UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13537
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
puruṣādhipatyakāmo 'ṣṭarātram abhuktvā // (1)
Par.?
audumbarān sruvacamasedhmān upakalpayitvā // (2)
Par.?
prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya // (3)
Par.?
ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca // (4)
Par.?
annasya ghṛtam eveti grāme tṛtīyām // (5)
Par.?
goṣṭhe paśukāmaḥ // (6)
Par.?
vidūyamāne cīvaram // (7)
Par.?
pratibhaye 'dhvani vastradaśānāṃ granthīn badhnīta // (8)
Par.?
upetya vasanavataḥ // (9)
Par.?
svāhākārāntābhiḥ // (10)
Par.?
sahāyānāṃ ca svastyayanam // (11)
Par.?
ācitasahasrakāmo 'kṣatasaktvāhutisahasraṃ juhuyāt // (12)
Par.?
paśukāmo vatsamithunayoḥ purīṣāhutisahasraṃ juhuyāt // (13)
Par.?
avimithunayoḥ kṣudrapaśukāmaḥ // (14) Par.?
vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti // (15)
Par.?
bites of venomous animals
mā bhaiṣīr na mariṣyasīti viṣavatā daṣṭam adbhir abhyukṣan japet // (16)
Par.?
tura gopāyeti snātakaḥ saṃveśanavelāyāṃ vaiṇavaṃ daṇḍam upanidadhīta // (17)
Par.?
svastyayanārtham // (18)
Par.?
hatas te atriṇā kṛmir iti kṛmimantaṃ deśam adbhir abhyukṣan japet // (19)
Par.?
paśūnāṃ ceccikīrṣed aparāhṇe sītāloṣṭam āhṛtya vaihāyasaṃ nidadhyāt // (20)
Par.?
tasya pūrvāhṇe pāṃsubhiḥ parikiran japet // (21)
Par.?
Duration=0.31484889984131 secs.