Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha, aṣṭakā
Show parallels Show headlines
Use dependency labeler
Chapter id: 13522
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
definition of the aṣṭakā
aṣṭakā rātridevatā // (1) Par.?
puṣṭikarma // (2) Par.?
āgneyī pitryā vā prājāpatyartudevatā vaiśvadevīti devatāvicārāḥ // (3) Par.?
caturaṣṭako hemantaḥ // (4) Par.?
tāḥ sarvāḥ samāṃsāś cikīrṣet // (5) Par.?
iti kautsaḥ // (6) Par.?
tryaṣṭaka ity audgāhamāniḥ // (7) Par.?
tathā gautamavārkakhaṇḍī // (8) Par.?
yordhvam āgrahāyaṇyās tāmisrāṣṭamī tām apūpāṣṭakety ācakṣate // (9) Par.?
sthālīpākāvṛtā taṇḍulān upaskṛtya caruṃ śrapayati // (10) Par.?
aṣṭau cāpūpān kapāle 'parivartayan // (11) Par.?
ekakapālān // (12) Par.?
amantrān ity audgāhamāniḥ // (13) Par.?
traiyambakapramāṇān // (14) Par.?
śṛtān abhighāryodagudvāsya pratyabhighārayet // (15) Par.?
sthālīpākāvṛtāvadāya caroś cāpūpānāṃ cāṣṭakāyai svāheti juhoti // (16) Par.?
sthālīpākāvṛtānyat // (17) Par.?
sacrificing a cow during the second aṣṭakā
taiṣyā ūrdhvam aṣṭamyāṃ gauḥ // (18) Par.?
tāṃ sandhivelāsamīpaṃ purastād agner avasthāpyopasthitāyāṃ juhuyād yat paśavaḥ pra dhyāyateti // (19) Par.?
hutvā cānumantrayetānu tvā mātā manyatām iti // (20) Par.?
yavamatībhir adbhiḥ prokṣed aṣṭakāyai tvā juṣṭāṃ prokṣāmīti // (21) Par.?
ulmukena pariharet pari vājapatiḥ kavir iti // (22) Par.?
apaḥ pānāya dadyāt // (23) Par.?
pītaśeṣam adhastāt paśor avasiñced āttam devebhyo havir iti // (24) Par.?
athainām udag utsṛpya saṃjñapayanti // (25) Par.?
prākśirasam udakpadīṃ devadevatye // (26) Par.?
dakṣiṇāśirasaṃ pratyakpadīṃ pitṛdevatye // (27) Par.?
saṃjñaptāyāṃ juhuyād yat paśur māyum akṛteti // (28) Par.?
patnī codakam ādāya paśoḥ sarvāṇi srotāṃsi prakṣālayet // (29) Par.?
agreṇa nābhiṃ pavitre antardhāyānulomam ākṛtya vapām uddharanti // (30) Par.?
tāṃ śākhāviśākhayoḥ kāṣṭhayor avasajyābhyukṣya śrapayet // (31) Par.?
praścyutitāyāṃ viśasateti brūyāt // (32) Par.?
yathā na prāg agner bhūmiṃ śoṇitaṃ gacchet // (33) Par.?
śṛtām abhighāryodag udvāsya pratyabhighārayet // (34) Par.?
sthālīpākāvṛtā vapām avadāya sviṣṭakṛdāvṛtā vāṣṭakāyai svāheti juhoti // (35) Par.?
sthālīpākāvṛtānyat sthālīpākāvṛtānyat // (36) Par.?
Duration=0.37917304039001 secs.