Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 980
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nāradād yāś ca munayo yamaṃ dharmabhṛtāṃ varam / (1.1) Par.?
praṇamya sukham āsīnaṃ vṛddhaṃ jñānavidāṃ varam // (1.2) Par.?
papracchur vaidikaṃ karma sarvalokopakārakam / (2.1) Par.?
sarvapāpakṣayakaraṃ śravaṇājñānamahat // (2.2) Par.?
maharṣe sampravakṣyāmi yamo na tvātrilocanam / (3.1) Par.?
saṃgṛhya dharmaśāstrāṇi sarvalokopakārakam // (3.2) Par.?
suptotthāya uṣaḥ prātaḥ ācamyāthaharaṃ smaret / (4.1) Par.?
utthāyanair ṛte dese malamūtre visarjayet // (4.2) Par.?
grāmāhur ataraṅgatvā tṛṇair ācchādya medinīm / (5.1) Par.?
śiraḥ prāvṛtya vastreṇa pidhāyāsyaṃ kareṇa ca // (5.2) Par.?
uttarādimukhaḥ kuryāt saṃdhyayor malamūtrakam / (6.1) Par.?
divottarāmukhaḥ kuryād rātrau yāmyahariṅmukhaḥ // (6.2) Par.?
pratyaṅmukhas tu pūrvāhṇe parāhṇe haridiṇmukhaḥ / (7.1) Par.?
na kedāre na setau ca nāśucau na ca bhūruhe // (7.2) Par.?
gaṇḍūṣayen mūtrayed vā nadīdevālayāntike / (8.1) Par.?
dantaśuddhiṃ ca yaḥ kuryāt pacyate narakādinā // (8.2) Par.?
gṛhītaśiśnaś cotthāya maunīvastrāvakuṇṭhitaḥ / (9.1) Par.?
pūrvam uddhṛtatoyena śaucaṃ kuryāt tathā mṛdā // (9.2) Par.?
na mārgasthānavalmīkānoṣarasthākhusaṃcitāt / (10.1) Par.?
nānyaśiṣṭāṃ ca nārdrāṃ ca śaucārthaṃ mṛdam āharet // (10.2) Par.?
gudeṣṭābhir dvādaśabhiḥ mṛdbhiḥ ṣoḍaśabhiś ca vā / (11.1) Par.?
caturviṃśatibhiś cāpi dvātriṃśadbhir athāpi vā // (11.2) Par.?
nyūnādhikān akartavyā asaṃkhyāś ca vṛthā bhavet / (12.1) Par.?
yāvad gandhakṣayo vāpi śaucaṃ kuryād viśuddhaye // (12.2) Par.?
ādyantaśodhanaṃ kuryāt śaucasthalamaharniśam / (13.1) Par.?
nocet pitṝn bhakṣayati svayaṃ cāśucitāṃ vrajet // (13.2) Par.?
liṅgeti saḥ kare vāme daśāsapta ca dakṣiṇe / (14.1) Par.?
pādayoḥ sapta vā tisro mṛdāmalakamātrayā // (14.2) Par.?
aivaṃ malavisarge tu mūtraśauce tu kathyate / (15.1) Par.?
ekāliṅge kare tisraḥ dve vā pañca ca hastayoḥ // (15.2) Par.?
savyahastaṃ bahir jānau apaśyaiva tad antarā / (16.1) Par.?
evaṃ śocaṃ dvijaḥ kṛtvā ājānukṣālayet pade // (16.2) Par.?
śaucamitthaṃ gṛhasthasya varṇī tu dviguṇaṃ caret / (17.1) Par.?
triguṇaṃ tu vanasthasya yatīnāṃ tu caturguṇam // (17.2) Par.?
strīśūdrāṇāṃ yathā śocaṃ sarveṣāṃ ca manaḥ śuciḥ / (18.1) Par.?
kṛtvā dvādaśagaṇḍūṣaṃ malasūtre tu ṣaḍ bhavet // (18.2) Par.?
praveśayet karaṃ savyaṃ jale cāmaṇi bandhanam / (19.1) Par.?
tata ādāyahastena prāṅmukhaḥ salilaṃ pibet // (19.2) Par.?
samantrakam aśabdaṃ ca hṛdayasthe jale punaḥ / (20.1) Par.?
aṅguṣṭhānābhikābhyaṃ ca dvādaśāṅgāni saṃspṛśet // (20.2) Par.?
madhye madhye jalaṃ spṛśya tattad evaṃ su cintayet / (21.1) Par.?
parimṛśya dvir āsyaṃ tu sakṛd oṣṭhau parispṛśet // (21.2) Par.?
vedatrayaṃ samuccāryam āṣamātrajalaṃ pibet / (22.1) Par.?
tvaṃ nyūnam adhikaṃ pītaṃ sureti kavayo viduḥ // (22.2) Par.?
vyāhṛtībhiś caturvāraṃ triḥ pibet praṇavena vā / (23.1) Par.?
sāvitryā va pibed ambū triḥ pibed vāpy āmantrakam // (23.2) Par.?
gokarṇavat karaṃ kṛtvā gṛhṇīyād devatīrthataḥ / (24.1) Par.?
pibe ca brahmatīrthe na divā vīkṣya jalaṃ pibet // (24.2) Par.?
pibed vipro jale hyasthe karmasthe bāhujaḥ punaḥ / (25.1) Par.?
vaiśyāśūdrās tathā nārya āsyasthe ca punāti ca // (25.2) Par.?
pavitraṃ dhārayan vipraḥ śuddhācamanam ācaret / (26.1) Par.?
vaidhekarmaṇi matyājyaṃ pavitraṃ tv anyathātmajet // (26.2) Par.?
brahmagandhiṃ karmakāle bhuktikāle ca vartulam / (27.1) Par.?
catubhir darbhapiñjūlair brāhmaṇasya pavitrakam // (27.2) Par.?
ekaikaṃ nyūnam uddiṣṭaṃ varṇe varṇe yathā kramam / (28.1) Par.?
dantaśuddhiṃ tataḥ kuryād dantakāṣṭhaiḥ śubhaiḥ samaiḥ // (28.2) Par.?
kṣīravṛkṣodbhavaiḥ kuryād yad vā kaṇṭakavṛkṣakaiḥ / (29.1) Par.?
kāghāsaiḥ kramukaiḥ kāśaiḥ kharguraś ca niṣiddhajaiḥ // (29.2) Par.?
na kurddantasi śuddhyaṃ ca kṛtvā sadyo tyajo bhavet / (30.1) Par.?
prādakṣiṇyā krameṇaiva mandayantrena kārayet // (30.2) Par.?
pratīpad bhūtaṣaṣṭhīṣu navabhyām athaparvasu / (31.1) Par.?
śrāddhāhe dantaśuddhiś ced dahaty āsaptamakulam // (31.2) Par.?
saptamyāmasitārkeṣu śravaṇe janmabhedathā / (32.1) Par.?
na kuryād dantaśudhyaṃ tau gaṇḍūṣānddādaśācaret // (32.2) Par.?
aindre sampadam āpnoti aiśānyāṃ sarvasiddhayaḥ / (33.1) Par.?
itaratra mahān doṣaḥ putrastrīpaśunāśanaḥ // (33.2) Par.?
evaṃ dantānūśucī kṛtvā punar ācamya buddhimān / (34.1) Par.?
saṃkalpya vidhipūrvaṃ tu tataḥ snātum upakramet // (34.2) Par.?
Duration=0.22292709350586 secs.