Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 950
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ / (1.1) Par.?
tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ // (1.2) Par.?
kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa / (2.1) Par.?
āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ // (2.2) Par.?
ālolām alakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcin mṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ / (3.1) Par.?
tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ // (3.2) Par.?
alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ / (4.1) Par.?
hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate // (4.2) Par.?
datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam / (5.1) Par.?
manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu // (5.2) Par.?
likhannāste bhūmiṃ bahiravanataḥ prāṇadayito nirāhārāḥ sakhyaḥ satataruditocchūnanayanāḥ / (6.1) Par.?
parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā // (6.2) Par.?
nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ / (7.1) Par.?
kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate // (7.2) Par.?
kopāt komalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ / (8.1) Par.?
bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan // (8.2) Par.?
praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi / (9.1) Par.?
iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ // (9.2) Par.?
yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi / (10.1) Par.?
lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastayā sūcitaḥ // (10.2) Par.?
dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā / (11.1) Par.?
adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā // (11.2) Par.?
kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ / (12.1) Par.?
iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim // (12.2) Par.?
dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ / (13.1) Par.?
karṇālaṃkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam // (13.2) Par.?
ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām / (14.1) Par.?
paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam // (14.2) Par.?
ekatrāsanasaṃsthitiḥ parihatā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ / (15.1) Par.?
ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ // (15.2) Par.?
dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ / (16.1) Par.?
īṣadvakrimakaṃdharaḥ sapulakaḥ premollasanmānasām antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati // (16.2) Par.?
caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte / (17.1) Par.?
vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā // (17.2) Par.?
kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati / (18.1) Par.?
mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā // (18.2) Par.?
ekasmiñśayane parāṅmukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam / (19.1) Par.?
dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham // (19.2) Par.?
paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ / (20.1) Par.?
ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā // (20.2) Par.?
parimlāne māne mukhaśaśini tasyāḥ karadhṛte mayi kṣīṇopāye praṇipatanamātraikaśaraṇe / (21.1) Par.?
tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ // (21.2) Par.?
tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ kiṃ vakṣaścaraṇānativyatikaravyājena gopāyate / (22.1) Par.?
ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam // (22.2) Par.?
tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi / (23.1) Par.?
śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsam ālījanaḥ // (23.2) Par.?
bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate / (24.1) Par.?
ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane // (24.2) Par.?
kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ / (25.1) Par.?
āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ saṃdeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ // (25.2) Par.?
sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam / (26.1) Par.?
svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ // (26.2) Par.?
bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ / (27.1) Par.?
tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite // (27.2) Par.?
urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau / (28.1) Par.?
priyam abhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase // (28.2) Par.?
prātaḥ prātarupāgatena janitā nirnidratā cakṣuṣor mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam / (29.1) Par.?
kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi // (29.2) Par.?
sā bālā vayam apragalbhamanasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam / (30.1) Par.?
sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam // (30.2) Par.?
prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ / (31.1) Par.?
gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate // (31.2) Par.?
saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā / (32.1) Par.?
śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ // (32.2) Par.?
supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe / (33.1) Par.?
jñāte'līkanimīlane nayanayordhūrtasya romāñcato lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ // (33.2) Par.?
kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ / (34.1) Par.?
tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ // (34.2) Par.?
sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho'bhūt / (35.1) Par.?
iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiṃcit // (35.2) Par.?
gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā / (36.1) Par.?
mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim // (36.2) Par.?
paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam / (37.1) Par.?
na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ // (37.2) Par.?
gate premābandhe praṇayabahumāne vigalite nivṛtte sadbhāve jana iva jane gacchati puraḥ / (38.1) Par.?
tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam // (38.2) Par.?
ciravirahiṇor utkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ / (39.1) Par.?
kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na tathā ratiḥ // (39.2) Par.?
dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ / (40.1) Par.?
dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam // (40.2) Par.?
kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā / (41.1) Par.?
mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame // (41.2) Par.?
āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate / (42.1) Par.?
mayyālāpavati pratīpavacanaṃ sakhyā sahābhāṣate tasyāstiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ // (42.2) Par.?
sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ / (43.1) Par.?
prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ // (43.2) Par.?
dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiṃcin natabhrūlatam / (44.1) Par.?
māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi // (44.2) Par.?
aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmātkuto mugdhe pāṇḍukapolamānanamiti prāṇeśvare pṛcchati / (45.1) Par.?
tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ // (45.2) Par.?
purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ / (46.1) Par.?
sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī // (46.2) Par.?
kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanair duḥkhaṃ netuṃ na yuktamimaṃ janam / (47.1) Par.?
kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām // (47.2) Par.?
mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarudvegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ / (48.1) Par.?
karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ // (48.2) Par.?
pītastuṣārakiraṇo madhunaiva sārdham antaḥ praviśya caṣake pratibimbavartī / (49.1) Par.?
mānāndhakāramapi mānavatījanasya nūnaṃ bibheda yad asau prasasāda sadyaḥ // (49.2) Par.?
nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā prasarasi yadi kāntetyardhamuktvā kathaṃcit / (50.1) Par.?
mama paṭamavalambya prollikhantī dharitrīṃ tadanukṛtavatī sā yatra vāco nivṛttāḥ // (50.2) Par.?
iyamasau taralāyatalocanā gurusamunnatapīnapayodharā / (51.1) Par.?
pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī // (51.2) Par.?
sālaktakena navapallavakomalena pādena nūpuravatā madanālasena / (52.1) Par.?
yastāḍyate dayitayā praṇayārādhāt so'ṅgīkṛto bhagavatā makaradhvajena // (52.2) Par.?
bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi / (53.1) Par.?
tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate // (53.2) Par.?
nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu / (54.1) Par.?
ete te kuṅkumāktastanakalaśabharāsphālanād ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ // (54.2) Par.?
śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena / (55.1) Par.?
sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthavadhvā // (55.2) Par.?
śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ / (56.1) Par.?
noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā // (56.2) Par.?
śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri / (57.1) Par.?
tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe bhagnā mānasya cintā bhavati mama punarvajramayyāḥ kadā nu // (57.2) Par.?
rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram / (58.1) Par.?
prātarvāti madhau prakāmavikasadrājīvarājīrajo jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ // (58.2) Par.?
aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane / (59.1) Par.?
antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame // (59.2) Par.?
varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā / (60.1) Par.?
ubhayametad upaitvathavā kṣayaṃ priyajanena na yatra samāgamaḥ // (60.2) Par.?
lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam / (61.1) Par.?
puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi // (61.2) Par.?
lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ / (62.1) Par.?
kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ // (62.2) Par.?
na jāne saṃmukhāyāte priyāṇi vadati priye / (63.1) Par.?
sarvāṇyaṅgāni me yānti śrotratāṃ kimu netratām // (63.2) Par.?
virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanādakṣaścāsau vyapetaghṛṇo yamaḥ / (64.1) Par.?
tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ kathaṃ pramadājanaḥ // (64.2) Par.?
pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ / (65.1) Par.?
itthaṃ tasyāḥ parijanakathā kopavegopaśāntau bāṣpodbhedais tadanu sahasā na sthitaṃ na prayātam // (65.2) Par.?
purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ / (66.1) Par.?
idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam // (66.2) Par.?
mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi / (67.1) Par.?
sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā nīcaiḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati // (67.2) Par.?
pīto yataḥ prabhṛti kāmapipāsitena tasyā mayādhararasaḥ pracuraḥ priyāyāḥ / (68.1) Par.?
tṛṣṇā tataḥ prabhṛti me dviguṇatvameti lāvaṇyamasti bahu tatra kimapi citram // (68.2) Par.?
kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me / (69.1) Par.?
ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ // (69.2) Par.?
līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ / (70.1) Par.?
mugdhā kuḍmalitānanena dadhato vāyuṃ sthitā tasya sā bhrāntyā dhūrtatayā ca vepathumatī tenāniśaṃ cumbitā // (70.2) Par.?
sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me / (71.1) Par.?
iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā // (71.2) Par.?
gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi / (72.1) Par.?
gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam // (72.2) Par.?
kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ / (73.1) Par.?
asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ // (73.2) Par.?
ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati / (74.1) Par.?
dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam // (74.2) Par.?
āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati / (75.1) Par.?
daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam // (75.2) Par.?
ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm / (76.1) Par.?
manye svāṃ tanumuttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi // (76.2) Par.?
yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi / (77.1) Par.?
tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi // (77.2) Par.?
śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham / (78.1) Par.?
viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā // (78.2) Par.?
loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ / (79.1) Par.?
kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ // (79.2) Par.?
jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvitaṃ na sahasā yāvacchaṭhenāmunā / (80.1) Par.?
dṛṣṭenaiva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām // (80.2) Par.?
dṛṣṭaḥ kātaranetrayā cirataraṃ baddhāñjaliṃ yācitaḥ paścādaṃśukapallavena vidhṛto nirvyājamāliṅgitaḥ / (81.1) Par.?
ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ // (81.2) Par.?
kṛto dūrādeva smitamadhuramabhyudgamavidhiḥ śirasyājñā nyastā prativacanavatyānatimati / (82.1) Par.?
na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopāt kaṭhinahṛdaye saṃvṛtiriyam // (82.2) Par.?
ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi / (83.1) Par.?
āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ // (83.2) Par.?
malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi / (84.1) Par.?
ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ // (84.2) Par.?
svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣībā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā / (85.1) Par.?
pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate // (85.2) Par.?
sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca / (86.1) Par.?
kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje // (86.2) Par.?
kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ / (87.1) Par.?
muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam // (87.2) Par.?
lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale vaktre kajjalakālimā nayanayos tāmbūlarāgo ghanaḥ / (88.1) Par.?
dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ // (88.2) Par.?
tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ / (89.1) Par.?
rathyālivīkṣaṇaniveśitaloladṛṣṭer nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti // (89.2) Par.?
cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā / (90.1) Par.?
savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ // (90.2) Par.?
tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ / (91.1) Par.?
manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ // (91.2) Par.?
bhrūbhedo racitaḥ ciraṃ nayanayorabhyastamāmīlanaṃ roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ / (92.1) Par.?
dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathaṃcin mayā baddho mānaparigrahe parikaraḥ siddhistu daivasthitā // (92.2) Par.?
deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair yatnenāpi na yāti locanapathaṃ kānteti jānannapi / (93.1) Par.?
udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate // (93.2) Par.?
mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite / (94.1) Par.?
sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate // (94.2) Par.?
saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ / (95.1) Par.?
itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ // (95.2) Par.?
karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati / (96.1) Par.?
sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate // (96.2) Par.?
santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate / (97.1) Par.?
ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ // (97.2) Par.?
niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātriṃdivaṃ rudyate / (98.1) Par.?
aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ // (98.2) Par.?
adyārabhya yadi priye punarahaṃ mānasya vānyasya vā gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ / (99.1) Par.?
tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko vā divasaḥ payodamalino yāyānmama prāvṛṣi // (99.2) Par.?
idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu / (100.1) Par.?
purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ // (100.2) Par.?
caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam / (101.1) Par.?
iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham // (101.2) Par.?
ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvād avahitā / (102.1) Par.?
tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare // (102.2) Par.?
cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ / (103.1) Par.?
āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti // (103.2) Par.?
kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam / (104.1) Par.?
etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ // (104.2) Par.?
prāsāde sā diśi diśi ca sā pṛṣṭhataḥ sā puraḥ sā paryaṅke sā pathi pathi ca sā tadviyogāturasya / (105.1) Par.?
haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ // (105.2) Par.?
anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ / (106.1) Par.?
samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārās tad alamadhunāraṇyaruditaiḥ // (106.2) Par.?
Duration=0.52111291885376 secs.