighṛkṣan juhoti tam abhisaṃyacchet // (20) Par.?
sa evāsya gṛhyo 'gnir bhavati // (21) Par.?
tena caivāsya prātarāhutir hutā bhavatīti // (22) Par.?
sāyamāhutyupakrama evāta ūrdhvaṃ gṛhye 'gnau homo vidhīyate // (23) Par.?
purā prāduṣkaraṇavelāyāḥ sāyaṃprātar anuguptā apa āharet paricaraṇīyāḥ // (24) Par.?
api vā sāyam // (25) Par.?
api vā kumbhād vā maṇikād vā gṛhṇīyāt // (26) Par.?
purāstamayād agniṃ prāduṣkṛtyāstam ite sāyamāhutiṃ juhuyāt // (27) Par.?
purodayāt prātaḥ prāduṣkṛtyodite 'nudite vā prātarāhutiṃ juhuyāt // (28) Par.?
Duration=0.079146146774292 secs.