Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (handing over the) daṇḍa, upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 897
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
garbhāṣṭameṣu brāhmaṇamupanayet / (1.1) Par.?
ṣaṣṭhe saptame pañcame vā // (1.2) Par.?
tato garbhaikādaśeṣu kṣatriyaṃ garbhadvādaśeṣu vaiśyam // (2) Par.?
prāk ṣoḍaśād varṣād brāhmaṇasyāpatitā sāvitrī dvāviṃśāt kṣatriyasya caturviṃśād vaiśyasya / (3.1) Par.?
ata ūrdhvaṃ patitasāvitrikā bhavanti / (3.2) Par.?
nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ // (3.3) Par.?
abhyantaraṃ jaṭākaraṇaṃ bahir upanayanam // (4) Par.?
ukto 'gnisaṃskāro brahmaṇaśca // (5) Par.?
kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet // (6) Par.?
iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt / (7.1) Par.?
prāṇāpānābhyāṃ balam ābhajantī śivā devī subhagā mekhaleyam / (7.2) Par.?
ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ / (7.3) Par.?
sā mā samantam anuparyehi bhadre dhartāras te subhage mekhale mā riṣāma / (7.4) Par.?
iti mauñjīṃ triguṇāṃ triḥ parivītāṃ mekhalām ābadhnīte / (7.5) Par.?
maurvīṃ dhanurjyāṃ kṣatriyasya śāṇīṃ vaiśyasya // (7.6) Par.?
upavītam asi yajñasya tvopavītenopavyayāmīti yajñopavītam // (8) Par.?
yā akṛtan yā atanvan yā avāyan yā avāharan / (9.1) Par.?
yāś cāgnā devīr antān abhito 'tanvata tāstvā devīr jarase saṃvyayantām / (9.2) Par.?
āyuṣmān ayaṃ paridhatta vāsaḥ paridhatta varcaḥ / (9.3) Par.?
śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ / (9.4) Par.?
śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajāya jīyān / (9.5) Par.?
ity ahataṃ vāsa ācchādya mitrasya cakṣur dharaṇaṃ balīyastejo yaśasvi sthaviraṃ ca dhṛṣṇu / (9.6) Par.?
anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājyaṃ vājinaṃ dadhe 'ham / (9.7) Par.?
iti kṛṣṇājinaṃ ca // (9.8) Par.?
ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt // (10) Par.?
vyāhṛtibhiśca // (11) Par.?
uktaḥ karmāntaḥ pūrveṇa // (12) Par.?
kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati // (13) Par.?
bhrātṛvyāṇāṃ sapatnānām ahaṃ bhūyāsam uttama iti dvitīyam // (14) Par.?
prātarjitaṃ bhagamugraṃ huvema vayaṃ putram aditeryo vidhartā / (15.1) Par.?
ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha / (15.2) Par.?
ity ādityam upatiṣṭheta // (15.3) Par.?
brahmacaryam upāgāmupa mā hvayasveti brūyāt // (16) Par.?
ehi brahmopehi brahma brahma tvā sa brahma santam upanayāmy aham asāv iti // (17) Par.?
athāsyābhivādanīyaṃ nāma gṛhṇāti // (18) Par.?
devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt // (19) Par.?
mām evānvetu te mano māmevāpi tvam anvihi / (20.1) Par.?
agnau dhṛtamiva dīpyatāṃ hṛdayaṃ tava yan mayi / (20.2) Par.?
ityenaṃ prekṣamāṇaṃ samīkṣate // (20.3) Par.?
pṛṣṭhato 'sya pāṇim anvavahṛtya hṛdayadeśam anvārabhya japet prāṇānāṃ granthir asi sa mā visrasad iti / (21.1) Par.?
brahmaṇo granthirasīti nābhideśam // (21.2) Par.?
gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam / (22.1) Par.?
jyeṣṭharājaṃ brahmāṇaṃ brahmaṇaspata ā naḥ kṛṇvann ūtibhiḥ sīda sādanam / (22.2) Par.?
iti pradakṣiṇam agniṃ pariṇayet // (22.3) Par.?
paścād agner darbheṣūpaviśati dakṣiṇataśca brahmacārī // (23) Par.?
adhīhi bho ity upaviśya japati // (24) Par.?
prabhujya dakṣiṇaṃ jānuṃ pāṇī saṃdhāya darbhahastāv oṃ ity uktvā vyāhṛtīḥ sāvitrīṃ cānubrūyāt / (25.1) Par.?
evaṃ kāṇḍānuvacaneṣu // (25.2) Par.?
tat savitur vareṇyam iti gāyatrīṃ brāhmaṇāya / (26.1) Par.?
ā devo yātu savitā suratna iti triṣṭubhaṃ kṣatriyāya / (26.2) Par.?
yuñjate mana iti jagatīṃ vaiśyāya / (26.3) Par.?
paccho 'rdharcaśaḥ sarvām antataḥ // (26.4) Par.?
pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati naiyagrodhaṃ kṣatriyāyāśvatthaṃ vaiśyāya / (27.1) Par.?
suśravaḥ suśravasaṃ māṃ kuru / (27.2) Par.?
yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsam / (27.3) Par.?
yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti // (27.4) Par.?
ūrdhvakapālo brāhmaṇasya kamaṇḍaluḥ parimaṇḍalaḥ kṣatriyasya nicalkalo vaiśyasya / (28.1) Par.?
imā āpaḥ prabharāmy ayakṣmā yakṣmacātanīḥ / (28.2) Par.?
ṛtenāpaḥ prabharāmy amṛtena sahāyuṣā / (28.3) Par.?
iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ / (28.4) Par.?
catasraḥ ṣaḍ aṣṭau vāvidhavā apratyākhyāyinyaḥ / (28.5) Par.?
mātaraṃ prathamam eke // (28.6) Par.?
gurave nivedya // (29) Par.?
vāgyataḥ prāg grāmāt saṃdhyām āset / (30.1) Par.?
tiṣṭhanpūrvām / (30.2) Par.?
sāvitrīṃ trir adhītya adhvanām adhvapate svasty asyādhvanaḥ pāram aśīya / (30.3) Par.?
yā medhā apsaraḥsu gandharveṣu ca yanmanaḥ / (30.4) Par.?
yā medhā daivī mānuṣī sā mām āviśatām iha / (30.5) Par.?
iti // (30.6) Par.?
pratyetyāgniṃ paricaret / (31.1) Par.?
imaṃ stomamarhata iti parisamūhet / (31.2) Par.?
edho 'sy edhiṣīmahīti samidham ādadhāti / (31.3) Par.?
samid asi samedhiṣīmahīti dvitīyām // (31.4) Par.?
apo 'dyānvacāriṣam ityupatiṣṭhate // (32) Par.?
taṃ mā saṃsṛja varcaseti mukhaṃ parimṛjīta // (33) Par.?
yadagne tapasā tapo brahmacaryam upemasi / (34.1) Par.?
priyāḥ śrutasya bhūyasmāyuṣmantaḥ sumedhasaḥ / (34.2) Par.?
agne samidham ahāriṣaṃ bṛhate jātavedase / (34.3) Par.?
sa me śraddhāṃ ca medhāṃ ca jātavedāḥ prayacchatu / (34.4) Par.?
svāhā / (34.5) Par.?
iti samidham ādadhāti // (34.6) Par.?
tejasā mā samaṅgdhi varcasā mā samaṅgdhi brahmavarcasena mā samaṅgdhīti mukhaṃ parimṛjīta // (35) Par.?
āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati // (36) Par.?
iha dhṛtiriti paryāyair aṃsaṃ grīvāścārcirālabhya rucaṃ no dhehīti lalāṭam abhimṛśet // (37) Par.?
ādyantayoḥ paryukṣaṇam // (38) Par.?
gurave brahmaṇe ca varam uttarāsaṅgaṃ ca dadāti // (39) Par.?
dvādaśarātram akṣāralavaṇam āśet // (40) Par.?
akṣāram eke // (41) Par.?
vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet // (42) Par.?
tatraiva haviḥśeṣaṃ bhuñjīteti śrutiḥ // (43.1) Par.?
Duration=0.14373588562012 secs.