Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): pākayajña
Show parallels Show headlines
Use dependency labeler
Chapter id: 888
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ataḥ paraṃ pariśiṣṭā maitrāyaṇīyasūtrasya / (1.1) Par.?
gṛhyapuruṣaḥ prāyaścittam anugrahikahautṛkaśulvikottareṣṭakavaiṣṇavādhvaryavikacāturhotṛkagonāmikākulapādarahasyapratigrahayamakavṛṣotsargapraśnadraviṇaṣaṭkāraṇapradhānasāṃdehikapravarādhyāyarudravidhānachando'nukramaṇyantarkyakalpapravāsavidhiprātarupasthānabhūtotpattir iti dvāviṃśatiḥ pariśiṣṭasaṃkhyānām // (1.2) Par.?
pākayajñāḥ
gṛhye 'gnau pākayajñān viharet // (2) Par.?
hrasvatvāt pākayajñaḥ / (3.1) Par.?
hrasvaṃ hi pāka ityācakṣate // (3.2) Par.?
darśapūrṇamāsaprakṛtiḥ pākayajñavidhir aprayājo 'nanuyājo 'sāmidhenīkaḥ // (4) Par.?
svāhākārāntaṃ nigadya homāḥ // (5) Par.?
paratantrotpattir dakṣiṇāgnāv āhitāgniḥ kurvīta śālāgnāv anāhitāgniḥ // (6) Par.?
gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati / (7.1) Par.?
ṛtasad asīti dakṣiṇārdhāt prācīm / (7.2) Par.?
gharmasad asīty uttarārdhāt prācīm / (7.3) Par.?
madhye dve tisro vā prācīḥ / (7.4) Par.?
ūrjasvatīti dakṣiṇām / (7.5) Par.?
payasvatīty uttarām / (7.6) Par.?
indrāya tveti madhyād vā / (7.7) Par.?
sarvāḥ prādeśamātryo darbheṇāvalikhet // (7.8) Par.?
adbhiḥ prokṣyāgniṃ sādayati // (8) Par.?
parisamuhya paristīrya paryukṣya tūṣṇīm idhmābarhiḥ saṃnahya prāgagrair dakṣiṇārambhair udaksaṃsthair ayugmair dhātubhiḥ stṛṇāti // (9) Par.?
dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātram // (10) Par.?
barhiṣaḥ pavitre kurute // (11) Par.?
samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati // (12) Par.?
pṛśneḥ payo 'sīty ājyaṃ nirvapati // (13) Par.?
pari vājapatir ityājyaṃ haviś ca triḥ paryagnikaroti // (14) Par.?
devas tvā savitotpunātv ityājyaṃ śrapayati // (15) Par.?
tūṣṇīm idhmābarhir viprokṣya yathāmnātam abhiparistṛṇāti // (16) Par.?
paridhīn paridadhāti // (17) Par.?
tejo 'sītyājyamavekṣya paścādagnerdarbheṣvāsādayati // (18) Par.?
abhighārya sthālīpākam uttarata udvāsayati // (19) Par.?
sakṛd evedhmam ādhāya vairūpākṣaḥ prathamo homānām // (20) Par.?
brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā // (21) Par.?
nahy ayukto havyaṃ vahata iti ha vijñāyate // (22) Par.?
kāmaṃ purastāddhuro juhoti / (23.1) Par.?
yukto vaha jātavedaḥ purastādidaṃ viddhi kriyamāṇaṃ yatheha / (23.2) Par.?
tvaṃ bhiṣagbheṣajasyāsi goptā tvayā prasūtā gām aśvaṃ pūruṣaṃ sanema / (23.3) Par.?
svāhā / (23.4) Par.?
iti // (23.5) Par.?
viśvā agne tvayā vayaṃ dhārā udanyā iva / (24.1) Par.?
atigāhemahi dviṣam // (24.2) Par.?
iti / (25.1) Par.?
nakṣatram iṣṭvā devatāṃ yajeta / (25.2) Par.?
ahorātram ṛtuṃ tithiṃ ca // (25.3) Par.?
abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā // (26) Par.?
ākūtāya svāhā / (27.1) Par.?
ākūtaye svāheti jayān juhuyāt // (27.2) Par.?
prajāpatiḥ prāyacchat / (28.1) Par.?
iḍām agna iti sviṣṭakṛtam uttarārdhapūrvārdhe juhuyāt // (28.2) Par.?
mekṣaṇam upayāmaṃ pavitre cānvādadhyāt // (29) Par.?
anv adya no 'numatiḥ / (30.1) Par.?
anv id anumate tvam iti / (30.2) Par.?
bhūḥ svāheti prāyaścittāhutīśca // (30.3) Par.?
tvaṃ no 'gne / (31.1) Par.?
sa tvaṃ no 'gne / (31.2) Par.?
mano jyotiḥ / (31.3) Par.?
trayastriṃśat tantavaḥ / (31.4) Par.?
ayāś cāgne 'sīti ca // (31.5) Par.?
imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapīnamagne salilasya madhye / (32.1) Par.?
utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviśasva / (32.2) Par.?
svāhā / (32.3) Par.?
iti paridhivimokam abhijuhoti // (32.4) Par.?
annapata ityannasya juhuyāt // (33) Par.?
edho 'sy edhiṣīmahi svāheti samidham ādadhāti / (34.1) Par.?
samidasi samedhiṣīmahīti dvitīyām // (34.2) Par.?
barhiṣi pūrṇapātraṃ ninayet // (35) Par.?
eṣo 'vabhṛthaḥ // (36.1) Par.?
pākayajñānām etattantram // (37) Par.?
āpohiṣṭhīyābhir mārjayitvā paryukṣeta // (38) Par.?
varo dakṣiṇā / (39.1) Par.?
aśvaṃ varaṃ vidyāt / (39.2) Par.?
gām ityeke // (39.3) Par.?
Duration=0.12467789649963 secs.