Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vaiśvadeva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 918
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vaiśvadevaṃ vyākhyāsyāmaḥ // (1) Par.?
atha
indecl.
vyākhyā.
1. pl., Fut.
root
tatra sāyaṃprātaḥprabhṛtīnām agnihotravat parisamuhya paristīrya paryukṣya sāyaṃ prātaḥ syād ityeke // (2) Par.?
haviṣyasya vā siddhasya vaiśvadevaḥ // (3) Par.?
agnaye somāya prajāpataye dhanvantaraye vāstoṣpataye viśvebhyo devebhyo 'gnaye sviṣṭakṛte ca juhuyāt // (4) Par.?
avaśiṣṭasya baliṃ haret // (5) Par.?
dadhimadhumiśrasyāgnaye purastāt yamāya dakṣiṇataḥ somāya paścāt varuṇāyottarataḥ madhye varuṇāryamabhyāṃ brahmaṇe ca / (6.1) Par.?
agnaye pṛthivyai vāyave 'ntarikṣāya sūryāya dive candramase nakṣatrebhya iti // (6.2) Par.?
adbhyaḥ kumbhadeśe // (7) Par.?
oṣadhivanaspatibhyo madhyadeśe // (8) Par.?
kāmāya / (9.1) Par.?
gṛhapataya iti śayyādeśe // (9.2) Par.?
śriyai ca // (10) Par.?
rakṣojanebhyo 'ntaḥ śaraṇe // (11) Par.?
ākāśāyeti sthalikāṇḍābhyām // (12) Par.?
tūṣṇīṃ niṣkramyopari śaraṇe // (13) Par.?
kavyaṃ prācyām // (14) Par.?
pitṛbhyaḥ svadhety anuṣajet // (15) Par.?
nama ityante ca // (16) Par.?
ye brāhmaṇāḥ prācyāṃ diśyarhantu / (17.1) Par.?
ye devā yāni bhūtāni prapadye tāni me svastyayanaṃ kurvantviti / (17.2) Par.?
dakṣiṇasyām / (17.3) Par.?
pratīcyām / (17.4) Par.?
uttarasyām / (17.5) Par.?
ūrdhvāyām / (17.6) Par.?
ye brāhmaṇā iti sarvatrānuṣajet // (17.7) Par.?
snehavad amāṃsam annaṃ bhojayitvā viduṣo brāhmaṇān arthasiddhiṃ vācayet // (18) Par.?
baliharaṇasyānte yāmāśiṣam icchet tām āśāsīta // (19) Par.?
gṛhapatiḥ / (20.1) Par.?
oṃ akṣayam annam astv ity āha // (20.2) Par.?
bhikṣāṃ pradāya sāyaṃbhojanam eva prātar āśet // (21) Par.?
viproṣya gṛhānupatiṣṭhet // (22) Par.?
Duration=0.087614059448242 secs.