Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): marriage, wedding, udvahana, bringing the bride to her new home

Show parallels  Show headlines
Use dependency labeler
Chapter id: 912
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rathārohaṇa
aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agram abhi ye saṃpatanti / (1.1) Par.?
dūrehetiḥ patatrī vājinīvāṃs te no 'gnayaḥ paprayaḥ pārayantu / (1.2) Par.?
iti cakram abhimantrayate // (1.3) Par.?
sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ sudhuraṃ sucakram / (2.1) Par.?
āroha sūrye amṛtasya panthāṃs tena yāhi gṛhān svasti / (2.2) Par.?
ityāropayet // (2.3) Par.?
upa māyantu devatā upa brahma suvīryam / (3.1) Par.?
upa kṣatraṃ ca yad balam upa māmaitu yadbalam / (3.2) Par.?
iti prayāsyan japati // (3.3) Par.?
anu māyantu devatā anu brahma suvīryam / (4.1) Par.?
anu kṣatraṃ ca yad yaśam anu māmaitu yadyaśam / (4.2) Par.?
iti prāñcaṃ prayāpya pradakṣiṇam āvṛtya yathārthalakṣaṇyaṃ vṛkṣaṃ caityaṃ vopatiṣṭheta // (4.3) Par.?
namo rudrāyaikavṛkṣasada ityekavṛkṣe japati / (5.1) Par.?
ye vṛkṣeṣu śaṣpiñjarā iti ca // (5.2) Par.?
namo rudrāya catuṣpathasada iti catuṣpathe / (6.1) Par.?
ye pathāṃ pathirakṣaya iti ca // (6.2) Par.?
namo rudrāya śmaśānasada iti śmaśāne / (7.1) Par.?
ye bhūtānām adhipataya iti ca // (7.2) Par.?
namo rudrāya pātrasada iti piban / (8.1) Par.?
ye anneṣu vividhyantīti ca // (8.2) Par.?
ye tīrthānīti tīrthe // (9) Par.?
yatrāpas taritavyā āsīdati / (10.1) Par.?
samudrāya vayunāya sindhūnāṃ pataye namaḥ / (10.2) Par.?
nadīnāṃ sarvāsāṃ pitve juhutā viśvakarmaṇe / (10.3) Par.?
viśvahādābhyaṃ haviḥ / (10.4) Par.?
ity apsūdakāñjalīr juhuyāt // (10.5) Par.?
yāvatāṃ sakhāyānaṃ svastimicchet tāvata udakāñjalīr juhuyāt / (11.1) Par.?
amṛtam āsye juhomyāyuḥ prāṇe pratidadhāmi amṛtaṃ brahmaṇā saha mṛtyuṃ tarema / (11.2) Par.?
prāsahād itīṣṭir asyaditir eva mṛtyuṃdhayam iti trir ācāmet // (11.3) Par.?
dviḥ parimṛjet // (12) Par.?
yady akṣā śamyāṇir vā riṣyeta tatraivāgnim upasamādhāyāgneyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛtaḥ // (13) Par.?
gṛhapraveśa
aparasyāhnaḥ saṃdhikāle gṛhān prapādayet // (14) Par.?
rathādyaupāsanāt saṃtatāmulaparājīṃ stṛṇāti // (15) Par.?
tayābhyupaiti // (16) Par.?
gṛhānahaṃ sumanasaḥ prapadye 'vīraghnī vīravataḥ suśevā / (17.1) Par.?
irāṃ vahantī ghṛtam ukṣamāṇāṃs teṣv ahaṃ sumanāḥ saṃviśāmi / (17.2) Par.?
ity abhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ prapadyeta / (17.3) Par.?
revatyā rohiṇyā yadvā puṇyoktam // (17.4) Par.?
ānaḍuhe carmaṇyupaviśya // (18) Par.?
athāsyā brahmacāriṇaṃ jīvapitṛkaṃ jīvamātṛkam utsaṅgamupaveśayet // (19) Par.?
phalānāmañjaliṃ pūrayet tilataṇḍulānāṃ vā // (20) Par.?
acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti // (21) Par.?
cakram ivānaḍuhaḥ padaṃ māmevānvetu te manaḥ / (22.1) Par.?
māṃ ca paśyasi sūryaṃ ca mā cānyeṣu manaskṛthāḥ / (22.2) Par.?
cākravākaṃ saṃvasanaṃ tan nau saṃvananaṃ kṛtam / (22.3) Par.?
ityavaśiṣṭaṃ jāyāyai prayacchati // (22.4) Par.?
tūṣṇīṃ sā prāśnāti // (23) Par.?
saṃvatsaraṃ mudā tau brahmacaryaṃ carataḥ / (24.1) Par.?
dvādaśarātraṃ trirātram ekarātraṃ vā // (24.2) Par.?
evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ // (25) Par.?
athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate // (26) Par.?
catasro 'vidhavāḥ kurvanti / (27.1) Par.?
tābhyo hiraṇyaṃ dadāti // (27.2) Par.?
saṃvatsaraṃ na pravaset / (28.1) Par.?
dvādaśarātraṃ trirātram ekarātraṃ vā // (28.2) Par.?
Duration=0.11460089683533 secs.