Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, for the birth of sons, medhājanana, sīmantonnayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sīmantonnayana
atha sīmantakaraṇaṃ prathamagarbhe // (1) Par.?
caturthe māsi ṣaṣṭhe 'ṣṭame vā // (2) Par.?
prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati // (3) Par.?
paścāt patir avasthāya yugmantam audumbaraṃ śalāṭugrathnam ābadhnāty ayam ūrjāvato vṛkṣa iti // (4) Par.?
atha sīmantam ūrdhvam unnayati bhūr iti darbhapiñjūlībhir eva prathamaṃ bhuvar iti dvitīyaṃ svar iti tṛtīyam // (5) Par.?
atha vīratareṇa yenāditer ity etayarcā // (6) Par.?
atha pūrṇacāttreṇa rākām aham ityetayarcā // (7) Par.?
triḥśvetayā ca śalalyā yās te rāke sumataya iti // (8) Par.?
kṛsaraḥ sthālīpāka uttaraghṛtas tam avekṣayet // (9) Par.?
kiṃ paśyasītyuktvā prajām iti vācayet // (10) Par.?
taṃ sā svayaṃ bhuñjīta // (11) Par.?
vīrasūr jīvasūr jīvapatnīti brāhmaṇyo maṅgalyābhir vāgbhir upāsīran // (12) Par.?
soṣyantīhoma
atha soṣyantīhomaḥ // (13) Par.?
pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca // (14) Par.?
pumān ayaṃ janiṣyate 'sau nāmeti nāmadheyaṃ gṛhṇāti // (15) Par.?
yat tad guhyam eva bhavati // (16) Par.?
yadāsmai kumāraṃ jātam ācakṣīrann atha brūyāt kāṅkṣata nābhikṛntanena stanapratidhānena ceti // (17) Par.?
vrīhiyavau peṣayet tayaivāvṛtā yayā śuṅgām // (18) Par.?
dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya kumārasya jihvāyāṃ nimārṣṭīyam ājñeti // (19) Par.?
tathaiva medhājananaṃ sarpiḥ prāśayet // (20) Par.?
jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca // (21) Par.?
kṛntata nābhim iti brūyāt stanaṃ ca pratidhatteti // (22) Par.?
ata ūrdhvam asamālambhanam ā daśarātrāt // (23) Par.?
Duration=0.046864032745361 secs.