Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2291
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ / (1.1) Par.?
tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ / (1.2) Par.?
evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ / (1.3) Par.?
tato vaḍavāikānisāhāyāṃ vartayitvā tat piṇḍaṃ kṛtvā tatra madhye sa eva hīrakaḥ kṣepyaḥ / (1.4) Par.?
tatastaṃ piṇḍaṃ śarāvasampuṭāntaḥ kṣiptvā sarvato vastramṛttikayā liptvā pūrvataḥ kṛtagartāṃ chāṇakaiḥ bhṛtvā tasyāṃ gartāyāṃ śarāvasampuṭaṃ madhye muktvāgnir jvālanīyaḥ / (1.5) Par.?
tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ / (1.6) Par.?
evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet // (1.7) Par.?
tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ // (2) Par.?
evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ // (3) Par.?
tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ // (4) Par.?
tataḥ punarapi nave hiṅgukhoṭe tathaiva // (5) Par.?
evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ // (6) Par.?
thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ / (7.1) Par.?
ityannapathyahīrakajāraṇaṃ prathamam // (7.2) Par.?
Duration=0.036774158477783 secs.