Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'gropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Unterteilung pūrva-, pradhāna-, paścātkarman
trividhaṃ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṃ prati pratyupadekṣyāmaḥ // (3.1) Par.?
vorrang der Chirurgie
asmin śāstre śastrakarmaprādhānyāc chastrakarma iva tāvat pūrvam upadekṣyāmas tatsambhārāṃś ca // (4.1) Par.?
8 Klassen der Chirurgie
tac ca śastrakarmāṣṭavidhaṃ tadyathā chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam iti // (5.1) Par.?
vorbereitungen auf OP
ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ // (6.1) Par.?
Durchfhrung der OP
tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam // (7.1) Par.?
Eigenschaften eines guten vraṇas
tatrāyato viśālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ // (8.1) Par.?
bhavataś cātra / (9.1) Par.?
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ / (9.2) Par.?
prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate // (9.3) Par.?
śauryamāśukriyā śastrataikṣṇyam asvedavepathu / (10.1) Par.?
asaṃmohaś ca vaidyasya śastrakarmaṇi śasyate // (10.2) Par.?
ekena vā vraṇenāśudhyamāne nāntarā buddhyāvekṣyāparān vraṇān kuryāt // (11.1) Par.?
bhavati cātra / (12.1) Par.?
yato yato gatiṃ vidyād utsaṅgo yatra yatra ca / (12.2) Par.?
tatra tatra vraṇaṃ kuryādyathā doṣo na tiṣṭhati // (12.3) Par.?
Form der schnitte an versch. K￶rperteilen
tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ // (13.1) Par.?
candramaṇḍalavacchedān pāṇipādeṣu kārayet / (14.1) Par.?
ardhacandrākṛtīṃś cāpi gude meḍhre ca buddhimān // (14.2) Par.?
anyathā tu sirāsnāyucchedanam atimātraṃ vedanā cirād vraṇasaṃroho māṃsakandīprādurbhāvaś ceti // (15.1) Par.?
mūḍhagarbhodarārśo'śmarībhagaṃdaramukharogeṣv abhuktavataḥ karma kurvīta // (16.1) Par.?
Nachbereitung der OP: Anlegen des verbands
tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta // (17.1) Par.?
tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta // (18.1) Par.?
udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ // (19.1) Par.?
Patienten gegen D¦monen schtzen
kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca / (20.1) Par.?
rakṣākarma kariṣyāmi brahmā tad anumanyatām // (20.2) Par.?
nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ / (21.1) Par.?
abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā // (21.2) Par.?
pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ / (22.1) Par.?
dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ // (22.2) Par.?
pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā / (23.1) Par.?
parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ // (23.2) Par.?
agnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca / (24.1) Par.?
somo vyānamapānaṃ te parjanyaḥ parirakṣatu // (24.2) Par.?
udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ / (25.1) Par.?
balamindro balapatirmanurmanye matiṃ tathā // (25.2) Par.?
kāmāṃste pāntu gandharvāḥ sattvamindro 'bhirakṣatu / (26.1) Par.?
prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam // (26.2) Par.?
cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ / (27.1) Par.?
nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava // (27.2) Par.?
retas tv āpyāyayantv āpo romāṇy oṣadhayas tathā / (28.1) Par.?
ākāśaṃ khāni te pātu dehaṃ tava vasuṃdharā // (28.2) Par.?
vaiśvānaraḥ śiraḥ pātu viṣṇustava parākramam / (29.1) Par.?
pauruṣaṃ puruṣaśreṣṭho brahmātmānaṃ dhruvo bhruvau // (29.2) Par.?
etā dehe viśeṣeṇa tava nityā hi devatāḥ / (30.1) Par.?
etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi // (30.2) Par.?
svasti te bhagavān brahmā svasti devāś ca kurvatām / (31.1) Par.?
svasti te candrasūryau ca svasti nāradaparvatau / (31.2) Par.?
svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ // (31.3) Par.?
pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava / (32.1) Par.?
ītayaste praśāmyantu sadā bhava gatavyathaḥ // (32.2) Par.?
iti svāhā / (33.1) Par.?
etair vedātmakair mantraiḥ kṛtyāvyādhivināśanaiḥ / (33.2) Par.?
mayaivaṃ kṛtarakṣastvaṃ dīrgham āyur avāpnuhi // (33.3) Par.?
tataḥ kṛtarakṣamāturam āgāraṃ praveśya ācārikam ādiśet // (34.1) Par.?
verbandswechsel nach 3 Tagen
tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet // (35.1) Par.?
Folgen von vorzeitigem verbandswechsel
dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati // (36.1) Par.?
ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt // (37.1) Par.?
na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti // (38.1) Par.?
bhavanti cātra / (39.1) Par.?
passende Umst¦nde fr OP
tasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam / (39.2) Par.?
rūḍhe 'py ajīrṇavyāyāmavyavāyādīn vivarjayet / (39.3) Par.?
harṣaṃ krodhaṃ bhayaṃ cāpi yāvat sthairyopasambhavāt // (39.4) Par.?
hemante śiśire caiva vasante cāpi mokṣayet / (40.1) Par.?
tryahād dvyahāc charadgrīṣmavarṣāsv api ca buddhimān // (40.2) Par.?
Beschleunigung der Behandlung bei akuten Krankheiten
atipātiṣu rogeṣu necched vidhim imaṃ bhiṣak / (41.1) Par.?
pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām // (41.2) Par.?
yā vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ / (42.1) Par.?
ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena // (42.2) Par.?
Duration=0.12789106369019 secs.