Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya, vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 899
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vedavratāni
atha cāturhotṛkī dīkṣā saṃvatsaram // (1) Par.?
āghārāv āghāryājyabhāgau hutvā caturhotṝn svakarmaṇo juhuyāt / (2.1) Par.?
saha pañcahotrā ṣaḍḍhotrā ca saptahotāram antataḥ // (2.2) Par.?
hutvā vrataṃ pradāyādito dvāv anuvākāv anuvācayet // (3) Par.?
athāgnivratāśvamedhikī dīkṣā saṃvatsaraṃ dvādaśarātraṃ vā // (4) Par.?
ākūtamagnimiti ṣaḍḍhutvā vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet // (5) Par.?
triṣavaṇam udakam āharet trīṃs trīn kumbhān // (6) Par.?
trīṃśca samitpulān // (7) Par.?
bhasmani śayīta karīṣe sikatāsu bhūmau vā // (8) Par.?
nodakam abhyupeyāt // (9) Par.?
saṃvatsare samāpte ghṛtavatāpūpenāgnim iṣṭvā vātsapraṃ vācayet // (10) Par.?
smārtena yāvadadhyayanaṃ kāṇḍavrataviśeṣā homārthaś cādyantayor juhuyāt // (11) Par.?
athainaṃ paridadīta agnaye tvā paridadāni / (12.1) Par.?
vāyave tvā paridadāni / (12.2) Par.?
sūryāya tvā paridadāni / (12.3) Par.?
prajāpataye tvā paridadānīti // (12.4) Par.?
etenaivāśvamedho vyākhyātaḥ // (13) Par.?
navamenānuvākena hutvā daśamenopatiṣṭheta // (14) Par.?
aśvāya ghāsamudakasthānam udakaṃ cābhyupeyāt // (15) Par.?
etābhyām eva mantrābhyāṃ traividyakaṃ vratamupeyāt // (16) Par.?
rahasyamadhyeṣyatā pravargyaḥ // (17) Par.?
tasya rahasye vratopāyanaṃ saminmantraśca // (18) Par.?
tiṣṭhed ahani rātrāv āsīta vāgyataḥ // (19) Par.?
parvasu caivaṃ syāt // (20) Par.?
sarvajaṭaśca syāt // (21) Par.?
saṃvatsarāvaraḥ pravargyo bhavati // (22) Par.?
Duration=0.063714027404785 secs.