Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2310
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate // (1) Par.?
eṣa eva śuddhagandhakaḥ // (2) Par.?
eva ca prakāradvayena yo gandhakaḥ śodhito bhavati // (3) Par.?
sa rasakarmaṇi upayujyate nānya iti // (4) Par.?
iti sugamam // (5) Par.?
iti gandhakaśodhanaṃ dvitīyam // (6) Par.?
iti sugamamagre gandhapīṭhā // (7) Par.?
Duration=0.013146877288818 secs.