UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13539
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uttarato gāṃ baddhvopatiṣṭherann arhaṇā putra uvāsa seti // (1) Par.?
idam aham imāṃ padyāṃ virājam annādyāyādhitiṣṭhāmīti pratitiṣṭhamāno japet // (2)
Par.?
yatrainam arhayiṣyantaḥ syuḥ // (3)
Par.?
yadā vārhayeyuḥ // (4)
Par.?
viṣṭarapādyārghyācamanīyamadhuparkān ekaikaśas tris trir vedayeran // (5)
Par.?
yā oṣadhīr ity udañcaṃ viṣṭaram āstīryādhyupaviśet // (6)
Par.?
dvau cet pṛthag ṛgbhyām // (7)
Par.?
pādayor anyam // (8)
Par.?
yato devīr ity apaḥ prekṣeta // (9)
Par.?
savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet // (10)
Par.?
pūrvam anyam aparam anyam ity ubhau śeṣeṇa // (11)
Par.?
annasya rāṣṭrir asīty arghyaṃ pratigṛhṇīyāt // (12)
Par.?
yaśo 'sīty ācamanīyam ācāmet // (13)
Par.?
yaśaso yaśo 'sīti madhuparkaṃ pratigṛhṇīyāt // (14)
Par.?
yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet // (15)
Par.?
tūṣṇīṃ caturtham // (16)
Par.?
bhūya evābhipāya śeṣaṃ brāhmaṇāya dadyāt // (17)
Par.?
ācāntodakāya gaur iti nāpitas trir brūyāt // (18)
Par.?
muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt // (19)
Par.?
mātā rudrāṇām ity anumantrayeta // (20)
Par.?
anyatra yajñāt // (21)
Par.?
kurutetyadhiyajñam // (22)
Par.?
ṣaḍ arghyārhā bhavanti // (23)
Par.?
ācārya ṛtvik snātako rājā vivāhyaḥ priyo 'tithir iti // (24)
Par.?
parisaṃvatsarān arhayeyuḥ // (25)
Par.?
punar yajñavivāhayoś ca punar yajñavivāhayoś ca // (26)
Par.?
Duration=0.20718908309937 secs.