Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1035
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm / (1.2) Par.?
kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām / (1.3) Par.?
yāṃ śrutvā pāpakarmāpi gacchec ca paramāṃ gatim // (1.4) Par.?
na nāstikāśraddadhāne śaṭhe cāpi kathaṃcana / (2.1) Par.?
imāṃ kathāmanubrūyāttathā cāsūyake nare // (2.2) Par.?
idaṃ putrāya śiṣyāya dhārmikāyānasūyave / (3.1) Par.?
kathanīyaṃ mahābrahmandevabhaktāya vā bhavet / (3.2) Par.?
kumārabhaktāya tathā śraddadhānāya caiva hi // (3.3) Par.?
purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate / (4.1) Par.?
so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ // (4.2) Par.?
ahameka iti jñātvā sarvā / (5.1) Par.?
na cāpaśyata tatrānyaṃ tapoyogabalānvitaḥ // (5.2) Par.?
putra putreti cāpyukto brahmā śarveṇa dhīmatā / (6.1) Par.?
praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ // (6.2) Par.?
sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam / (7.1) Par.?
vibhutvaṃ caiva lokānāmantardhe parameśvaraḥ // (7.2) Par.?
tadeṣopaniṣatproktā mayā vyāsa sanātanā / (8.1) Par.?
yāṃ śrutvā yogino dhyānātprapadyante maheśvaram // (8.2) Par.?
brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai / (9.1) Par.?
tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām // (9.2) Par.?
sa vyāsa pitaraṃ dṛṣṭvā svadīptyā parayā yutam / (10.1) Par.?
putrakāmaḥ prajāhetostapastīvraṃ cakāra ha // (10.2) Par.?
mahatā yogatapasā yuktasya sumahātmanaḥ / (11.1) Par.?
acireṇaiva kālena pitā sampratutoṣa ha // (11.2) Par.?
darśanaṃ cāgamattasya varado 'smītyuvāca ha / (12.1) Par.?
sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim // (12.2) Par.?
namaḥ paramadevāya devānāmapi vedhase / (13.1) Par.?
sraṣṭre vai lokatantrāya brahmaṇaḥ pataye namaḥ // (13.2) Par.?
ekasmai śaktiyuktāya aśaktirahitāya ca / (14.1) Par.?
anantāyāprameyāya indriyāviṣayāya ca // (14.2) Par.?
vyāpine vyāptapūrvāya adhiṣṭhātre pracodine / (15.1) Par.?
kṛtapracetanāyaiva tattvavinyāsakāriṇe // (15.2) Par.?
pradhānacodakāyaiva guṇināṃ śāntidāya ca / (16.1) Par.?
dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca // (16.2) Par.?
viṣayagrāhiṇe caiva niyamasya ca kāriṇe / (17.1) Par.?
manasaḥ karaṇānāṃ ca tatraiva niyamasya ca // (17.2) Par.?
bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca / (18.1) Par.?
kartre hy aṇḍasya mahyaṃ ca acintyāyāgrajāya ca / (18.2) Par.?
aprameya pitar nityaṃ prīto no diśa śakvarīm // (18.3) Par.?
tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ / (19.1) Par.?
tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā // (19.2) Par.?
yasmātte viditaṃ vatsa sūkṣmametanmahādyute / (20.1) Par.?
tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi // (20.2) Par.?
yasmāc cāhaṃ pitetyuktastvayā buddhimatāṃ vara / (21.1) Par.?
tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati // (21.2) Par.?
prajārthaṃ yac ca te taptaṃ tapa ugraṃ suduścaram / (22.1) Par.?
tasmātprajāpatitvaṃ te dadāni prayatātmane // (22.2) Par.?
evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ / (23.1) Par.?
yāstāḥ prakṛtayastvaṣṭau viśeṣāścendriyaiḥ saha / (23.2) Par.?
bhāvāśca sarve te devamupatasthuḥ svarūpiṇaḥ // (23.3) Par.?
tānuvāca tato devaḥ patiryuktaḥ svatejasā / (24.1) Par.?
etamadyābhiṣekeṇa saṃpādayata māciram // (24.2) Par.?
tābhiḥ svaṃ svaṃ samādāya bhāvaṃ divyamatarkitam / (25.1) Par.?
abhiṣikto babhūveti prajāpatiratidyutiḥ // (25.2) Par.?
tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā / (26.1) Par.?
purāṇaṃ yogatattvajñā gāyanti triguṇānvitam // (26.2) Par.?
rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho / (27.1) Par.?
asmābhiśca bhavānsārdhaṃ jagataḥ saṃpravartakaḥ // (27.2) Par.?
sa devastoṣitaḥ samyak paramaiśvaryayogadhṛk / (28.1) Par.?
brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat // (28.2) Par.?
yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja / (29.1) Par.?
devānāṃ paramamanantayogayuktaṃ māyābhis tribhuvanam andham aprasādam // (29.2) Par.?
sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ / (30.1) Par.?
taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam // (30.2) Par.?
Duration=0.12330794334412 secs.