UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13016
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha darśapūrṇamāsayoḥ // (1)
Par.?
saṃdhyāṃ paurṇamāsīm upavaset // (2)
Par.?
uttarām ity eke // (3)
Par.?
atha yad ahaś candramā na dṛśyeta tām amāvāsyām // (4)
Par.?
pakṣāntā upavastavyāḥ pakṣādayo 'bhiyaṣṭavyāḥ // (5)
Par.?
āmāvāsyena haviṣā pūrvapakṣam abhiyajate paurṇamāsenāparapakṣam // (6)
Par.?
yaḥ paramo vikarṣaḥ sūryacandramasoḥ sā paurṇamāsī yaḥ paramaḥ saṃkarṣaḥ sāmāvāsyā // (7)
Par.?
yad ahas tv eva candramā na dṛśyeta tām amāvāsyāṃ kurvīta // (8)
Par.?
dṛśyamāne 'py ekadā gatādhvā bhavatīti // (9)
Par.?
trayaḥ pūrṇamāsīkālā bhavanti saṃdhyā vāstamitoditā voccair vā // (10)
Par.?
atha yad ahaḥ pūrṇo bhavati // (11)
Par.?
pṛthag evaitasya jñānasyādhyāyo bhavati adhīyīta vā tadvidbhyo vā parvāgamayeta // (12)
Par.?
atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati // (13)
Par.?
athedhmān upakalpayate khādirān vā pālāśān vā // (14)
Par.?
khādirapālāśālābhe vibhītakatilvakabādhakanīvanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjam sarvavanaspatīnām idhmo yathārthaṃ syāt // (15)
Par.?
viśākhāni pratilūnāḥ kuśā barhiḥ // (16)
Par.?
upamūlalūnaḥ pitṛbhyaḥ // (17) Par.?
teṣām alābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāṇi // (18)
Par.?
ājyaṃ sthālīpākīyān vrīhīn vā yavān vā carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti // (19)
Par.?
yāni cānukalpam udāhariṣyāmaḥ // (20)
Par.?
na tad ahaḥ prasṛjyeta // (21)
Par.?
dūrād api gṛhān abhyeyāt // (22)
Par.?
anyatas tu dhanam krīṇīyān na vikrīṇīta // (23)
Par.?
abahuvādī syāt // (24)
Par.?
satyam vivadiṣet // (25)
Par.?
athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena // (26)
Par.?
Duration=0.20223808288574 secs.