Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): studying the mahānāmnīs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13507
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvādaśa mahānāmnikāḥ saṃvatsarāḥ // (1) Par.?
nava ṣaṭ trayaḥ // (2) Par.?
iti vikalpaḥ // (3) Par.?
saṃvatsaram apy eke // (4) Par.?
vrataṃ tu bhūyaḥ // (5) Par.?
pūrvaiś cecchrutā mahānāmnyaḥ // (6) Par.?
athāpi raurukibrāhmaṇaṃ bhavati // (7) Par.?
kumārān ha sma vai mātaraḥ pāyayamānā āhuḥ // (8) Par.?
śakvarīṇāṃ putrakā vrataṃ pārayiṣṇavo bhavateti // (9) Par.?
tāsv anusavanam udakopasparśanam // (10) Par.?
nānupaspṛśya bhojanaṃ prātaḥ // (11) Par.?
sāyam upaspṛśyābhojanam ā samidādhānāt // (12) Par.?
kṛṣṇavastraḥ // (13) Par.?
kṛṣṇabhakṣaḥ // (14) Par.?
ācāryādhīnaḥ // (15) Par.?
apanthadāyī // (16) Par.?
tapasvī // (17) Par.?
tiṣṭhed divā // (18) Par.?
āsīta naktam // (19) Par.?
varṣati ca nopasarpecchannam // (20) Par.?
varṣantaṃ brūyād āpaḥ śakvarya iti // (21) Par.?
vidyotamānaṃ brūyād evaṃrūpāḥ khalu śakvaryo bhavantīti // (22) Par.?
stanayantaṃ brūyān mahyā mahān ghoṣa iti // (23) Par.?
na sravantīm atikrāmed anupaspṛśan // (24) Par.?
na nāvam ārohet // (25) Par.?
prāṇasaṃśaye tūpaspṛśyārohet // (26) Par.?
tathā pratyavaruhya // (27) Par.?
udakasādhavo hi mahānāmnya iti // (28) Par.?
evaṃ khalu carataḥ kāmavarṣī parjanyo bhavati // (29) Par.?
aniyamo vā kṛṣṇasthānāsanapanthabhakṣeṣu // (30) Par.?
tṛtīye carite stotrīyām anugāpayet // (31) Par.?
evam itare stotrīye // (32) Par.?
sarvā vānte sarvasya // (33) Par.?
upoṣitāya saṃmīlitāyānugāpayet // (34) Par.?
kaṃsam apāṃ pūrayitvā sarvauṣadhīḥ kṛtvā hastāv avadhāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet // (35) Par.?
pariṇahanānte vānugāpayet // (36) Par.?
pariṇaddho vāgyato na bhuñjīta trirātram ahorātrau vā // (37) Par.?
api vāraṇye tiṣṭhed āstamayāt // (38) Par.?
śvo bhūte 'raṇye 'gnim upasamādhāya vyāhṛtibhir hutvāthainam avekṣayet // (39) Par.?
agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadhīti // (40) Par.?
svar abhivyakhyaṃ jyotir abhivyakhyam iti // (41) Par.?
evaṃ triḥ sarvāṇi // (42) Par.?
śāntiṃ kṛtvā gurum abhivādayate // (43) Par.?
so 'sya vāgvisargaḥ // (44) Par.?
anaḍvān kaṃso vāso vara iti dakṣiṇāḥ // (45) Par.?
prathame vikalpaḥ // (46) Par.?
ācchādayed gurum ity eke // (47) Par.?
aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā // (48) Par.?
anupravacanīyeṣv evam // (49) Par.?
sarvatrācāriṣaṃ tad aśakaṃ tenārātsam upāgām iti mantraviśeṣaḥ // (50) Par.?
āgneye 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇāḥ // (51) Par.?
pratyetyācāryaṃ sapariṣatkaṃ bhojayet // (52) Par.?
sabrahmacāriṇaś copasametān // (53) Par.?
jyeṣṭhasāmno mahānāmnikenaivānugāpanakalpo vyākhyātaḥ // (54) Par.?
tatraitāni nityavratāni bhavanti // (55) Par.?
na śūdrām upeyāt // (56) Par.?
na pakṣimāṃsaṃ bhuñjīta // (57) Par.?
ekadhānyam ekadeśam ekavastraṃ ca varjayet // (58) Par.?
uddhṛtābhir adbhir upaspṛśet // (59) Par.?
ādeśanāt prabhṛti na mṛṇmaye 'śnīyāt // (60) Par.?
na pibet // (61) Par.?
śravaṇād ity eke // (62) Par.?
Duration=0.12939620018005 secs.