Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2271
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha yā nāgarājiḥ sā sāmānyā svalpakāryakārī // (1) Par.?
mākṣikārājir madhyamakāryakārī // (2) Par.?
vyoṣarājir uttamā bahukāryakārī // (3) Par.?
ayaḥprakāśarājistābhyaḥ sarvābhyo rājibhya uttamā sarvottamakārīty arthaḥ // (4) Par.?
tataḥ prathamamayaḥprakāśarājir ucyate // (5) Par.?
palamekaṃ sāralohasya kāṃsyasya ca paladvayam // (6) Par.?
palāni nava śuddhatāmrasya palatrayaṃ pittalāyāḥ // (7) Par.?
manaḥśilāmāritanāgasya pañcadaśapalāni // (8) Par.?
evaṃ sarvasaṃkhyāyās triṃśatpalāni mūṣāyāṃ prakṣipyāvartanīyāni // (9) Par.?
tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti // (10) Par.?
ayamarthaḥ // (11) Par.?
tāmrapalāni nava santi // (12) Par.?
tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate // (13) Par.?
iti sarvottamāyaḥprakāśarājiḥ kathyate // (14) Par.?
Duration=0.026432037353516 secs.