Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1028
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasaḥ sarvamayo dhāturyena tuṣṭa umāpatiḥ / (53.1) Par.?
kiṃ punar bahunoktena tv anyathā tena tasya kim // (53.2) Par.?
śaśirūpamaye pātre mardanaṃ liṅgasaṃsthitam / (54.1) Par.?
divyāyāś cauṣadheryoge tatpuṭaṃ ca sukhapradam // (54.2) Par.?
sūtasampattikāle tu dhāturūpī rasaḥ śubhaḥ / (55.1) Par.?
tacchūto yena saṃtuṣṭas tridaśairapi durjayaḥ // (55.2) Par.?
ramyapradeśe susthaśca supraśaste śubhe dine / (56.1) Par.?
tatra kāryam idaṃ spaṣṭam ekānte suvicāritam // (56.2) Par.?
tulārdhasammitaṃ taulyaṃ haritālaṃ supeṣayet / (57.1) Par.?
śuṣkaṃ bhṛṅgarasair yuktaṃ samānaṃ puṭakārayet // (57.2) Par.?
paścād vipeṣayet sūkṣmaṃ tridinaṃ niścalasthitam / (58.1) Par.?
ātapena vinā śuṣkamapāmārgaṃ puṭatrayam // (58.2) Par.?
sūkṣmaṃ niṣpīḍayet paścāc chāyāśuṣkaṃ tu sarvadā / (59.1) Par.?
payovallīṃ navapuṭaṃ mahāśuṣkaṃ vipeṣayet // (59.2) Par.?
atha puṣpīṃ samāgṛhya śvetāṃ ca girikarṇikām / (60.1) Par.?
śataṭaṅkīrasaṃ kṛtvā chāyāśuṣkena melayet // (60.2) Par.?
śambhuṃ caivārkavallīṃ tu vellakāraṃ suśīrakīm / (61.1) Par.?
nāgavallīrasair miśraṃ śataṭaṅkīrasaiḥ pṛthak // (61.2) Par.?
puṭaṃ caikādaśaṃ kṛtvā tālakena niyojayet / (62.1) Par.?
dvayor vimiśritaṃ sūkṣmaṃ lepaṃ tālena pīḍayet // (62.2) Par.?
etayor yogaṃ saṃgṛhya rasenaikena vā punaḥ / (63.1) Par.?
ṣaṭpuṭaṃ nayamānaṃ tu chādanīyaṃ prayatnataḥ // (63.2) Par.?
puṣṭāṃ kumārīṃ bahulārasaṃ ca niṣpīḍya teṣāṃ rasamūlakena / (64.1) Par.?
gopanīyaṃ rasadhātumuttamaṃ bho narendra kuru hemavartanam // (64.2) Par.?
hiṅgulā parinipīḍitā dṛḍhā kanyakaikādaśasaṃyutā tadā / (65.1) Par.?
sūkṣmavastragalitā sutālake miśrake bhavati niścalo rasaḥ // (65.2) Par.?
pattrahaṃsagamanī gajadhvajī lajjakārkanamitā hy anāmikā / (66.1) Par.?
arkaviśvam iti pakṣayute vai vallake daśadaśāṣṭasaṃyute // (66.2) Par.?
śuṣka ātapaṃ vinā nipīḍitaḥ vardhito janakajātravīrase / (67.1) Par.?
kārayettu sudṛḍhaṃ rasāyanam arkapippalajaṭādhare nyaset // (67.2) Par.?
tāḍayettu payasi guṇātmake kārayettu guṭikāṃ śubhālaye / (68.1) Par.?
saptavāritaritaṃ śubhamastu vo dhātubhedavad iha niścalam // (68.2) Par.?
kāritāṃ ca subhagāṃ sukūpikāṃ nirvraṇāṃ ca sudṛḍhāṃ samṛdhayet / (71.1) Par.?
tasyā madhye niveśayedidaṃ mudrayantu sudṛḍhaṃ kūpikāmukham // (71.2) Par.?
saptaviṃśatimitaiśca yāmakaiḥ dhārayedanalasyoparisthitām / (72.1) Par.?
vīkṣayecchivamanā bhavātmikāṃ miśritauṣadharataikapāṭavaiḥ // (72.2) Par.?
tāvattu tāḍayetteṣāṃ yāvadbadhnāti piṇḍikām / (73.1) Par.?
kūpīmadhye sthitā raktā guṭikā rasavīryadā // (73.2) Par.?
yadā ca paśyed aruṇānibhāṃ śubhāṃ prabhātabālāruṇatārkakāntim / (74.1) Par.?
virājamānaṃ dṛḍhakūpikāgraṃ prāptavyametad guṭikāśu bhāgyaiḥ // (74.2) Par.?
guṭikā ca rasāyanī śubhā sulabhā mānasasaṃyutatatparaiḥ / (75.1) Par.?
pūrvajanmakṛtapuṇyapāvanaiḥ hemanāśaguṭikā payonidhiḥ // (75.2) Par.?
niśācararase devi gandhakaṃ bhāvayettataḥ / (78.1) Par.?
tamatra saptavāraṃ tu dvipadyāśca rasena tu // (78.2) Par.?
tārapatrasya lepena tvarddhārddhaṃ kāñcanopamam / (79.1) Par.?
gandhake samajīrṇe'smin śatavedhī bhavedrasaḥ // (79.2) Par.?
tadrase gandhakaṃ dattvā patralepe ravau hate / (80.1) Par.?
tataśca tāramadhye tu triguṇaṃ vāhayettataḥ // (80.2) Par.?
hemārddhamilite hemamātrikā samatāṃ vrajet / (81.1) Par.?
niśācararasairbhāvyaṃ saptavāraṃ tu tālakam // (81.2) Par.?
tenaiva ghātayedvaṅgaṃ tāreṇa nirvahet param / (82.1) Par.?
taṃ tāraṃ bhāvayetsūtaṃ tatsūtaṃ bandhanaṃ bhavet // (82.2) Par.?
lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet / (83.1) Par.?
śulvaṃ tu dāpayettārais tattāraṃ kāñcanaṃ bhavet // (83.2) Par.?
tattāre jāyate śreṣṭhaṃ dharmakāmārthasiddhidam / (84.1) Par.?
mercury:: paṭṭabandha
niśācaraphalaṃ tailaṃ grāhyaṃ pātālayantrake // (84.2) Par.?
tena tailena deveśi rasaṃ saṃkocayedbudhaḥ / (85.1) Par.?
tatkṣaṇājjāyate devi puṭabaddho mahārasaḥ // (85.2) Par.?
kaṭukaṭaṅkaṇābhyāṃ ca kāryaṃ liṅgaṃ varānane / (86.1) Par.?
saṃkocamāraṇaṃ tena kartavyaṃ paramādbhutam // (86.2) Par.?
niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram / (87.1) Par.?
kālikārahitaṃ tena jāyate kanakaprabham // (87.2) Par.?
tato rasasamaṃ grāhyaṃ tena siktaṃ tu vāpitam / (88.1) Par.?
daśāṃśaṃ vedhayetsūtaṃ daśavāpi śatena ca // (88.2) Par.?
śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam / (89.1) Par.?
daśāṃśaṃ mardayettena gatadehaṃ tu kārayet // (89.2) Par.?
daśāṃśe lakṣavedhī syātprāguktena samena tu / (90.1) Par.?
tadrase gandhakaṃ sākṣāddrāvayitvā layet punaḥ // (90.2) Par.?
lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / (91.1) Par.?
arśaṃ bhagandaralūtāṃ śirorogāṃśca nāśayet // (91.2) Par.?
niśācarasya patrāṇi sūkṣmacūrṇaṃ tu kārayet / (92.1) Par.?
palāni daśa cūrṇasya bhūdhātryāpi vibhāvayet // (92.2) Par.?
ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet / (93.1) Par.?
dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // (93.2) Par.?
tasya bhakṣitamātreṇa valīpalitavarjitaḥ / (94.1) Par.?
ardhamāsaprayogena pratyakṣo'yaṃ bhavetpriye // (94.2) Par.?
tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam / (95.1) Par.?
māsamātraprayogena pannagaḥ kāñcanaṃ bhavet // (95.2) Par.?
asya valkalacūrṇasya pūrvoktalakṣaṇāvadhiḥ / (96.1) Par.?
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (96.2) Par.?
trailokyajananī yā sā auṣadhirajanāyikā / (97.1) Par.?
tasyāḥ samparkamātreṇa baddhastiṣṭhati sūtakaḥ // (97.2) Par.?
saptāhaṃ marditastasyā mahauṣadhirasena saḥ / (98.1) Par.?
svedatāpananirghṛṣṭo mahauṣadhirasena tu // (98.2) Par.?
dvisaptāhaṃ rasastasyā mardanādvīravandite / (99.1) Par.?
lakṣavedhī rasaḥ sākṣātsarvalohaṃ ca kāñcanam // (99.2) Par.?
trisaptāhena deveśi daśalakṣāṇi vidhyati / (100.1) Par.?
dadāti khecarīsiddhimanivāritagocarām // (100.2) Par.?
caturthe caiva saptāhe koṭivedhī mahārasaḥ // (101) Par.?
mahauṣadhyā rasenaiva mṛtānāṃ jīvanaṃ bhavet / (102.1) Par.?
anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye // (102.2) Par.?
mṛtasya hastapādeṣu mardanaṃ kārayettataḥ / (103.1) Par.?
mṛtasyāpi viśejjīvī nātra kāryā vicāraṇā // (103.2) Par.?
mercury:: bandhana
punaranyatpravakṣyāmi rasabandhanamuttamam / (104.1) Par.?
narasārarasenaiva kṣaṇād vadhyate sūtakam // (104.2) Par.?
narasārarasaṃ dattvā dvipadīrajasā saha / (105.1) Par.?
dinānte bandhamāyāti sarvalohāni vidhyati // (105.2) Par.?
narasārarasenaiva jīrṇe ṣaḍguṇapannage / (106.1) Par.?
dvipadīrajasā sārddhaṃ bhāvayettadrase śilām // (106.2) Par.?
nirgandhā jāyate sā tu ghātayettena pannagam / (107.1) Par.?
tāre tāmre tu tallepāt koṭivedhīsamena tu // (107.2) Par.?
narasārarase stanye bhāvayetsaptadhā pṛthak / (108.1) Par.?
rasendraṃ jāyate grāsaṃ yantre vidyādharābhidhe // (108.2) Par.?
jīryate gaganaṃ devi nirmukhaṃ carati kṣaṇāt / (109.1) Par.?
narasārarasenaiva siṃhatuṇḍarasena ca // (109.2) Par.?
jāyate kāñcanaṃ divyaṃ niṣekādbhāskarasya ca / (110.1) Par.?
narasārarase dattvā mañjiṣṭhāraktacandanam // (110.2) Par.?
svarase mardayetpaścātpannagaṃ devi secayet / (111.1) Par.?
saptavārena taddivyaṃ kāñcanaṃ kāruniścitam // (111.2) Par.?
narasārarasair bhāvyaṃ rasakaṃ saptavārataḥ / (112.1) Par.?
tadrasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam // (112.2) Par.?
narasārarasenaiva tenaivaikatra mardayet / (113.1) Par.?
tatkṣaṇājjāyate baddho rasasya rasakasya ca // (113.2) Par.?
tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet / (114.1) Par.?
samastaṃ jāyate hema kūrmāṇḍakasamaprabham // (114.2) Par.?
mercury:: bandhana
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / (115.1) Par.?
sabījā cauṣadhī grāhyā kācid gulmalatā priye // (115.2) Par.?
kaṅkālakhecarī nāma auṣadhī parameśvari / (116.1) Par.?
dvitīye vāsare prāpte vajraratnaṃ tu ghātayet // (116.2) Par.?
anale dhmāpayed yattu sutaptajvalanaprabham / (117.1) Par.?
kaṅkālakhecarītaile vajraratnaṃ niṣecayet // (117.2) Par.?
daśavāraṃ niṣiktaṃ tu bhasmākāraṃ tu jāyate / (118.1) Par.?
taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru // (118.2) Par.?
tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / (119.1) Par.?
tatkṣaṇānmilati baddhaṃ vajraratnaṃ tu kāñcanam // (119.2) Par.?
vajrahema varārohe samaṃ jārayate yadi / (120.1) Par.?
koṭivedhī raso devi lohānyaṣṭāni vidhyati // (120.2) Par.?
mercury:: bandhana
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / (121.1) Par.?
sabījā cauṣadhī grāhyā kācidgulmalatā priye // (121.2) Par.?
mantrasiṃhāsanā nāma dvitīyā devi khecarī / (122.1) Par.?
pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // (122.2) Par.?
tasya tailasya madhye tu prakṣipet khecarīrasam / (123.1) Par.?
medinīyantramadhye tu sthāpayecca varānane // (123.2) Par.?
pūrvauṣadhyā tu taddevi gaganaṃ medinītale / (124.1) Par.?
rasagrāsaṃ tato dattvā marditaṃ golakaṃ kuru // (124.2) Par.?
baddhapoṭalikaṃ tena gaganaṃ tatra jārayet / (125.1) Par.?
same tu gagane jīrṇe baddhaṃ tiṣṭhati sūtakam // (125.2) Par.?
bhastrāphutkārayukte ca dhāmyamāne rasasya tu / (126.1) Par.?
kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // (126.2) Par.?
dviguṇe gagane jīrṇe aṣṭalohāni saṃharet / (127.1) Par.?
jārayed gandhakaṃ sā tu tālakaṃ jārayettu sā // (127.2) Par.?
kāñcanaṃ jārayet sāpi rasendramapi bandhayet / (128.1) Par.?
jārayetsarvalohāni sarvasatvāni pātayet // (128.2) Par.?
pravālaṃ jārayetsā tu gaganaṃ drāvayet tu sā / (129.1) Par.?
vajraṃ ca ghātayetsā tu nātra kāryā vicāraṇā // (129.2) Par.?
mercury:: māraṇa
punaranyatpravakṣyāmi sādhakaḥ siddhimeti ca / (130.1) Par.?
harīndarīrase nyasya gośṛṅge ca varānane // (130.2) Par.?
dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam / (131.1) Par.?
divyauṣadhīrasenaiva rasendre suravandite // (131.2) Par.?
same tu kanake jīrṇe daśalakṣaṃ tu vedhayet / (132.1) Par.?
caturguṇe daśakoṭiṃ ṣaḍguṇe sparśavedhakam // (132.2) Par.?
saptame dhūmavedhi syādaṣṭame hyavalokitam / (133.1) Par.?
divyauṣadhī
bhramanti paśavo mūḍhāḥ kulauṣadhīvivarjitāḥ // (133.2) Par.?
tṛṇauṣadhīrasānācca naiva siddhiḥ prajāyate / (134.1) Par.?
tasmātsarvaprayatnena jñātavyā ca kulauṣadhī // (134.2) Par.?
divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā / (135.1) Par.?
naiva jānanti mūḍhāstāṃ śivamāyāvimohanāḥ // (135.2) Par.?
adivyāstu tṛṇauṣadhyo jāyante girigahvare / (136.1) Par.?
tṛṇauṣadhyā rasaiḥ sūto naiva baddhaḥ kadācana // (136.2) Par.?
akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati / (137.1) Par.?
patre pāke kaṭe chede naiva tiṣṭhati kāñcane // (137.2) Par.?
na vedhaṃ pañcāśadūrdhvaṃ karoti sa rasaḥ priye / (138.1) Par.?
yāvanna baddham ekaṃ tu vikṛtaṃ tattu kāñcanam / (138.2) Par.?
dharmārthakāmamokṣārthe naiva dadyāttu tatpriye // (138.3) Par.?
śrīdevyuvāca / (139.1) Par.?
nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ / (139.2) Par.?
nirjīvasya tu nirjīvaḥ kathaṃ jīvayate rasaḥ // (139.3) Par.?
śrīśiva uvāca / (140.1) Par.?
divyauṣadhyā ca yaddevi rasendro mūrchito bhavet / (140.2) Par.?
kālikārahitaḥ sūtastadā jīvati pārvati // (140.3) Par.?
parasya harate kālaṃ kālikārahito rasaḥ / (141.1) Par.?
aṣṭānāṃ caiva lohānāṃ malaṃ naśyati tatkṣaṇāt // (141.2) Par.?
mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam / (142.1) Par.?
divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // (142.2) Par.?
mercury:: dehavedha (sādhaka performs vedha by touching)
punaranyatpravakṣyāmi rasabandhanamīśvari / (143.1) Par.?
kṣmāpālena hataṃ vajram anenaiva tu kāñcanam // (143.2) Par.?
vajrabhasma hemabhasma dve ekatra vibandhayet / (144.1) Par.?
niśācararase jārya narajīvena jārayet // (144.2) Par.?
tatsūtaṃ mārayedbhasma cauṣadhīvegajāriṇaḥ / (145.1) Par.?
bhakṣito rasayogena śivatulyaparākramaḥ // (145.2) Par.?
bhakṣitas tolakaikena sparśavedhī bhavennaraḥ / (146.1) Par.?
prasvedāttasya yogena rasarājaśca badhyate // (146.2) Par.?
jīvedvarṣasahasrāṇi sādhako nātra saṃśayaḥ / (147.1) Par.?
prajāpatisamo bhūtvā kṣaṇādbadhnāti sūtakam // (147.2) Par.?
gajārisparśanād devi kṣmāpālaṃ caiva badhyate / (148.1) Par.?
koravallyā rasenaiva bhāvitaṃ daradaṃ priye // (148.2) Par.?
jārayedvālukāyantre sthiraṃ bhavati tatkṣaṇāt / (149.1) Par.?
mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam // (149.2) Par.?
ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam / (150.1) Par.?
karṣaikaṃ nāgapatrāṇi rasakalkena lepayet // (150.2) Par.?
jāyate kanakaṃ divyam andhamūṣāpuṭe kṛte / (151.1) Par.?
svāṅgaśītaṃ ca saṃgrāhyaṃ dharmakāmārthasiddhidam // (151.2) Par.?
kṣīrayuktā bahuphalā granthiyuktā ca pārvati / (152.1) Par.?
nāmnā vartulaparṇīti śasyate rasabandhanī // (152.2) Par.?
ekavīrākandarase andhamūṣāgataṃ rasam / (153.1) Par.?
dhamenmūṣānalair baddho bhakṣaṇāya praśasyate // (153.2) Par.?
raktakañcukikandāttu strīstanyena tu peṣayet / (154.1) Par.?
mūṣāyāṃ pūrvayogena kurute rasabandhanam // (154.2) Par.?
vṛścikāpattrikābījaṃ nārīstanyena miśritam / (155.1) Par.?
dhmāpayetpūrvavatsūtaṃ bhakṣaṇārthāya vārttikaḥ // (155.2) Par.?
vajrakandaṃ samānīya rasamadhye vinikṣipet / (156.1) Par.?
gajendrākhyaṃ puṭaṃ kṛtvā saptadhā baddhatāṃ nayet // (156.2) Par.?
tadrasaṃ bhakṣayetprātaḥ ṣaṇmāsādamaro bhavet / (157.1) Par.?
varṣamātraprayogena jīvedācandratārakam // (157.2) Par.?
lāṅgalīkandamādāya karkoṭīkandameva ca / (158.1) Par.?
rasaṃ tanmadhyagaṃ kṛtvā svedayenmūrchayetpunaḥ // (158.2) Par.?
mriyate nātra sandeho dhmātastīvrānalena tu / (159.1) Par.?
śukacañcugataṃ sūtaṃ puṭayed dhmāpayettataḥ // (159.2) Par.?
śatāṃśavedhakartāyaṃ dehasiddhiṃ karoti hi / (160.1) Par.?
ṣaṇmāsasya prayogena vajradeho bhavennaraḥ // (160.2) Par.?
haṃsapadīrasaṃ sūtaṃ śukakandodare kṣipet / (161.1) Par.?
gajendrākhyaṃ puṭaṃ dadyāt mriyate nātra saṃśayaḥ // (161.2) Par.?
haṃsāṅghriśukacañcvośca rasena mardayedrasam / (162.1) Par.?
krauñcapādodare dattvā dhmātaṃ dadyātpuṭatrayam // (162.2) Par.?
mriyate nātra sandeho lakṣavedhī bhavedrasaḥ / (163.1) Par.?
tṛṇajyotis
tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye // (163.2) Par.?
tanmūlagandhābhrair mātuluṅgāmlapeṣitaiḥ / (164.1) Par.?
śulvapatraṃ viliptaṃ tu bhaveddhemapuṭatrayam // (164.2) Par.?
tanmūlarasaṃ saṃlipya rasarājaḥ sureśvari / (165.1) Par.?
mātuluṅgarasaghṛṣṭam abhrakaṃ carati kṣaṇāt // (165.2) Par.?
anyauṣadhīṃ pravakṣyāmi rasabandhakarīṃ priye / (166.1) Par.?
ekameva bhavennālaṃ tasya romaṃ ca veṣṭitam // (166.2) Par.?
tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham / (167.1) Par.?
tatpatrāṇi tu deveśi śukapakṣanibhāni ca // (167.2) Par.?
kandaṃ kūrmapratīkāśaṃ kṣīraṃ sindūrasaṃnibham / (168.1) Par.?
jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati // (168.2) Par.?
tadrasairmardayetsūtaṃ yāvatsaptadināni ca / (169.1) Par.?
tenaiva vedhayetsamyak sarvalohāni kāñcanam // (169.2) Par.?
rasaṃ ca tālakaṃ tulyaṃ mardayed uccaṭārasaiḥ / (170.1) Par.?
ātape mriyate tapto raso divyauṣadhībalāt // (170.2) Par.?
vedhayetsaptalohāni lakṣāṃśena varānane / (171.1) Par.?
candrārkapatraṃ deveśi jāyate hemaśobhanam // (171.2) Par.?
nalinīrasasūtendraṃ raktacitrakasaṃyutam / (172.1) Par.?
patralepapramāṇaṃ tu candrārkaḥ kāñcanaṃ bhavet // (172.2) Par.?
jyotiṣmatī
jyotiṣmatī nāma latā yā ca kāñcanasannibhā / (173.1) Par.?
vallīvitānabahulā hemavarṇaphalā śubhā // (173.2) Par.?
āṣāḍhe pūrvapakṣe tu gṛhītvā bījamuttamam / (174.1) Par.?
tilavatkvāthayitvā tu hastapādairathāpi vā // (174.2) Par.?
tasya tailaṃ samādāya kumbhe tāmramaye kṣipet / (175.1) Par.?
tāpayedbhūgataṃ kumbhaṃ kṛtvā ūrdhvaṃ tuṣāgninā // (175.2) Par.?
ṣaṇmāse ca vyatikrānte tatsarvaṃ kāñcanaṃ bhavet / (176.1) Par.?
śulvaṃ hemamayaṃ syāttu tailaṃ mākṣikamiśritam // (176.2) Par.?
dagdhārohā
dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ bhavet / (177.1) Par.?
sparśavedhe tu sā jñeyā dharmakāmārthasādhinī // (177.2) Par.?
śastracchinnā mahādevi dagdhā vā pāvakena tu / (178.1) Par.?
prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // (178.2) Par.?
śvetaṃ kṛṣṇaṃ tathā pītaṃ tasyāḥ puṣpaṃ prajāyate / (179.1) Par.?
caṇakasyeva patrāṇi suprasūtāni lakṣayet // (179.2) Par.?
sāsti gaṅgāmahātīre gaṅgā tvāśrayate girau / (180.1) Par.?
dakṣiṇe cojjayinyāṃ ca velānte'pi ca dṛśyate // (180.2) Par.?
tasyāḥ kandarasaṃ divyaṃ kṛṣṇanālasamanvitam / (181.1) Par.?
tadrasena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // (181.2) Par.?
snuhīkṣīreṇa śulvasya pattralepaṃ tu kārayet / (182.1) Par.?
taṃ saṃtaptaṃ niṣiñced vā vajryāṃ kanakasaprabham // (182.2) Par.?
rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / (183.1) Par.?
daradaṃ caiva lohāni sahasrāṃśena vedhayet // (183.2) Par.?
snuhīkṣīraṃ samādāya niṣkārdhaṃ hemaṃ dhmāpayet / (184.1) Par.?
guṭikākaraṇenaiva nāgaṃ vidhyati tatkṣaṇāt // (184.2) Par.?
citraka
citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane / (185.1) Par.?
śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // (185.2) Par.?
tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / (186.1) Par.?
dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // (186.2) Par.?
raktacitrakabhallātatailaliptapuṭena tu / (187.1) Par.?
candrārkapatraṃ deveśi jāyate hemaśobhanam // (187.2) Par.?
raktacitrakacūrṇena vaṅgaṃ tāpaistribhistribhiḥ / (188.1) Par.?
sarvadoṣavinirmuktaṃ stambham āyāti tatkṣaṇāt // (188.2) Par.?
nāginīkandasūtendraṃ raktacitrakasaṃyutam / (189.1) Par.?
patralepapramāṇaṃ tu candrārkaḥ kāñcanaṃ bhavet // (189.2) Par.?
tathaiva mriyate kāntirhemābhreṇa ca saṃyutam / (190.1) Par.?
raktacitrakasaṃyuktaṃ dehasiddhikaraṃ param // (190.2) Par.?
kaṭutumbī
kaṭutumbīti vikhyātā devi divyauṣadhī śṛṇu / (191.1) Par.?
tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // (191.2) Par.?
eraṇḍatailavattailaṃ gṛhītvā rasamarditam / (192.1) Par.?
tenaiva tārapatrāṇi tripuṭenaiva kāñcanam // (192.2) Par.?
kṣīrakanda
kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param / (193.1) Par.?
caturvarṇānāṃ madhye tu raktakandaṃ praśasyate // (193.2) Par.?
bhagnametat sravet kṣīraṃ raktavarṇaṃ suśobhanam / (194.1) Par.?
patraiḥ snuhīsamasnigdhaiḥ saptabhir hemasuprabhaiḥ // (194.2) Par.?
bandhanaṃ rasarājasya sarvalokavaśaṃkaram / (195.1) Par.?
toyamadhye vinikṣipya guṭikā sā ca tadbhavet // (195.2) Par.?
śākavṛkṣasya deveśi niṣpīḍya rasam uttamam / (196.1) Par.?
raktacandanasaṃyuktaṃ sarvalohāni jārayet // (196.2) Par.?
gandhapāṣāṇagandhena ātape viniyojayet / (197.1) Par.?
milanti sarvalohāni dravate salilaṃ yathā // (197.2) Par.?
gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / (198.1) Par.?
rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // (198.2) Par.?
śākavṛkṣasya niryāsaṃ yatnena parigālayet / (199.1) Par.?
śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // (199.2) Par.?
saṃlipya tāmrapatrāṇi puṭe kṣiptvā vipācayet / (200.1) Par.?
uddhṛtya kāñcanaṃ divyaṃ sarvalakṣaṇasaṃyutam // (200.2) Par.?
phalāni śākavṛkṣasya pakvāni caiva saṃgrahet / (201.1) Par.?
tadrasena sūtaṃ mardyaṃ saptarātraṃ tu bhāvayet // (201.2) Par.?
tadrasena samāyuktaṃ mañjiṣṭhāraktacandanam / (202.1) Par.?
lepayettārapatrāṇi dhmātaṃ bhavati kāñcanam // (202.2) Par.?
devadālī
devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam / (203.1) Par.?
sā śvetā vyādhiśamane kṛṣṇā pītā rasāyane // (203.2) Par.?
devadālīphalaṃ viṣṇukrāntāṃ ca sūtakam / (204.1) Par.?
mūrchayed vedhayet kṣipraṃ śulvaṃ hemaṃ karoti ca // (204.2) Par.?
tin:: stambhana
devadālīphalacūrṇam īśvarīrasa eva ca / (205.1) Par.?
devadālīrasairbhāvyaṃ vaṅgaṃ stambhayate kṣaṇāt // (205.2) Par.?
devadālīrasaṃ nītvā viṣṇukrāntāsamanvitam / (206.1) Par.?
vadhyate pāradaṃ caiva tāraṃ hemaṃ karoti ca // (206.2) Par.?
devadālīrasaṃ nītvā gandhapāṣāṇameva ca / (207.1) Par.?
drāvayetsarvalohāni pāradaṃ caiva bandhayet // (207.2) Par.?
aparājitā
athāparājitākalpaḥ / (208.1) Par.?
aparājitā ca loke'smin khyātā ca girikarṇikā / (208.2) Par.?
nāmabhistu samākhyātā nāradena mahātmanā // (208.3) Par.?
puṣye samuddhṛtā yatnād vijayāṃ ca śubhāvahām / (209.1) Par.?
hastenoddhṛtya saṃgṛhya rakṣecca susamāhitaḥ // (209.2) Par.?
śuṣkakoṇe śucisthāne nityameva nidhāpayet // (217) Par.?
atha brahmadaṇḍīkalpaḥ / (230.1) Par.?
brahmadaṇḍīti vikhyātā adhaḥpuṣpīti nāmataḥ / (230.2) Par.?
tasyā bhedadvayaṃ proktaṃ śvetā kṛṣṇā tathaiva ca // (230.3) Par.?
brahmadaṇḍīyamūlaṃ tu kṛṣṇasūtreṇa veṣṭitam // (239) Par.?
karṇe bandhaṃ manuṣyasya tṛtīyajvaranāśanam // (240) Par.?
athāśvagandhākalpaḥ / (242.1) Par.?
trailokyarakṣaṇo doṣaḥ sarvasiddhikaro mataḥ // (242.2) Par.?
palāni saptāśvagandhāyās tālī ṣaṣṭhapalāni ca // (243) Par.?
guḍasyāṣṭapalaṃ dattvā modakaṃ kārayedbudhaḥ / (244.1) Par.?
bhuñjīta ṣaṣṭikopetaṃ kṣīraṃ mudgarasaṃ tathā // (244.2) Par.?
mukhaṃ trisaptāhenaiva śatapatranibhaprabham / (245.1) Par.?
cūrṇaṃ caivāśvagandhāyā dhātrīrasasamanvitam // (245.2) Par.?
yaṣṭīmadhusamāyuktaṃ madhunā lehayet sadā / (246.1) Par.?
māsaṣaṭkaprayogena valīpalitavarjitaḥ // (246.2) Par.?
yojanānāṃ śataṃ gacchet śramastasya na jāyate / (247.1) Par.?
aśvagandhāpalaṃ cūrṇaṃ balācūrṇaṃ ca tatsamam // (247.2) Par.?
śatāvaryāḥ samaṃ cūrṇaṃ tadrasena tu bhāvitam / (248.1) Par.?
māsamātraprayogena madhunā saha lehayet // (248.2) Par.?
navanāgabalaṃ dhatte valīpalitavarjitaḥ / (249.1) Par.?
aśvagandhāstilā māṣā madhunā saha saṃyutāḥ // (249.2) Par.?
sārdhamāsaprayogena kuñjaraiḥ saha yudhyate / (250.1) Par.?
navanāgabalī vīro vegena garuḍopamaḥ // (250.2) Par.?
atha muṣalīkalpaḥ / (251.1) Par.?
muṣalītalavīryeyaṃ mahāvyādhivināśinī / (251.2) Par.?
guṇaṃ tasyāḥ pravakṣyāmi ye na jānanti sādhakāḥ // (251.3) Par.?
suvarṇapuṣpī gaurī ca musalī puṅgapattrikā / (252.1) Par.?
nāśayanī kṣīravahā nāmabhiḥ sā śubhā matā // (252.2) Par.?
puṣyanakṣatrayoge ca sūkṣmacūrṇaṃ tu kārayet / (253.1) Par.?
madhunā sahayogena jīryati kṣīrabhuk tataḥ // (253.2) Par.?
ekamāsaprayogena valīpalitavarjitaḥ / (254.1) Par.?
athavājyaprayogena bhṛśaṃ kuṣṭhaṃ vināśayet // (254.2) Par.?
uṣṇodakena saṃyuktā ajīrṇādivināśinī / (255.1) Par.?
visūcikāṃ virekaṃ ca naśyati nātra saṃśayaḥ // (255.2) Par.?
godhūmacūrṇabhāgau dvau musalībhāgameva ca / (256.1) Par.?
ghṛtapūrṇaṃ tu tatkṛtvā madhubhāṇḍe niveśayet / (256.2) Par.?
bhakṣayet trirātraṃ tu sarvavyādhivināśinīm // (256.3) Par.?
atha śṛṅkhalākalpaḥ / (257.1) Par.?
aśvatthaṃ badarī bhiṇḍī mākṣikaṃ kukkuṭāsthi ca / (257.2) Par.?
meṣaśṛṅgasya yogena vajraṃ tu mriyate kṣaṇāt // (257.3) Par.?
niśācararasair bhāvyaṃ saptavāraṃ tu tālakam / (258.1) Par.?
vaṅgaṃ ca ghātayet tena tārapatraṃ ca lepayet // (258.2) Par.?
tadvaṅgena hataṃ tāraṃ tāmre vai lepayettadā / (259.1) Par.?
tattāre sūtakaṃ sarvaṃ bandhanaṃ jāyate tadā // (259.2) Par.?
catuḥṣaṣṭiprayogena śulvavedhaṃ pradāpayet / (260.1) Par.?
tacchulvaṃ jāyate tāraṃ dharmakāmārthasādhanam // (260.2) Par.?
atha jyotiṣmatīkalpaḥ / (261.1) Par.?
bhairava uvāca / (261.2) Par.?
asaṅgam adbhutaṃ prājñalokavismayakārakam / (261.3) Par.?
jyotiṣmatīti vikhyātaṃ rasāyanaṃ mahattamam // (261.4) Par.?
bījāni tasyāḥ saṃgṛhya ātape śoṣayettataḥ / (266.1) Par.?
cūrṇaṃ kṛtvā tato bījaṃ tailaṃ tasmāt samuddharet // (266.2) Par.?
tailārddhaṃ nikṣipetsarpirmadhu pādena saṃyutam / (267.1) Par.?
takrasārasamaṃ kṣīraṃ gomūtraṃ dviguṇaṃ bhavet // (267.2) Par.?
pacenmadhyāgninā caiva tailaśeṣaṃ tu kārayet / (268.1) Par.?
jātiphalāni karpūraṃ elā kakkolakaṃ tathā // (268.2) Par.?
etāni samabhāgāni karṣam ekaṃ tu cūrṇayet / (269.1) Par.?
prakṣipya tailamadhye tu ekaṃ kṛtvā sureśvari // (269.2) Par.?
snigdhabhāṇḍe tu saṃsthāpya dhānyarāśau nidhāpayet / (270.1) Par.?
palāni triṃśatṣaṣṭirvā tvaśītirnavatistathā // (270.2) Par.?
śataṃ vāpyadhikaṃ vāpi triṃśannyūnaṃ na kārayet / (271.1) Par.?
ekaviṃśadinād ūrdhvaṃ deśe nirvātasaṃsthite // (271.2) Par.?
sumuhūrte śuddhakāye pibet sūryodaye palam // (272) Par.?
gate'hni svapitaścaiva kṣīraṣaṣṭikabhojanam // (273) Par.?
tṛṣitaṃ pāyayet kṣīraṃ pāyasaṃ caiva dāpayet / (274.1) Par.?
bhavetsūryasamaṃ tejaḥ sa bhavettu sadāśivaḥ // (274.2) Par.?
dūrasthaḥ śṛṇute vākyaṃ viṣaṃ jīryati nityaśaḥ / (275.1) Par.?
hanti cāṣṭādaśān kuṣṭhān sarvān rogāṃśca nāśayet // (275.2) Par.?
caturthasyaiva māsasya śṛṇu tasyāpi yatphalam // (280) Par.?
tasya mūtrapurīṣeṇa śulvapatrāṇi lepayet // (281) Par.?
nirdahet puṭapākena nirbījaṃ kāñcanaṃ bhavet / (282.1) Par.?
pañcamāsaprayogena śṛṇu devi yathārthataḥ // (282.2) Par.?
brahmatvaṃ jāyate tasya śarīraṃ nūtanaṃ bhavet / (283.1) Par.?
ṣaṇmāsena tu nirdehasiddhir bhavati nānyathā // (283.2) Par.?
jīvedbrahmāyuṣaṃ yāvannātra kāryā vicāraṇā / (285.1) Par.?
sevate saptamāsaṃ tu yo devi suvinītavān // (285.2) Par.?
jitendriyo jitakrodho jīved yāvanmaheśvaraḥ // (286) Par.?
tvatprītyarthaṃ mahādevi mokṣamārgaḥ pradarśitaḥ / (288.1) Par.?
rasāyanaṃ paraṃ guhyaṃ gopanīyaṃ prayatnataḥ // (288.2) Par.?
naiva karma prakurvīta ālasyopahato naraḥ // (289) Par.?
sarvāsām auṣadhīnāṃ tu rasāyanamanuttamam // (296) Par.?
asyāḥ kalpaprabhāvena tannāsti yatra jāyate / (297.1) Par.?
asmātparataraṃ kiṃcinnāsti cānyad rasāyanam // (297.2) Par.?
durlabhaṃ triṣu lokeṣu satyaṃ satyaṃ na saṃśayaḥ / (298.1) Par.?
sārātsārataraṃ proktaṃ tava snehātprakāśitam // (298.2) Par.?
atha śvetārkakalpaḥ / (302.1) Par.?
śṛṇu pārvati yatnena suguptaṃ paramauṣadham / (302.2) Par.?
sarvāsām auṣadhīnāṃ ca śvetārkaṃ cottamauṣadham // (302.3) Par.?
vidhānaṃ tasya vakṣyāmi kathyamānaṃ śṛṇuṣva tat / (303.1) Par.?
vadāmyahaṃ tava snehāt lokānāṃ hitakāmyayā // (303.2) Par.?
tasya kṣīrarasaṃ grāhyaṃ sūtaṃ tenaiva mardayet / (315.1) Par.?
ekaviṃśaddinānyeva sevayettadvicakṣaṇaḥ // (315.2) Par.?
valīpalitanirmukto jarāvyādhivivarjitaḥ / (316.1) Par.?
navanāgabalaṃ dhatte sarvajño vijayī bhavet // (316.2) Par.?
pañcāṅgaṃ tasya saṃgṛhya chāyāśuṣkaṃ tu kārayet / (319.1) Par.?
sūkṣmacūrṇaṃ tataḥ kṛtvā ghṛtena madhunā saha // (319.2) Par.?
sarvarogavinirmukto jāyate nātra saṃśayaḥ / (320.1) Par.?
navanāgabalaṃ dhatte kāntyā sūrya ivāparaḥ // (320.2) Par.?