Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anvaṣṭakya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anvaṣṭakya
śvas tato 'nvaṣṭakyam // (1) Par.?
aparaśvo vā // (2) Par.?
dakṣiṇapūrve 'ṣṭamadeśe parivārayanti // (3) Par.?
tathāyatam // (4) Par.?
tathāmukhaiḥ kṛtyam // (5) Par.?
caturavarārdhyān prakramān // (6) Par.?
paścād upasaṃcāraḥ // (7) Par.?
uttarārdhe parivṛtasya lakṣaṇaṃ kṛtvāgniṃ praṇayanti // (8) Par.?
paścād agner ulūkhalaṃ dṛṃhayitvā sakṛtsaṃgṛhītaṃ vrīhimuṣṭim avahanti savyottarābhyāṃ pāṇibhyām // (9) Par.?
yadā vituṣāḥ syuḥ // (10) Par.?
sakṛd eva suphalīkṛtān kurvīta // (11) Par.?
athāmuṣmāc ca sakthno māṃsapeśīm avakṛtya navāyāṃ sūnāyām aṇuśaś chedayet // (12) Par.?
yathā māṃsābhighārāḥ piṇḍā bhaviṣyantīti // (13) Par.?
tasminn evāgnau śrapayaty odanacaruṃ ca māṃsacaruṃ ca pṛthaṅ mekṣaṇābhyāṃ prasavyam udāyuvan // (14) Par.?
śṛtāv abhighārya dakṣiṇodvāsya na pratyabhighārayet // (15) Par.?
dakṣiṇārdhe parivṛtasya tisraḥ karṣūḥ khanayet pūrvopakramāḥ // (16) Par.?
prādeśāyāmāś caturaṅgulapṛthvīs tathāvakhātāḥ // (17) Par.?
pūrvasyāḥ karṣvāḥ purastāl lakṣaṇaṃ kṛtvāgniṃ praṇayanti // (18) Par.?
apareṇa karṣūḥ paryāhṛtya lakṣaṇe nidadhyāt // (19) Par.?
sakṛdācchinnaṃ darbhamuṣṭiṃ stṛṇoti // (20) Par.?
karṣūś ca // (21) Par.?
pūrvopakramāḥ // (22) Par.?
paścāt karṣūṇāṃ svastaram āstārayet // (23) Par.?
dakṣiṇāgraiḥ kuśaiḥ // (24) Par.?
dakṣiṇāpravaṇam // (25) Par.?
bṛsīṃ copadadhyāt // (26) Par.?
tatrāsmā āharanty ekaikaśaḥ savyaṃ bāhum anu // (27) Par.?
carusthālyau mekṣaṇe kaṃsaṃ darvīm udakam iti // (28) Par.?
patnī barhiṣi śilāṃ nidhāya sthagaraṃ pinaṣṭi // (29) Par.?
tasyāṃ caivāñjanaṃ nighṛṣya tisro darbhapiñjūlīr añjati savyantarāḥ // (30) Par.?
tailaṃ copakalpayet // (31) Par.?
kṣaumadaśāṃ ca // (32) Par.?
śucau deśe brāhmaṇān anindyān ayugmān udaṅmukhān upaveśya // (33) Par.?
darbhān pradāya // (34) Par.?
udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti // (35) Par.?
apa upaspṛśyaivam evetarayoḥ // (36) Par.?
tathā gandhān // (37) Par.?
agnau kariṣyāmīty āmantraṇaṃ hoṣyataḥ // (38) Par.?
kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām // (39) Par.?
Duration=0.088863134384155 secs.