Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): nāmakaraṇa, nāmakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13499
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate // (1) Par.?
atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam // (2) Par.?
anupṛṣṭhaṃ parikramyottarato 'vatiṣṭhate // (3) Par.?
atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti // (4) Par.?
udañcaṃ mātre pradāya yathārtham // (5) Par.?
atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam // (6) Par.?
yad adaś candramasīti sakṛd yajuṣā dvis tūṣṇīm utsṛjya yathārtham // (7) Par.?
nāmakaraṇa
jananād daśarātre vyuṣṭe śatarātre saṃvatsare vā nāmadheyakaraṇam // (8) Par.?
atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati // (9) Par.?
atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam // (10) Par.?
anupṛṣṭham parikramyottarata upaviśaty udagagreṣv eva darbheṣu // (11) Par.?
atha juhoti prajāpataye tithaye nakṣatrāya devatāyā iti // (12) Par.?
tasya mukhyān prāṇān saṃmṛśan ko 'si katamo 'sīty etaṃ mantraṃ japati // (13) Par.?
āhaspatyaṃ māsaṃ praviśāsāv ity ante ca mantrasya ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭhānāntaṃ kṛtaṃ nāma dadhyāt // (14) Par.?
etad ataddhitam // (15) Par.?
ayug dāntaṃ strīṇām // (16) Par.?
mātre caiva prathamaṃ nāmadheyam ākhyāya yathārtham // (17) Par.?
gaur dakṣiṇā // (18) Par.?
kumārasya māsi māsi saṃvatsare sāṃvatsarikeṣu vā parvasvagnīndrau dyāvāpṛthivī viśvān devāṃś ca yajeta // (19) Par.?
daivatam iṣṭvā tithiṃ nakṣatraṃ ca yajeta // (20) Par.?
viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti // (21) Par.?
paśūnāṃ tvā hiṅkāreṇābhijighrāmīty abhijighrya yathārtham // (22) Par.?
evam evāvareṣām // (23) Par.?
yathājyeṣṭhaṃ yathopalambhaṃ vā // (24) Par.?
striyās tūṣṇīṃ mūrdhany abhijighraṇaṃ mūrdhanyabhijighraṇam // (25) Par.?
Duration=0.061239004135132 secs.