Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1032
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
namaḥ paramadevāya traiguṇyāvijitātmane / (1.1) Par.?
sarvato yogarūpāya saṃsārābhāvahetave // (1.2) Par.?
sthitisaṃrodhasargāṇāṃ hetave 'ntaḥprasāriṇe / (2.1) Par.?
ṣaḍviṃśāya pradhānāya mahādevāya dhīmate // (2.2) Par.?
prajāpatermahākṣetre gaṅgākālindīsaṃgame / (3.1) Par.?
prayāge parame puṇye brahmaṇo lokavartmani // (3.2) Par.?
munayaḥ saṃśitātmānastapasā kṣīṇakalmaṣāḥ / (4.1) Par.?
tīrthasaṃplavanārthāya paurṇamāsyāṃ kṛtāhnikāḥ // (4.2) Par.?
paurāṇikamapaśyanta sūtaṃ satyaparāyaṇam / (5.1) Par.?
snātvā tasminmahātīrthe praṇāmārthamupāgatam // (5.2) Par.?
dṛṣṭvā te sūtam āyāntam ṛṣayo hṛṣṭamānasāḥ / (6.1) Par.?
āśāsyāsanasaṃveśaṃ tadyogyaṃ samakalpayan // (6.2) Par.?
sa praṇamya ca tānsarvānsūtastān munipuṃgavān / (7.1) Par.?
pradattamāsanaṃ bheje sarvadharmasamanvitaḥ // (7.2) Par.?
tamāsīnamapṛcchanta munayastapasaidhitāḥ / (8.1) Par.?
brahmasattre purā sādho naimiṣāraṇyavāsinām // (8.2) Par.?
kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā / (9.1) Par.?
tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ // (9.2) Par.?
sarvāgamaparārthajñaḥ satyadharmaparāyaṇaḥ / (10.1) Par.?
dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi // (10.2) Par.?
bhāratākhyānasadṛśaṃ purāṇādyadviśiṣyate / (11.1) Par.?
tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ // (11.2) Par.?
ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ / (12.1) Par.?
skandasambhavaśuśrūṣāsaṃjātautsukyamānasāḥ // (12.2) Par.?
evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ / (13.1) Par.?
provācedaṃ munīnsarvānvaco bhūtārthavācakam // (13.2) Par.?
śṛṇudhvaṃ munayaḥ sarve kārttikeyasya sambhavam / (14.1) Par.?
brahmaṇyatvaṃ samāhātmyaṃ vīryaṃ ca tridaśādhikam // (14.2) Par.?
mumukṣayā paraṃ sthānaṃ yāte śukamahātmani / (15.1) Par.?
sutaśokābhisaṃtapto vyāsastryambakamaikṣata // (15.2) Par.?
dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ / (16.1) Par.?
vicaransa tadā lokānmuniḥ satyavatīsutaḥ // (16.2) Par.?
meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam / (17.1) Par.?
sanatkumāraṃ varadaṃ yogaiśvaryasamanvitam // (17.2) Par.?
vimāne ravisaṃkāśe tiṣṭhantamanalaprabham / (18.1) Par.?
munibhiryogasaṃsiddhaistapoyuktairmahātmabhiḥ // (18.2) Par.?
vedavedāṅgatattvajñaiḥ sarvadharmāgamānvitaiḥ / (19.1) Par.?
sakalāvāptavidyaistu caturvaktramivāvṛtam // (19.2) Par.?
dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam / (20.1) Par.?
vavande parayā bhaktyā sākṣādiva pitāmaham // (20.2) Par.?
brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam / (21.1) Par.?
pariṣvajya paraṃ premṇā provāca vacanaṃ śubham // (21.2) Par.?
diṣṭyā tvamasi dharmajña prasādātpārameśvarāt / (22.1) Par.?
apetaśokaḥ samprāptaḥ pṛcchasva pravadāmyaham // (22.2) Par.?
śrutvātha vacanaṃ sūnorbrahmaṇo munipuṃgavaḥ / (23.1) Par.?
idamāha vaco viprāściraṃ yaddhṛdaye sthitam // (23.2) Par.?
kumārasya kathaṃ janma kārttikeyasya dhīmataḥ / (24.1) Par.?
kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum // (24.2) Par.?
kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham / (25.1) Par.?
umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ / (25.2) Par.?
suparṇyāścātha mātṝṇāṃ kṛttikānāṃ kathaṃ ca saḥ // (25.3) Par.?
kaścāsau pūrvamutpannaḥ kiṃtapāḥ kaśca vikramaḥ / (26.1) Par.?
bhūtasammohanaṃ hy etat kathayasva yathātatham // (26.2) Par.?
sūta uvāca / (27.1) Par.?
evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ / (27.2) Par.?
uvāca sarvaṃ sarvajño vyāsāyākliṣṭakāriṇe / (27.3) Par.?
tacchṛṇudhvaṃ yathātattvaṃ kīrtyamānaṃ mayānaghāḥ // (27.4) Par.?
Duration=0.16152095794678 secs.