Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13502
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upanayana
garbhāṣṭameṣu brāhmaṇam upanayet // (1) Par.?
garbhaikādaśeṣu kṣatriyaṃ // (2) Par.?
garbhadvādaśeṣu vaiśyam // (3) Par.?
ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya // (4) Par.?
ata ūrdhvaṃ patitasāvitrīkā bhavanti // (5) Par.?
nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ // (6) Par.?
yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti // (7) Par.?
kṣaumaśāṇakārpāsaurṇāny eṣāṃ vasanāni // (8) Par.?
aiṇeyarauravājāny ajināni // (9) Par.?
muñjakāśatāmbalyo raśanāḥ // (10) Par.?
pārṇabailvāśvatthā daṇḍāḥ // (11) Par.?
kṣaumaṃ śāṇaṃ vā vasanaṃ brāhmaṇasya kārpāsaṃ kṣatriyasyāvikaṃ vaiśyasya // (12) Par.?
etenaivetarāṇi dravyāṇi vyākhyātāni // (13) Par.?
alābhe vā sarvāṇi sarveṣām // (14) Par.?
purastācchālāyā upalipte 'gnir upasamāhito bhavati // (15) Par.?
agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate // (16) Par.?
antareṇāgnyācāryau māṇavako 'ñjalikṛto 'bhimukha ācāryam udagagreṣu darbheṣu // (17) Par.?
tasya dakṣiṇato 'vasthāya mantravān brāhmaṇo 'pām añjaliṃ pūrayati // (18) Par.?
upariṣṭāccācāryasya // (19) Par.?
prekṣamāṇo japaty āgantrā sam aganmahīti // (20) Par.?
brahmacaryam āgām iti vācayati // (21) Par.?
ko nāmāsīti nāmadheyaṃ pṛcchati tasyācāryaḥ // (22) Par.?
abhivādanīyaṃ nāmadheyaṃ kalpayitvā // (23) Par.?
devatāśrayaṃ vā nakṣatrāśrayaṃ vā // (24) Par.?
gotrāśrayam apy eke // (25) Par.?
utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti // (26) Par.?
athainaṃ pradakṣiṇam āvartayati sūryasyāvṛtam anvāvartasvāsāv iti // (27) Par.?
dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitāṃ nābhim abhimṛśet prāṇānāṃ granthir asīti // (28) Par.?
utsṛpya nābhideśam ahura iti // (29) Par.?
utsṛpya hṛdayadeśaṃ kṛśana iti // (30) Par.?
dakṣiṇena pāṇinā dakṣiṇam aṃsam anvālabhya prajāpataye tvā paridadāmy asāv iti // (31) Par.?
savyena savyaṃ devāya tvā savitre paridadāmy asāv iti // (32) Par.?
athainaṃ saṃpreṣyati brahmacāry asy asāv iti // (33) Par.?
samidham ādhehy apo 'śāna karma kuru mā divā svāpsīr iti // (34) Par.?
udaṅṅ agner utsṛpya prāṅ ācārya upaviśaty udagagreṣu darbheṣu // (35) Par.?
pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu // (36) Par.?
athainaṃ triḥ pradakṣiṇaṃ muñjamekhalāṃ pariharan vācayatīyaṃ duruktāt paribādhamānety ṛtasya goptrīti ca // (37) Par.?
athopasīdaty adhīhi bhoḥ sāvitrīṃ me bhavān anubravītv iti // (38) Par.?
tasmā anvāha paccho 'rdharcaśa ṛkśa iti // (39) Par.?
mahāvyāhṛtīś ca vihṛtā oṃkārāntāḥ // (40) Par.?
vārkṣaṃ cāsmai daṇḍaṃ prayacchan vācayati suśravaḥ suśravasaṃ mā kurv iti // (41) Par.?
atha bhaikṣaṃ carati // (42) Par.?
mātaram evāgre dve cānye suhṛdau yāvatyo vā saṃnihitāḥ syuḥ // (43) Par.?
ācāryāya bhaikṣaṃ nivedayate // (44) Par.?
tiṣṭhaty ahaḥśeṣaṃ vāgyataḥ // (45) Par.?
astamite samidham ādadhāty agnaye samidham ahārṣam iti // (46) Par.?
trirātram akṣārālavaṇāśī bhavati // (47) Par.?
tasyānte sāvitraś caruḥ // (48) Par.?
yathārtham // (49) Par.?
gaur dakṣiṇā // (50) Par.?
Duration=0.096106052398682 secs.