Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1033
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
prapadye devamīśānaṃ sarvajñamaparājitam / (1.2) Par.?
mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim // (1.3) Par.?
śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ / (2.1) Par.?
svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate // (2.2) Par.?
tasmai devāya somāya praṇamya prayataḥ śuciḥ / (3.1) Par.?
purāṇākhyānajijñāsorvakṣye skandodbhavaṃ śubham // (3.2) Par.?
dehāvatāro devasya rudrasya paramātmanaḥ / (4.1) Par.?
prājāpatyābhiṣekaśca haraṇaṃ śirasastathā // (4.2) Par.?
darśanaṃ ṣaṭkulīyānāṃ cakrasya ca visarjanam / (5.1) Par.?
naimiṣasyodbhavaścaiva sattrasya ca samāpanam // (5.2) Par.?
brahmaṇaścāgamastatra tapasaścaraṇaṃ tathā / (6.1) Par.?
śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ // (6.2) Par.?
satyā vivādaśca tathā dakṣaśāpastathaiva ca / (7.1) Par.?
menāyāṃ ca yathotpattiryathā devyāḥ svayaṃvaram // (7.2) Par.?
devānāṃ varadānaṃ ca vasiṣṭhasya ca dhīmataḥ / (8.1) Par.?
parāśarasya cotpattirvyāsasya ca mahātmanaḥ // (8.2) Par.?
vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam / (9.1) Par.?
vārāṇasyāśca śūnyatvaṃ kṣetramāhātmyavarṇanam // (9.2) Par.?
rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ / (10.1) Par.?
gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ // (10.2) Par.?
kālīvyāharaṇaṃ caiva tapaścaraṇameva ca / (11.1) Par.?
somanandisamākhyānaṃ varadānaṃ tathaiva ca // (11.2) Par.?
gaurītvaṃ putralambhaśca devyā utpattireva ca / (12.1) Par.?
kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā // (12.2) Par.?
gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ / (13.1) Par.?
agastyasya ca māhātmyaṃ vadhaḥ sundanisundayoḥ // (13.2) Par.?
nisumbhasumbhaniryāṇaṃ mahiṣasya vadhastathā / (14.1) Par.?
abhiṣekaśca kauśikyā varadānam athāpi ca // (14.2) Par.?
andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam / (15.1) Par.?
hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā // (15.2) Par.?
balisaṃyamanaṃ caiva devyāḥ samaya eva ca / (16.1) Par.?
devānāṃ gamanaṃ caiva agnerdūtatvameva ca // (16.2) Par.?
devānāṃ varadānaṃ ca śukrasya ca visarjanam / (17.1) Par.?
sutasya ca tathotpattirdevyāścāndhakadarśanam // (17.2) Par.?
śailādidaityasammardo devyāśca śatarūpatā / (18.1) Par.?
āryāvarapradānaṃ ca śailādistava eva ca // (18.2) Par.?
devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā / (19.1) Par.?
pativratāyāścākhyānaṃ guruśuśrūṣaṇasya ca // (19.2) Par.?
ākhyānaṃ pañcacūḍāyās tejasaś cāpyadhṛṣyatā / (20.1) Par.?
dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam // (20.2) Par.?
andhakāsurasaṃvādo mandarāgamanaṃ tathā / (21.1) Par.?
gaṇānāmāgamaścaiva saṃkhyānaśravaṇaṃ tathā // (21.2) Par.?
nigrahaścāndhakasyātha yuddhena mahatā tathā / (22.1) Par.?
śarīrārdhapradānaṃ ca aśokasutasaṃgrahaḥ // (22.2) Par.?
bhasmasomodbhavaścaiva śmaśānavasatistathā / (23.1) Par.?
rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam // (23.2) Par.?
utpattiryakṣarājasya kuberasya ca dhīmataḥ / (24.1) Par.?
nigraho bhujagendrāṇāṃ śikharasya ca pātanam // (24.2) Par.?
trailokyasya saśakrasya vaśīkaraṇameva ca / (25.1) Par.?
devasenāpradānaṃ ca senāpatyābhiṣecanam // (25.2) Par.?
nāradasyāgamaścaiva tārakapreṣitasya ha / (26.1) Par.?
vadhaśca tārakasyogro yātrā bhadravaṭasya ca // (26.2) Par.?
mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam / (27.1) Par.?
śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ // (27.2) Par.?
devāsurabhayotpattistraipuraṃ yuddhameva ca / (28.1) Par.?
prahlādavigrahaścaiva kṛtaghnākhyānameva ca / (28.2) Par.?
mahābhāgyaṃ brāhmaṇānāṃ vistareṇa prakīrtyate // (28.3) Par.?
etaj jñātvā yathāvaddhi kumārānucaro bhavet / (29.1) Par.?
balavānmatisampannaḥ putraṃ cāpnoti saṃmatam // (29.2) Par.?
Duration=0.11206603050232 secs.