Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 881
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sthānaṃ praveśo rūpaṃ ca lakṣaṃ lakṣaṇameva ca / (1.1) Par.?
utthāpanaṃ bodhanaṃ ca cakraviśrāmameva ca // (1.2) Par.?
bhūmikāgamanaṃ caiva antāvasthā tathaiva ca / (2.1) Par.?
viśrāmaḥ pariṇāmaśca tathāgamanameva ca // (2.2) Par.?
iti trayodaśavidhaṃ śāktaṃ vijñānamuttamam / (3.1) Par.?
sarveṣu trikaśāstreṣu sūcitaṃ śambhunā svayam // (3.2) Par.?
nābhyadho 'ṅgulāḥ pañca meḍhrasyordhvāṅguladvayam / (4.1) Par.?
tanmadhye kandanāmā ca cakrasthānamiti smṛtam // (4.2) Par.?
prāṇāpānanirodhena manastatraiva niḥkṣipet / (5.1) Par.?
samyag vāyugatiṃ jitvā yāvan madhyagatāṃ nayet // (5.2) Par.?
eṣa praveśa ity āhū rūpaṃ vakṣyāmi cādhunā / (6.1) Par.?
śṛṅgāṭakanibhaṃ cakraṃ ṣaḍaraṃ cāparaṃ dhruvam // (6.2) Par.?
dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam / (7.1) Par.?
etadrūpaṃ samākhyātaṃ tṛtīyaṃ cintanātmakam // (7.2) Par.?
tanmadhye nikṣipec cittaṃ yāvat tatra sthirīkṛtam / (8.1) Par.?
tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet // (8.2) Par.?
kandacakrasya madhyasthā tv anāhatamayī kalā / (9.1) Par.?
adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ // (9.2) Par.?
ūrdhvādho 'vasthitāvasthā sūryācandramasāv ubhau / (10.1) Par.?
satyaṃ virājamānā sā sahasrārkasamaprabhā // (10.2) Par.?
tāmevālokayec chaktiṃ manāk kumbhakavṛttinā / (11.1) Par.?
etal lakṣaṇam uddiṣṭam utthāpanam ataḥ param // (11.2) Par.?
juṣadrecakavṛttyā tu mantraṃ caiva samuccaret / (12.1) Par.?
prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm // (12.2) Par.?
ādhāramadhyādāyātā suṣumnāmārgam āśritā / (13.1) Par.?
utthāpanaṃ samākhyātaṃ bodhanaṃ paratastathā // (13.2) Par.?
kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham / (14.1) Par.?
kaṇṭhasthamacyutaṃ sākṣādrudraṃ tālutale sthitam // (14.2) Par.?
bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam / (15.1) Par.?
bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam // (15.2) Par.?
etadbodhanam uddiṣṭaṃ cakraviśrāmaṇaṃ tataḥ / (16.1) Par.?
svābhāvikaṃ dalaṃ dīptaṃ dravaṃ sthiranabhopamam // (16.2) Par.?
amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca / (17.1) Par.?
bindunādaṃ tathā proktaṃ cakradvādaśakaṃ kila // (17.2) Par.?
vedhayantī kramāc chaktiścakre cakre pratikṣaṇam / (18.1) Par.?
viśramet sā mahādevī cakraviśrāma uttamaḥ // (18.2) Par.?
hṛdayaṃ kampate pūrvaṃ tālukadvārameva ca / (19.1) Par.?
śiraśca bhramate tasya dṛṣṭisaṃkrāntilakṣaṇam // (19.2) Par.?
ekaikaṃ bhramayaty aṅgam aṅgapratyaṅgasaṃdhiṣu / (20.1) Par.?
ghūrṇate hṛdayaṃ cāsya samyagvidyāprabhāvataḥ // (20.2) Par.?
yāni yāni vikārāṇi avasthā kurute sataḥ / (21.1) Par.?
teṣu teṣu na bhetavyaṃ krīḍati parameśvarī // (21.2) Par.?
amṛte seyam unmattā vikārān kurute bahūn / (22.1) Par.?
malatrayavikārau bahujanmasu yatkṛtam // (22.2) Par.?
dhunoti samalān pāśāt paraśaktisamutthitān / (23.1) Par.?
bhūmikāgamanaṃ proktam antāvasthā tathocyate // (23.2) Par.?
yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ / (24.1) Par.?
granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti // (24.2) Par.?
antāvasthā samākhyātā viśrāmas tv adhunocyate / (25.1) Par.?
nābhicakraviniryātā yadā śaktiḥ prabudhyate // (25.2) Par.?
tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam / (26.1) Par.?
yadā sā paramā śaktiḥ sulīnā parame pade // (26.2) Par.?
tadā na vindate kiṃcid viṣayī viṣayāntaram / (27.1) Par.?
śive viśrāmyate śaktistadā viśrāma ucyate // (27.2) Par.?
yatra viśramaṇaṃ śaktermanastatra layaṃ vrajet / (28.1) Par.?
tadātmā paramātmatve jñātavyo niścitātmabhiḥ // (28.2) Par.?
śivībhūto bhavatyātmā pariṇāmaḥ sa eva hi / (29.1) Par.?
sadā sa varṣate divyam amṛtaṃ jantujīvanam // (29.2) Par.?
cittaṃ tatra tu saṃdhārya punardaivī viśettu sā / (30.1) Par.?
tadā tv āgamanaṃ proktamevaṃ samyak trayodaśa // (30.2) Par.?
Duration=0.21366286277771 secs.