Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 910
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vivāhakarman
khe rathasya khe 'nasaḥ khe yugasya śatakratoḥ / (1.1) Par.?
abālām indrastriḥ pūrty akṛṇot sūryavarcasaḥ / (1.2) Par.?
ityathāsyā ahataṃ vāsaḥ prayacchati // (1.3) Par.?
athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ / (2.1) Par.?
saṃ tvā nahyāmi prajayā dhanena saha saṃnaddhā sunuhi bhāgadheyam / (2.2) Par.?
iti // (2.3) Par.?
athaināṃ vāsaso 'ntaṃ grāhayitvābhyudānayati / (3.1) Par.?
aghoracakṣur apatighny edhi / (3.2) Par.?
ehi śivā paśubhyaḥ sumanāḥ suvarcāḥ / (3.3) Par.?
dīrghāyupatnī prajayā svarvid indrapraṇayīr upa no vastum ehi / (3.4) Par.?
iti // (3.5) Par.?
samūhanollepanoddhananāvekṣaṇam ity agnikāle bhūmisaṃskārān sarvatra yathānimittam // (4) Par.?
paścād agneḥ kaṭe tejanyāṃ vā darbheṣv āsanam // (5) Par.?
śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ / (6.1) Par.?
sam anyā yantīty anuvākena śaṃ no devīriti ca sahiraṇyāpo 'bhimantrya praṇītodakumbhaṃ praṇayet // (6.2) Par.?
taṃ lājāhutīṣu hūyamānāsu bhrātā brahmacārī vodgṛhya dhārayed dakṣiṇataśca // (7) Par.?
lājān saṃskṛtān śamīparṇamiśrān śūrpeṇa dakṣiṇato mātānyā vāvidhavā // (8) Par.?
ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā // (9) Par.?
atha juhoti / (10.1) Par.?
agnaye janavide svāhā / (10.2) Par.?
somāya janavide svāhā / (10.3) Par.?
gandharvāya janavide svāhā / (10.4) Par.?
somaḥ prathamo vivide gandharvo vivida uttaraḥ / (10.5) Par.?
tṛtīyo 'gniṣṭe patisturyo 'haṃ manuṣyajāḥ / (10.6) Par.?
svāhā / (10.7) Par.?
somo 'dadad gandharvāya gandharvo 'dadad agnaye / (10.8) Par.?
rayiṃ ca putrāṃś cādād agnir mahyam atho imām / (10.9) Par.?
iti // (10.10) Par.?
hiraṇyagarbha ityaṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt // (11) Par.?
yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ / (12.1) Par.?
tvā yathoktam / (12.2) Par.?
ākūtyai tvā svāhā / (12.3) Par.?
bhūtyai tvā svāhā / (12.4) Par.?
kāmāyai tvā svāhā / (12.5) Par.?
rakṣāyai tvā svāhā / (12.6) Par.?
samṛdhe tvā svāhā / (12.7) Par.?
samṛddhyai tvā svāhā / (12.8) Par.?
ṛcā stomam / (12.9) Par.?
prajāpataye / (12.10) Par.?
bhūḥ svāhā / (12.11) Par.?
ayāś cāgne 'sīti ca // (12.12) Par.?
uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena / (13.1) Par.?
gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat / (13.2) Par.?
bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ / (13.3) Par.?
ūrdhvā vāk samabhavat purā devāsurebhyaḥ / (13.4) Par.?
yāṃ tvā viśvasya bhūtasya prāg āyāmy asyā agrataḥ / (13.5) Par.?
sarasvati predam ava subhage vājinīvati / (13.6) Par.?
yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ / (13.7) Par.?
sā tvam asy amo 'ham amo 'hamasmi sā tvam / (13.8) Par.?
dyaur ahaṃ pṛthivī tvaṃ bṛhad ahaṃ rathaṃtaraṃ tvam / (13.9) Par.?
reto 'ham asmi retodhṛk tvam / (13.10) Par.?
sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam / (13.11) Par.?
sā mām anuvratā bhava sā mām anuprajāyasva / (13.12) Par.?
prajāṃ sṛjāvahā ubhau puṃse putrāya kartave / (13.13) Par.?
śriyai putrāya vethaveha sūnṛte / (13.14) Par.?
iti // (13.15) Par.?
pradakṣiṇam agniṃ pariṇayet // (14) Par.?
paścād agner darbheṣv aśmānam avasthāpayati / (15.1) Par.?
ātiṣṭhemam aśmānamaśmeva tvaṃ sthirā bhava / (15.2) Par.?
kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam / (15.3) Par.?
iti // (15.4) Par.?
atraivāsyā dvitīyaṃ vāsaḥ prayacchati // (16) Par.?
uparyagnāv añjalau lājān bhrātā brahmacārī vopastīrṇa āvapet // (17) Par.?
tān abhighāritān avicchindatī juhuyāt / (18.1) Par.?
kartānumantrayeta / (18.2) Par.?
iyaṃ nāry upabrūte lājān āvapantikā / (18.3) Par.?
dīrghāyur astu me patir edhantāṃ jñātayo mama / (18.4) Par.?
aryamaṇaṃ nu devaṃ kanyāgnim ayakṣata / (18.5) Par.?
so 'smāndevo 'ryamā preto muñcātu māmuta / (18.6) Par.?
svāhā / (18.7) Par.?
iti // (18.8) Par.?
vīrasūr jīvapatnīr bhūyāsam iti sarvatra vācayet // (19) Par.?
tubhyamagre paryaṇayaṃ sūryāṃ vahatunā saha / (20.1) Par.?
punaḥ patibhyo jāyāṃ dā agne prajayā saha / (20.2) Par.?
iti dvitīyaṃ pariṇayet // (20.3) Par.?
evameva tṛtīyam / (21.1) Par.?
avasthāpanaprabhṛti samānam / (21.2) Par.?
pūṣaṇaṃ nu devam / (21.3) Par.?
varuṇaṃ nu devamiti homau / (21.4) Par.?
kanyāgnim ayakṣateti samānam // (21.5) Par.?
kāmena caturthīṃ pūrayitvā dvir abhighāryottarārdhapūrvārdhe juhuyāt // (22) Par.?
athaināṃ prācīṃ sapta padāni prakramayati / (23.1) Par.?
ekam iṣe viṣṇustvāṃ nayatu / (23.2) Par.?
dve ūrje / (23.3) Par.?
trīṇi rāyaspoṣāya / (23.4) Par.?
catvāri māyobhavāya / (23.5) Par.?
pañca prajābhyaḥ / (23.6) Par.?
ṣaḍ ṛtubhyaḥ / (23.7) Par.?
sapta saptabhyo hotrābhyaḥ / (23.8) Par.?
viṣṇus tvāṃ nayatv iti dvitīyaprabhṛtyanuṣajet / (23.9) Par.?
sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate // (23.10) Par.?
pra tvā muñcātu varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ / (24.1) Par.?
dhātuśca yonau sukṛtasya loke hṛṣṭā saṃ saha patyā bhūyāsam / (24.2) Par.?
iti śulvaṃ visraṃsyodakumbhena mārjayante / (24.3) Par.?
punantu mā pitara ityanuvākena / (24.4) Par.?
āpohiṣṭhīyenety eke // (24.5) Par.?
sumaṅgalīr iyaṃ vadhur imāṃ sametya paśyata / (25.1) Par.?
saubhāgyamasyai dattvā yathārthaṃ viparetana / (25.2) Par.?
iti // (25.3) Par.?
sthālīpākena śeṣo vyākhyātaḥ // (26) Par.?
pṛthaktvet / (27.1) Par.?
yena dyaur ugrety evaṃprabhṛtaya udvāhe homāḥ syuḥ / (27.2) Par.?
nāpāṇigrahaṇe lājāḥ / (27.3) Par.?
samānaṃ prakramaṇaṃ mārjanaṃ ca // (27.4) Par.?
Duration=0.1548478603363 secs.